________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsu Gyarmande नंदी टी० 鼎鼎鼎灘柴柴米業器兼器蓋茶器業難兼器消滞涨涨涨 पर्वाकालयोगी पूर्वोभरतचक्रवर्ती अपरकालयोगी चा परोरामादिरिति ननुवाद भरतरामादिषु पूर्वापर कालयोगतः परवव्य हारतर्हि कालस्यैवकथं * स्वयं पूर्वापर व्यवहारस्तदन्य कालयोगादिति चेत् न तत्रापि स एव प्रसङ्गः इत्यनवस्था अयमाभू देश दोष इति तस्य स्वयमेव पूर्व त्वमपरत्वं वेष्यते नान्यकालयोगादिति तथाचोक्त पूर्वकालादि योगायः स पूर्वा दिव्यपदेशभाक् पूर्वापरत्व तस्यापि स्वरूपादेव नान्यतः तदप्याकण्ठपीता सर्वप्रलाप देशीयं यतएकांतनको व्यापिनित्यः कालोभ्युपगम्यते ततः कथं तस्य पूर्वादित्व सम्भवः अथ सहचारिसंपर्कवणादेकस्यापि तथान्ये कल्पना तथा सहचारिणो भरतादयः पूर्वा अपरेच रमादयोपरास्ततस्तत्म पकवशात्कालवापि पूर्वापरव्यपदेशो भवति 2 सहचारिणो व्यपदेशो थथामश्चा: कोशंती तितदेतदपि वाशिगजल्पितमितरेतराश्रदोषप्रसंगात् तथापि सहचारिणां भरतादीनां पूर्वादित्वं कालगतपूर्वादित्व योगात् कालस्य च पूर्वादित्वं सह * चारि भरतादिगतपूर्वादित्वयोगत: तत: एकासिहावन्यतरस्याप्यसिद्धि उक्तंच एकात्वव्यापितायां हि पूर्वादित्वं कथं भतेत् सहचारिक्शात्तच्च दन्योन्याश्रयता गमः सहचारिणां हि पूर्णत्वं पूर्वकालसमागम त् कालस्य पर्वादित्वं च सहचार्यवियोगतः प्रागसिंहावेकस्य कथमन्यसिद्धिरिति तवायं पचः श्रेयान् अथ * हितीयः पत्न: सोप्ययुक्तो बत: समयादिरूपे परिणामिनिकाले अविशिष्टोपि फलवैचित्रामुपलभ्यते तथाति समयकालमारभ्यमाणापि मुगपंक्तिरविकला कस्यचित्भ्य ते अपरस्य तु स्थापयादिसंगताषेवविकला तथासमयकालमेकस्मिन्न व राजनिमेव्यमान सेवकस्य कस्य फलमचिरागवति अपरस्य त कालां तरेपि न तथा समानेपि समकालमपि नियमाणे कृष्णादिकर्मण्य कस्य परिपर्याधान्य संपदुपजायते पपरस्य व पण्डफ टितावान किञ्चिदपि ततो यदि कालएव केवल: कारणं भवेत् तहिं सर्वेषामपि सममेव मुगपंक्त्यादिकं फलं भवेत् न च भवति तस्मान्नकालमात्रकृतं विश्वैचित्यं किन्तु काला दिमामग्रीसापेक्षं तत्कर्मनिवन्धनमितिस्थितं यदपि चेहरवादिनोवते ईश्वरकृतं जगदिति तदप्यसमीचीनमीश्वरग्राहक प्रमाणाभावात् अथास्ति 職業罪業業業蒂器農業灌装需義影器器業张器到 For Private and Personal Use Only