________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyarmandie नंदी टी० 米業罪罪業業業業業業蒸蒸糕業業茶業業業離器樂業業 चेत् न प्राणा पानयो नहेतत्वायोगो ज्ञानादेव तयोरपि प्रत्तेः तथाछि यदि मंदौ प्राणापानौ नि:खष्टुमिष्ये ते ततो मंदो भवत: दी! चेताई दीर्घाविति यदि पुनर्देमात्र निमित्तौ प्राणापानौ प्राणापाननिमित्तच विज्ञानं ताई नेत्यमिच्छावशात् प्राणापान प्रवर्तनं भवेत नहि देहभाव निमित्तागौरता श्यामता वा ईच्छावशात् प्रवर्तमानादृष्टा प्राणापाननिमित्त च यदि विज्ञानं तत: प्राणापाननिङ्गासातिशयसम्भवे विज्ञानस्थापि निर्वासा तिशयौ स्यातामवश्यं हि कारणे परिहीयमाने इतिवई मानेचकार्यस्थापि हानिरूपचयश्च भवति यथा महति सत्मिण्ड महान् घटोऽल्प चाल्पीयान न्यथा कारणमेव तत्र स्यात् न च भवत: प्राणापाननि तिशयसंभवे विज्ञानस्यापि निसातिशयो विपर्यवसापि भावात् मरणावस्थायां प्राणापानाति शयसंभयेपि विधानस्य कामादशना तस्यादेतत्तदानौं वातपित्तादिभिर्दोषैर्देहस्य विगुणी कृतत्वात् न प्राणापानातिशय संभवेपि चैतन्यस्यातिशयसंभवोsतएषमतावस्थायामपि न चैतन्य देहस्य विगुणीभूतत्वात्तदसमौनतरमेवं सति एतस्यापि पुनरुज्जीवनप्रसक्त : तथाहि यतस्य दोषा: समी भवन्ति समी भवनं चदोषाणामवसीयतेवरादिविकारादर्शनात्ममत्वं चारोग्य तेषां मयत्वमारोग्य क्षयहडीविपर्यबे इति वचमात् चारोग्यलाभाच्च देवस्य पुनरुज्जी वनं भवेत् अन्यथा देहे कारणमेव न स्थाच्चेतसस्तहिकारभावाभावा ननु विधानात् एवं चि देशकारणता विज्ञानस्य श्रह या स्यात् यदि पुनरुज्जीवनं भवेत् स्यादेतदयुक्तमिदं पुनरुज्जीवनप्रसङ्गापादनं यतो यचापि दोषा देवस्य वैगुण्यमाधाय निहत्तास्तथापि न तत् कृतस्थ वैगुण्यस्य निवृत्तिन विदहन कतो विकार: काष्ठ दहननिहत्ती निवत्तेमानो दृष्टस्तदयुक्तमिह हि किंचित् क्वचिदनिहाच विकारारम्भकं यथा वकिः काष्ठ न हि ध्यामता मानमपि बङ्गिना कृतं काष्ठे पति निवृत्तौ निवते किंचित्पुनः कचिचिव विकारारभाकं यथा स एवाग्निः सुवणे तथाहि अग्नि कृतासुवर्णद्रवता अग्निनिहत्तौ * निवर्तते तथा वाय्यादयो दोथा निवर्त्य विकारारम्भकाश्चिकित्मा प्रयोगदर्शनाद्यदि पुनरनिय विकारारंभका भवेयुस्तान तहिकारनिवर्तनाव चि 派器装器影乖器整器器諾諾諾業狀器誰器器器諾諾 For Private and Personal Use Only