________________ Acharya Shri Kallassagarsun Gyanmandir Shri Mahavir Jan Aradhana Kendra www.kabatirth.org HEEN नंदी टी० * मोश्री जिनपाथाय नमः / यति भुवनेकभातः सर्ववाभिहतकेवला लोक: नित्यो "त: स्थिरतापवर्जितो वर्षमानजिन जयति जगदेकमाल मपातनि:शेषदुरितपनतिमिरं रविवि वमिव यथा स्थितवस्तु विकाशं जिनेशवचः 2 र सवसंसारमध्यासीनेन जन्तुना नारकतिर्यग्जराभरगति ॐनिधन विविधयारीरमानमानेकदु खोपनिपातपीडितेन पीडानिर्वेदत: संसारपरिणितीर्षया जाजरामरणरोगयोकाद्य पोपद्रवा संस्प टापरमानन्द रुपनि वेवसपदमधिरोदकामेन तदवाप्नये स्वपरसममानसीभूवखपरोपकाराय यतितव्य तत्रापि मरस्यामाशयविशुद्धौ परोपकतिः कन सचते प्रत्या शवविशुद्धिप्रकर्षसम्पादनावविशेषतःपरोपकारयत्न चास्य यः परोपकारच हिधा द्रव्यतो भावतच तव द्रव्यतो विविधावपानधनकांचनादि प्रदानमनित: * कातिक कदाचिततो पिचिकादिदोषसम्भवत सपकारासम्भवात् नाप्यात्यन्तिकः कियकालमात्रभावित्वात् भावतो जिनप्रणीतधर्म सम्पादन ओं नमो थो वीतरागाय जय जगजोवज्जोणो वियाणी जगगुरू जगाणंदो जगनाहो जगबंधूजय जगपियामहो मोनमः अथनंदोरिति कायदार्थ: उच्यतेनंदननंदि: प्रमोदोर्षइत्यर्थः 1 नंकिहतत्वात् चानपंचकाभिधायक अध्ययनमपिनंदि 2 नंदसिप्राणिनोनेन अशिन वा तिनंदी 3 नंदिशब्दस्य पुरव नंदिपुहिगे अपरे तुनंदौतिपठंति स्त्रीत्वेपि व तयंतिनंदोत्री लिंगेपि नंदीना 4 निक्षेपानामनंदी। थाप जादी द्रव्यनंदी 3 भावनंदी 4 तिहां नामनंदोतेजीव पजीवतुं नामनंदौदीधुते नामनंदी / बापनानंदी तेसद्भाव असदभावकउडाप्रभुण्याच्या गोजमाहरीनंदी तेयापनानंदी अथवाहादयविधः तवकपद्र व्यनंदी स्थापनास्थापनानंदी 12 वाजिवधापी मुक्यातेपचि थापनानंदी र दृष्यनंदी पो। नोभागमथो र पागमधी 1 नोचागमाईजाणगभवियशरीर 3 ए३ नोचावश्यकवतद्रव्यनंदी। तदृष्यतिरिक्तते वाजिबसमकालिबाजें 諾諾諾諾諾諾諾諾諾諾器米諾諾諾諾諾器端 For Private and Personal Use Only