________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 184 .HMMEWWWIKHEL WHEEEEEHEYENESHINE !* *HENRY माग तेन येग्टहीता आहारादिपुजलास्त घां तधान्य पांचप्रति समयंग्टह्यमाणानां तत्वयंपकं तस्तद्रूपतया जातानामुपट'भेनयः गतिविशेषोजीवस्यथाहा* रादिपुङ्गलानांखल रसादिरूपतयापरिणम न हेतुयथोदरांतर्गतानां पुगलविशेषानामवष्ट भेनाहार पुङ्गलखलरसरूपतयापादनहेतुः शक्तिःविशेष: सापर्याप्ति साचषोढातद्यथा अहारपर्याप्तिःशरीर पर्याप्ति:इन्द्रिय पर्याप्तिप्राणापान पर्याप्ति भाषापर्याप्ति मनः पर्याप्तिति तत्र यया बाह्यमाचार मादायखलरसक पतयापरिणमयतिसाआहारपर्याप्तिययारसीभूतमाहारं रसासग्मांशमेलोस्थिमज्जाशुकलक्षण 'सप्तधातुरुपतयापरिगामयति साशरीर पर्याप्तिः ययाधातु रूपतया परिणमितमाहारमिन्द्रियरूपतया परिणामयति मादून्द्रियपर्याप्तियया पुनरुत्वासप्रायोग्यवर्ग णादलिकमादाय सत्श्वासरूपतयापरिणमय्यालंव्यच मुंचति मा उत्वास पर्याप्तिः ययातु भाषा प्रायोग्यवर्ग गादलिकमादाय भाषायेन परिणामय्यालव्यचमुचति साभाषापर्याप्तिः ययापुनर्मनोयोग्यवर्गणादलि कमादाय मनस्व न परिणामय्यालव्यचमुञ्चति सा मन: पर्याप्ति एताश्चयथाक्रम मेकेन्द्रियाणां संनिवर्गानांद्रियादीनां संजिनाच चतुपंच षडसंख्या भवन्ति उत्पत्ति प्रथम समय एव चैता यथायथं सर्वा अपि युगपन्निध्यादयितुमारभ्यते क्रमेण च निष्टामुपयांति तद्यथा प्रथम महार पर्याप्ति: तत: शरीर पर्याप्ति तत इन्द्रिय पर्याप्तिरित्यादि आधार पर्याप्तिश्च प्रथम समय एव निष्पद्यते शेषास्तु प्रत्य कमंतम हुन कालेन अथाहार पर्याप्तिः प्रथम समय एव निष्प ___पज्जत्तग संखिज्जवासाउय कम्मभूमिय गम्भवतिय मणुस्साणं नो अपज्जत्तग संखिज्जवासाउ अकम्मभूमिअगभ्भव म. असंख्यातावरसना आउखाना धणीयाने क० कम्म भमिना ग गीज म० मनुष्यने मन: पर्यवम्यान: उ० उपजे मनःपर्य बग्यान गो. हे गोतमः सं. संख्यातावरसना एतावता पूर्वकोडिना पाउयाना धणी कम भूमिना: ग• गर्भन म मनुष्याने मन:पर्यवम्यान उ. उपजे नो. असंख्यातावरसना एतावता ** भाषा K****** For Private and Personal Use Only