SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टो 點张张张张業業諾諾諾器米米器黑米器業業 अनंताभावाजीबादयः पदार्थाः प्रनप्तातियोगः तथा अनंताअभावा: सर्वभावानांपररूपणासत्वातत एतानंता अभावा द्रष्टव्याः तथाहि स परसत्ताभावा भावात्मकं वस्तुतत्व यथा जीवो जीवात्मनाभावरूपोऽजीवात्मना वाभावरूपोऽन्यथा अजीवत्वप्रसंगादत्र बद्धवक्तव्यं तत्तुनोच्चंते ग्रंथगौरवभयादिति तथा * अनंता हेतवः हिनोति गमयति जिज्ञासित धर्म विशिष्टमर्थमिति हेतु ते चानंतास्तथाहि बस्तुनोऽननाधर्मास्त च तत् सत्पतिवद्दधर्म विशिष्टवस्तुगमका * स्तथानंताहेतवो भवंति यथोक्तहेतुप्रतिपक्षभूता अहेतवः नेपिअनंता: तथा अनंतानि कारणानिधटपटादीनां निर्तिकानि मुत्पिडतत्वादीनि अनंतान्य * कारणानि सर्वेषामपिकारणानां कार्ये तराण्यधिकृत्य अकारणत्वात्तथा जीवाः प्राणिम: अजीवाः परमाणुस्तह्मणुकादय: भव्या अनादि पारणामिकासि *विगमनं योगतायुक्ता: तद्विपरीता अभव्याः सिद्धाः अपगतमलकर्मकलंकाः असिहाः संसारिणा एते सर्वेप्यनंता प्राप्ताः त भन्यार नामानित्य अभिहिते पियत्युनरसिड्वा अनंता इत्यभिहित तत्मिभ्यः संसारिणामनंतगुणताख्यापनार्थ संप्रतिहादशांगविराधनाराधनाफलं वैकालिकमुपदर्शयति इच्चे पूर्व अणंताजौवा अणंता अजौवा अणंता भवसिद्धिया अणंता भवसिद्धिया अणंतासिद्धा अणंता असिडा पन्नता संग होगाहा भावमभावा हेऊमऊ कारणमकारणेचेव जौवा जौवा भवियमभवियासिदा असिद्धाय 1 इच्छेइयंदुवा विस्तार करीने विशेष प नामभेदने जगावेकरीर दं० उपमाकरी से तेएदिदृष्टिवादवार मोमंगजाणवो म जीवादिक पदार्थना भने सामनन्तामहेत* नोलवणप०अनन्ताकारणतेमापनन्ताकारणतेजिमचमनन्ता जीवशेष अनंतापजीवलेपन्यमन्ताभव मिहीयाजीवोपण्यनन्ताभ०अभव्यसिहिया , * जीवतेहनोय. अनंतासिहर भयनन्ता पसिङ्कले प०भगवन्त परुथा संसर्वनी संग्रह अर्थगाथाकहेछ अमनन्ताजीव अल्पाग्यावि० विराधी खंडीने 業需幕灘業兼墨業需兼蓄業業業裝業業業养號帶署罪號 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy