________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी 業罪恶罪靠著聽器選基署罪號茶業業職業兼差兼聽著 मित्यादि इत्य तत् हादशांग गणिपिटकमतीते काले अनंता जीवा जया यथोक्त परिपालनाभावतो विराध्य चतुरंतसंसारं के तार विविधशरीर मानसानेकदुःखविटपिमत सहनदुस्तरं भवग्गहरणं अणुपरयटिस अनुपराहत्तयंत आसन् इह द्वादशांगसूत्रार्थों भयभेदेन विविधं हादशांगमेवच आजार प्यने अंतगणो हितहत्तौ यथा मा आचतिव्य पत्ते ततशाचापि त्रिविधा तद्यथा सुबमार्थाचा उभया जीवा संप्रत्यमूषामो ज्ञानां विराधनाचित्यते तत्र यदाभिनिवेशवयतो सूब अन्येां पठति तदा सूत्रनविराधना साच यथा जमालिप्रभतीनां यदात्व भिनिवेशवयतान्यथा द्वादशांगार्थ प्ररूपयति तदा सूत्राज्ञाविराधना साच यथा जमालिप्रमतां यदात्वभिनिवेशवयतो अन्यथा हादर्शगार्थ प्ररूपयति तदार्थाज्ञाविराधना साच गोष्टामाहिलादीनामव सेया यदा पुनरभिनिवेशरशत अहाविहीनतया हास्यादितोवा हादशांगस्य सूत्रमथंच विकुट्टयति सदा उभयथाज्ञाविराधनादीर्घ संसारिणामभव्यां नांवानेकेषां विज्ञेया अथवा पंचविधाचारपरिपालनशीलस्य परोपकारकरणकरतस्य गुरुहितोपदेश वचनमज्ञातोमन्यथा समाचरन्परमार्थतो हादशांग विराधयति तथा चाह चूर्णिकृत अश्वा पाणत्तिपंचविहायारायरणसीलम गुरुणहितोबएसक्यणं पाणातमन्ना धायरंतेण पणिपडिगंविराध्यं भवति *तदेवमतीतेकाले विराधना फलमुपदयं ते संप्रतिवर्म मानकाले दर्थयति इच्चश्वमित्यादि सुगमनवरं परित्ता इति परिमितानत्वनंता असंख्य या वा लसंगं गणिपिडगंतोएकाले अणंताजोवा आणाए विराहिता चाउरंत संसारकंतारं अणुपरियट्टिसु इच्चइयं दुवा लसंग'गणिपिडग पडप्पम्पकाले परित्ताजौवा आणाएविराहित्ता चाउरतं संसारकतार अणुपरि यति इच्च यं जिम जिन भाषित मुत्रविपरीत परुपे जमालीवत् नेगुरुनी भाग्याथी विपरीत भावनी परुपणाकरे तिम दूज अर्थविपरीत पोभावता गोष्टामाहिलादि 养养柴柴兼差兼義兼差兼職兼差詐罪業兼職兼業業 For Private and Personal Use Only