SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० 装装業张器業基苯苯叢叢叢叢影業業叢叢業勞蒂雅紫米; चूलिकाश्चतुस्सिंगत् चूलिका: सेत्तचूलियत्ति अतालिकाः दिडिवायमणमित्यादिपाठसिई नवरंसंज्जा वत्यत्ति संख्येवानिवस्तू मितानि च पंचविंशत्यु त्तरेदेशतेकथमितिचेत् इहप्रथमपूर्वेदशवस्तुनि हितीयेचतुर्दश टतीये अष्टौचतुर्थे अष्टादशपंचमेद्वादश षष्टेडे सप्तमेषोडशअष्टमेत्रिंशत् नवमेविंशति: दशमे चदश एकादशहादश हादत्रयोदश स्त्रयोदयविंश चतुर्दशेपंचविंशति तथाच सूबप्राकपूर्ववतव्यतायामुक्तं दसचोइस अट्ठारमवारस दुषेयमूलवत्य गिमोल सतीसावासापचरस अणुष्यवामियं पारस एकारसमेतेरसेववत्य णि तीसापुणतेरसमे चोहसमेपणवीसाउ१सर्वसंख्ययावामनिह यते पंचविंशत्यधिके तथा संख्य यानि चूलावस्तुनितानिच चतुस्त्रियत्शंख्याकानिसांप्रतमोधतोडादशांगाभिधेय सुपदर्शयति इत्येतस्मिन् हादशांगेगणिपिटके एतत्यूर्ववदेवव्याख्य यं चुल्लवत्थू संखिज्जापाहुडा संखिज्जापाहुडपाहुडा संखिज्जाओ पाहुडियाश्रो संखिज्जाओ पाहुडपाहुडियानो संखिज्जाई पयसहस्साई पयग्गेणं संखिज्जाअक्खरा अणंतागमा अणंतापज्जवा परिसातसा अणंताथावरा सा सयकडनिवदनिकाया जिणपस्मत्ताभावा आपविनंति पन्त्रविज्जति परुविन ति दंसिज्जति निदंसिजति उवदं सिज्जति सेएवं आया एवंनाया एवंविणाया एवं चरणकरणपरूवणा आधविज्जंति सेतंदिठिवाए 12 इच्छेइयंमिटु वालसंगगणिपिडगे अणंताभावा अणंता अभावा अणताहेक अणंता अहेऊ अणंताकारणा अणता अकारणा मा० एवा जेपूर्वामाहिला भाव पदार्थ साखताछे तेद्रव्यार्थ पणे विछेद रहित बने व० वली कड० पर्याय पणेकरी समयर प्रति अन्यथा पणेवाये तेमाटे निवव० कृतबद्धनकोधाछे नि मुत्त्रयकी गुंथा हेतु उदाहरण पणे करीने कह्याले निकाचितकोधाछे था सामान्य पणे संक्षेप करी कह्याछ 而需講業業業業需米熊器端器需柴灣器樂器端器壓器業 भाषा For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy