SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 器兼紫米業茶業聚苯茶器茶茶業继器茶器 डिका चित्रांतरगंडिकाः एतदुक्तंभवति ऋषभाजिततीर्थकरांतरे ऋषभवंषसमुदत भूपतीनां शेषगतिगमनम्बदामेनशिवति गमनानुत्तरोपपात प्राप्तिप्रति * पादिकागंडिकाश्चिवांतर गंडिकास्तासांच प्रकपणा पर्वाचारेखमकारि सुवुद्धिनामा सगरचक्रवर्ति नो महामात्योऽष्टापदपर्व ते सगरचक्रवर्ति सुतेभ्य पादित्ययय: प्रभतीनां भगवदृषभ वंशजातानां भूपतीनामेवं संख्यामाख्यातुमुप्रक्रमतेम आह च आइचजमाईणंउसभरमपउमप्पएनरवईणं सगरमयाण सुवुड्डीशमोसंबपरिकहेदू आदित्ययशः प्रभृतयो भगवन्नामेयववंशनास्त्रिखंड भरताईमनुपाल्यपर्यंते पारमेश्वरी दीक्षामभिग्यतत्प्रभावत: सकलकर्म * क्षयं कृत्वा चतुह शलक्षानिरंतरं सिद्धिमगमत् तत: एक: सार्थसिद्दौ ततो भूयोपि चतुई लक्षा निरंतरं निर्वाणे ततोप्य कः सर्वार्थसिद्दिमहाविमाने एवं चतई थी लक्षांतरिता: सर्वार्थासवावे कैकस्ताबहाव्यो यावत्क्षप्य कका असंख्य या भवति ततो भूयश्चतुर्दश लहानर पतिना निरंतरनिर्वाणे ततोही सर्वार्थ सिद्दे तत: पुनरपि चतुर्दशलक्षा निरंतर निर्वाणे ततोधूयोपिद्दौसर्वार्थसिडेएवं चतुर्दश२ लक्षांतरितो होहौसर्वार्थ सिङ्घतावद्वक्तव्यौ यावत्त पिहिकर संख्या असंख्येया भवंति एवं विकर संख्यादयोपि प्रत्येकमसंख्ये यास्तावहतव्याः वावनिरंतरं चतुई श लक्षानिर्वाणैः ततः पंचाशतसर्वार्थसिहे ततोभूयोपि चतुई शलक्षा निर्धाणे ततः पुनरपि पंचाशसर्वार्थसिद्धेः एवं पचासत्पं चाशत्मख्यका अपि चतुर्द यर लक्षांतरितास्तावहतव्या यावत प्यसंख्यया भवति उक्तंच चोहसलक्खासिवानिवदोकायहोइसवट्ठ एवंने कहाशेपुरिसज्ज गा होतिसज्जा१ पुणरविचोहसलक्खा सिद्धानिवई पदोविसवढे दुगुठाणेवि असंखापुरिसज्जु गाहोंतिनायव्वार जावयलक्खाचोहससिद्धापन्नासहोतिसबढे पन्चासहाणेविउपुरिसज्ज गाहोंति अखिजा३ एगुत्तराउठाणासबढे चेबजावपन्नासा एक तरहाणेपुरिसजुगानौति मेखेज्जा स्थापनाचेयं 14141414141514141414 ततोनंतर चतुईथलचानर पतीनां निरंतर सर्वार्थसिद्दे एकः सिद्धौभूयः चतुई गलक्षाः साथै 1 2 3 4 5 6 7 8 1 10 हे एक: सिहौ भवतुर्दशलक्षा 米器紫米諾諾諾器紫諾諾誰諾諾諾器米諾斯諾業業裝 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy