SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. *बक्षणस्य प्रतिपादिका: कथा धर्मा कथाः अथवा धर्मादनपेताधर्माः धाश्च ताकथाश्च धर्म कथाः तत्र प्रथमे चुतस्वन्ध यान्यकोनविंशति ज्ञाताध्ययनानि * तेषु आदिमानिदशचातान्येव न नेष्वाख्यायिकादिसम्भव: शेषानि पुनतानि नवज्ञातानि तेष्व कैकस्मिन् चत्वारिंशतानि पक्षपञ्चाख्यायिका शतानि च * भवन्ति एकैकस्यां चाख्यायिकायां पञ्चपञ्च उपाख्यायिकाशतानि एकैकस्यां चोपाख्यायिकायां पञ्चपञ्च माख्यायिकोपाख्यायिकाशतानि सर्वसंख्याएकविंशति कोटिशतं लक्षा: पञ्चाशततत् एवं कते सप्रस्तुतस्वस्थावतार: पाइच टीकाकृत् दूगबीस कोडिसयं लक्खापन्नासंचवे बोधव्या एकएसमाणे पहिगयसु मा तम्मपत्यावो हितीये श्रुतस्कन्ध दशधर्मा कथाना वावर्गसमूहः दशधर्म कथा समुदाया इत्यर्थः एव च दद्याध्ययनानि एकैकस्यां धर्म कथायां कथा समूहरूपायां अध्ययनप्रमाणायां पञ्चपश्चाख्यायिकाशतानि एकैकस्यां चाख्यायिकायां पञ्चपञ्च उपाख्यायिकाथतानि एवोकस्यांच उपाख्यायिकायां पंच अक्खाइ आए पंचर उवक्खाइ आसयाई एगमेगाए उवक्वाइ आए पंच पंच अक्वाड्याए सयाहू एवामेव सपुवा * विषे पहिला तो दसवर्ग ज्ञाताना कह्या उदाहरणने विषे पंपांचर पाखायिकानासडू कडार ए.एकेका पाख्याड्याने विष पंपांच पांचसेब उप ख्यायिकना सडूकडाले ते जिहां उपख्यान ते उपर कथा ते वीजी वली कथानो कथा जागवी एगमे एक एक उ० उवख्याई याने विषे पं० पांचसय च अक्वाईया उ० उवस्थाईवाके ते एकेकी उपख्यायिकने विषे 4 अधिक पांच पांचसे उपख्याइयाछे एवामेव सपुवाबरेण दूम करतां पूर्व कल्यो तेप्रकारे * पहिलं गुणाकार करी यापले वली पाछली अंकसाथे पागला आंक साधीये तिबारे अड्डट्ठाउ ति साढा त्रिणि कोडि कथा आई एतले अछु कोडि कर्म कथा हर मखापाखाती कही ते किणे कही भगवंत श्रीमहावीर पुरुषे करी पाख्यायिक कच्यो उपख्यायक ते सर्वमिली एकवीस कोडि मयं. 器张器黑米紫米米米器浙米器端器器架案 米諾罪需諾諾麗黑米器罪狀器諜器器影業器熱器 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy