________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 283 諾尖狀器開崇器諾諾諾諾洲张器器誰課米諾諾 ट्रेकातमपि भोगायासंचितवती ततएवं यदिस्य गमाव गतेपि पितरः संभवन्ति सन्न मानेपरमार्थतः पुनरेक एव ते पिता सकलमगत् प्रसिद्धति तत: एव मुक्ते राजाजन नौं प्रणम्यरोपकवि विस्थितचेताः स्वावारुप्रासादमगमत् रोएकच सर्वेषां मन्विा मूर्खाभिषिक्त मंत्रिणमकार्षीत् तदेवं भरथिलेतिया ख्यातं संप्रतिपणियंति व्याख्यायने हौ पुरुषी एकाग्रामेयको अपरो नागरिक: तत्र ग्रामेयक: स्वग्रामाञ्चिटिका मानवन् प्रतालीद्वारे वन तेतं प्रतिनाग रिक: प्राह यहोताः सर्वा अपि तवचिर्भिटिका भक्षयामि ततः किमेप्रयच्छसौति ग्रामेयक: पार योनेन प्रतोली द्वारेणमोदकानयाति तं प्रयच्छामि ततो हाभ्यामपि वड्व पणितं कृता: माक्षिणोजना ततोनागरिकेशता सर्वांचपि चिटिकामनाकर भक्षबित्वामुक्ताः उक्तश्च ग्रामेयकं प्रतिभक्षिताः सर्वाअपि त्वदीया चिर्भिटिकास्ततो मे प्रयच्छ यथा प्रतिज्ञातं मादमिति ग्रामेयकमाह नमेचिििटका भवितास्ततः कथं ते प्रयच्छामि मोदकमितिनागरिक: प्रार भक्षितामया सर्वायपि तवचिर्भिटिका यदिन प्रत्य क्षित प्रत्ययमुत्यादयामि तेनोक्त उत्पादयप्रत्ययं ततो हाभ्यामपि विपणिवीथ्या विस्तारिता विक यायचिभिटिका: समागतो लोकः कयायताच चिर्भिटिकानिरीक्ष्यलोकोवक्ति मनु भक्षितास्त्वदीयाः सर्वाअपि चिर्भिटिकासात्कथं वयं सक्रीम: एवंच लोके गोक्त साक्षिणां ग्रामेयकस्य च प्रतीति रूपादिक्षुभितौ ग्रामेयकः हाकथं तु नाममयातावत्प्रमाणो मादको दातव्यः / ततः सभयेन पङ्मानो विनयनमो रूपकमेकं प्रयच्छति नागरिकानेच्छति ततो हे रूपस्तेदात प्रवृत्तः तथापि नेच्छति एवं यावत् शतमपि रूपकाणां नेच्छति ततस्तन ग्रामेयकेण चिन्ति तहसीहस्तेनाप्रेय ते ततो धत एष नागरीको यचनेन मां ललितवान् नापरनागरिकपूर्त मन्तरेण पश्चात्कर्तुं शक्यतेः इत्यनेन सह कतिपयदिनानि व्यव स्थां कृत्वा नागरीकधूर्त्ता नवल गामि तथैव कृतं दत्ताचै केन नागरीकन तम बुद्धिस्ततस्तत्वुबिलेना पूपिकापणे मोदकमेकमादायप्रतिदिनं धूर्त माकारितवान् साचाणि च सर्वेप्याकारितास्ततस्तेन सर्वसातिसमक्षमौंद्रफीलके मोदकोऽस्थाप्यत भणितच मोदकोयाचिरे मोदकसनयाति ततस्तेन सानि ***###******** * HEREKil For Private and Personal Use Only