SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी० NEHATIWIDOWWWWHENNAINMHEWININMWWW.IN पकपर्नवभिरनुयोगद्दारैः क्षेत्रादिषु पञ्चदशस हारेषु सिद्धप्रामते चिन्तितास्तततदनुसारेण वयमपि विनेवजनानुग्रहार्थं लेशतश्चितबामः क्षेत्रादीनि च पञ्चदशहाराण्यमूनि खेत कालेगवेब तित्यलिंगे चरित्तमुहे व नाथागाडबा अंतरमणुसमयगया चष्मवद्ध तथा प्रथमतएषु हारेषु सत्पदप्ररूपणया * मन्तरसिवाश्चिन्त्यन्त क्षेत्रबारे विविधेपि लोके सिहाः प्राप्यन्ते तद्यथा उई लोके अधोलोके तिर्यग्बोके च तलोई लोके पण्डकवनादौ पोतोके अधो लौकिकेषु तिर्यग लोकेमनुष्यक्षेत्रे तत्रापि निर्याघातेन पक्षदशम कर्मभूमिषु व्याघातेन समुद्रनदीवर्षधरपर्वतादावपि व्याधातो नामसंहरणं उतच हीपसमु हपड्ढाई एमु वाघायवेत्तमो सिहा निव्याधाएणपुशोपचरसमुकम्मभूमीम तीर्थकृतः पुनरधोलोके तिर्यग कोके या तत्वाधोलोके अधोलौकिकेषु ग्रामेषु * तिर्यक् खोके पञ्चदशस कर्मभमिषु न शेषेषु कि स्थानेषु संहरणत: सम्मति नचभगवतां संकरण सम्भवः स तथा काले कालद्वारे अवसर्पिण्यां जनाचरमशरीरिणां नियमतस्तुतीयञ्चतुर्थारकयोः सिष्टिगमनं त केषाञ्चित्यञ्चमेयरके यथा जंबूस्वामिनः उत्वपिण्यां जन्मचरमशरीरिणां दु:खमा दिषु हितीयदृतीय चतुर्थार केषु सिद्धिगमनं त टतीयचतुर्थाकवोरेव उक्त चदोमुविसमासु जायासिमतोमापिसीएकानतिगेतीसुयजायाभोसप्पिणीएसिया तिकालदुगे महाविदहेषु पुन: काल: सर्वदैवमुखमदुःखमाप्रतिरूपततस्तद्दतव्यता भणनेनैव तत्र वक्तव्यताभगिता द्रष्टव्यासंदरगामधिकृत्य पुनरुत्मर्पिण्या भवसपिण्यां च षट स्वप्यर केषु सिमा तो द्रष्टव्याः तीर्थकता पुनरवसपिण्यामुत्मर्पिच्यां च जनामिचिगमनंच मुखमदुःखमादुःखममुखमारूपयोरेवारकयो दितव्यं न श्रेषेबरकेषु तथा हि भगवान् ऋषभस्वामीसुबहःपमारकपर्यन्ते समुत्येदे एकोननवतिपक्षेषु शेषेषु सिहिमगमत् वईमानस्वामीत भगवान् दुष्प मुखमारवपर्यतेषु एकोननतिपक्षेषु श्रेषेषु मुक्तिषीधमध्यात तथाचोक्त समय भगवं महावीरेतीसंवासार' पगारवासमय वासित्ता साइरीगाई' दुवालस संबछराई छउमत्यपरियाग पाउत्तिा बायालोसंवामाई' सामनपरियाग' पाणित्तावायत्तरि वासाणि सव्वाउयपालइत्ता शौणेयणि जे पाच्यना 諾米諾諾諾漆器器器諜諧米耀张张器装器杀器罷業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy