Book Title: Munisuvratswami Charitam
Author(s): Vinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
Publisher: Labdhisuri Jain Granthmala
Catalog link: https://jainqq.org/explore/020488/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीलधिसूरीश्वरजैनप्रन्यमाला [38] राजगच्छीय-श्रीविनयचन्द्रसरिविरचितम् मुनिसुव्रत खा micritm। DeceGo सम्पादक-संशोपको प्न्यास्विक्र्म्विज्य्ग्न्नि-मुनिभास्क्र्विज्यो। साहाय्योपदेशकः पाठकवर shriimt-jyntvijyjiignnivr| For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीलब्धिसूरीश्वरजैनग्रन्थमालाया अष्टात्रिंशत्तमो मणिः [38] राजगच्छीप - आचार्यश्रीविनयचन्द्रसूरिविरचितम् मुनिसुव्रतस्वामिचरितम् । __ सम्पादक-संशोधको आचार्यश्रीमद्विजयलब्धिसूरीश्वरचरणचञ्चरीको पंन्यासविक्रमविजयगणि-मुनिभास्करविजयौ । साहाय्यका: पूज्यपादपाठकप्रवरश्रीमजयन्तविजयजीगणिवरसदुपदिष्टाः सम्यक् - श्रुतभक्त्यभिलाषिणो भावुकाः सज्जनाः । वीरसं0 2483 विक्रमसं0 2013 आत्मसं0 61 * इस्वीसन् 1957 प्रथमसंस्करणम्-मूल्यं पञ्च रूप्यकाः A For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra प्रकाशक:-चन्दुलाल जमनादास शाह www.kobatirth.org संचालक - श्रीलब्धिसूरीश्वरजैनग्रन्थमाला छाणी ( वडोदरा ) प्रशमविमलनेत्रं कर्णपीयूषसत्रं, नवनवरसपात्रं सर्वसौख्यैक- मित्रम् । नवभवसुपवित्रं सुव्रतस्यातिमात्रं, भवजलनिधिपात्रं नन्दतात्सच्चरित्रम् ॥ मुद्रक : लक्ष्मीबाई नारायण चौधरी For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir nirNayasAgara presa, 26 / 28 koLabhATa sTrITa, muMbaI 2 Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir o. je ke 6 धन्यवाद अने आभार वर्तमान अवसर्पिणीना वीसमा तीर्थपति श्रीमुनिसुव्रतस्वामीना चरित्रना आ संस्कृत-काव्यग्रन्थना प्रकाशनने श्रुतानुरागि सज्जनोना हस्तकमलमां समर्पित करतां अत्यन्त हर्ष थाय छे. आ प्रकाशन द्वारा श्रतभक्तिना मार्गमां एक कदम अमे आगळ वधीये छीए. आ ग्रन्थना प्रकाशनमां, 5, गुरूदेवना शिष्यरत्न पू. पाठक-प्रवर श्रीमजयन्तविजयजी गणिवरना सदुपदेश अने प्रेरण द्वारा निस्र लिखित सद्दगृहस्थोए अमने द्रव्यसाहाओ करी छे. श्रुताराधनना सहभागी महानुभावोनां नाम नीचे मुजब छे - साहाचक सज्जनोनां शुभनामो 501 शां. शंकरलाल जेठालाल बारामती. | विजयाबेन निहालचंद खंभात. 0 शा. वणचंद केशवजी महेता ईडर. शा. मणीलाल प्रेमचंद कीनखाबवाला. खेतरपालनी पोळ, ही. जयंतिलाल मणीलाल अमदावाद, 00 शा. नेमचंद पानाचंद चोकशी खंभात. 250 शा. बेचरभाई हरीचंद पालनपुरवाला मुंबई 200 शा. शांतिलाल भोगीलाल दलाल खंभात. 200 शा. रमणलाल छोटालाल राळजवाला खंभात. 200 भणसाली गीरधरलाल रतनलाल गाम करमानशवाला (मारवाड ) हाल खंभात. उक्त महानुभावोनी साहायना अलवडे ज आवी मोंघवारीमां पण आवुं सुंदर प्रकाशन थई शक्युं छे. उपदेशक पू. पाठकप्रवरनो तथा साहाट्यक सजजनोने, धन्यवादप्रदान करवा पूर्वक अने अन्तःकरणथी आभार मानीए छीए. -प्रकाशक che - o For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisujtkhaami caritam || 2 || www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रास्ताविक आचार्य श्रीविनयचन्द्रसूरिजी विरचित श्रीमुनिसुव्रतचरित-संस्कृत काव्यग्रन्थ विद्वान वांचकोना करकमलमां सादर करतां अतीव आनन्दानुभव थाय छे. कथा साहित्य ए एक एवो आरो छे के-जेने कांडे बेसीने, धर्म, नीति देश के एवा बीजा कोई पण भेद विना समस्त मानवजात आनां उपदेश-संस्काररूप शीतल वारिने निरांते आरोगी शके छे. सामान्य प्रजा मुख्यतया एवी कुशाग्रमतिवाली होती नथी के-जेथी ते विविधविषयक ग्रन्थोनुं अवलोकन-अवगाहन करी शके. आवा प्राकृतजनोने माटे तो कथा-साहित्य एज एक एवी वस्तु छे के जे द्वारा तेओ जीवननो रस माणी शके छे अने व्यवहार तथा परमार्थने हुमजी मानव-जीवनने कृतकृत्य बनावी शके छे. एटले तो पूर्वमहर्षिओए अने विद्वानोए, कथा, उपकथा, आख्यान, आख्यायिकाओ आदि विविध प्रकारो द्वारा, कथानुयोगनुं सर्जन कर्युं छे. आथी ज जैनपरंपरानी जेम वैदिक, औद्ध आदि परंपराओमां अने भारतनी जेम खीजा पण विदेशोमां विपुल प्रमाणमां कथानको उपलब्ध थाय छे. ज्ञाननी विविध शाखाओ-तत्त्वज्ञान, विज्ञान, खगोल, भूगोल, आयुर्वेद ईत्यादिनां विविध रहस्यो कथाना माध्यम द्वारा सहेलाईथी आम जनता सुधी पहोंचाडी शकायां छे. त्याग, तप, धैर्य, क्षमा, ऋजुता, अहिंसा, सत्य, निःस्पृहता, इन्द्रियजय आदि सद्गुणोनी प्रेरणा पण, ए रीतिए जनताने हृदयंगम करावी शकाई छे. कोइ अनुभवीए साचुं ज कह्युं छे के-था छहेन वाछानां नीतिस्तविद्द अंते" श्रीजैन प्रवचनमां पण, धर्मकथानुयोगनुं विशिष्ट स्थान छे. द्रव्यानुयोग, गणितानुयोग, चरणकरणानुयोग अने धर्मकथानुयोगः आम चार विभगमां श्रीजैनप्रवचन वहेंचायेलुं छे. जेमां आत्मा, परमात्मा, जीव-अजीव आदि तत्त्वो, कर्म, विश्वस्वरूप विगेरे वर्णववामां आव्यां होय ते द्रव्यानुयोग छे. भूगोल, खगोल आदिने वर्णवतुं साहित्य गणितानुयोग गणाय छे. आचारधर्मनां नियमो अने तेने आचरणमां मूकवानी प्रक्रियाओना वर्णननुं नाम चरणकरणानुयोग छे. आ आचारादि विधिविधानोनुं अनुपालन करनार महानुभावोना, तेमने प्राप्त लाभो अने वेठवी पडेली मुसीबतो आलेखता ऐतिहासिक के कथात्मक For Private and Personal Use Only prAstAvika // 2 // Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवन प्रसंगोनुं वर्णन, ए कथानुयोग कहेवाय छे. याकिनी-महत्तरा-धर्मपुत्र आचार्यप्रवर श्रीहरिभद्रसूरिजी महाराजाए, समराईथ्य-कहामां, कथानां चार प्रकारो वर्णव्यां छे. अर्थकथा, कामकथा, धर्मकथा अने संकीर्णकथाः आमांथी धर्मकथा कथानुयोगमां समाविष्ट थाय छे. प्रस्तुत मुनिसुव्रतस्वामीचरित: संता विद्रान वांचकोना करकमलमां सादर थतुं. अने प्रथमवार मुद्रित थई प्रकाशन पामतुं प्रस्तुत TI श्रीमुनिसुव्रतस्वामीचरितम' पण, धर्मकथानुयोगनो एक महत्त्वनो चळ्युं छे. प्रस्तुत श्रीमुनिसुव्रतस्वामीचरितमां, | वर्तमान अवसपिणमां थयेलां ऋषभादि चोवीस तीर्थंकरदेवो पैकी, वीसमा श्रीमुनिसुव्रतस्वामी भगवाननुं जीवनचरित्र विस्तृत रीतिए आक्षेखवामां आव्युं छे, ए तारक तीर्थपतिना सम्यकत्वप्राप्तिना भवथी आरंभी, नवभवोनुं वर्णन आ चरित्रमां करायुं छे, प्रत्येक भवोमां तेमने प्राप्त थतां वैभव-सम्पत्ति आदिनुं तथा तेओ श्रीनां पूर्व एवा परोपकारवृत्ति, धनुरागिता I जि आदि अनेकानेक विधविध गुगोनुं यथार्थ वर्णन तथा तेओश्रीने प्राप्त थयेली पदवीओ आदिनां वृत्तान्तो साथे, ते ते भवमां संबध I कई अनेक अवान्तर कथाओ आपी, विद्वान चरित्रकारे आ चरित्र-ग्रन्थने वधु रोचक बनाव्यो छे. श्री तीर्थंकरभगवंत तरीकेना । भवमां, प्रभुना जन्मादि पांचेय कल्याणकोना देव-देवेन्द्रो आदिए करेला महोत्सवो, केवल्यप्राप्ति पछी समवसरणनी रचना, तीर्थस्थापना तथा गणुधरादि परिवार अंगे पण, विस्तृत वर्णन आपवामां आव्युं छे. समवसरणमां बिराजी, दान, शील, तप, अने भावः धर्मना मुख्य ए चार भेदो तथा अन्य पण अनेक विषयो उपर प्रभुए आपेली हृदयकम देशना अने ते उपर कहेली कथाओ, साचे ज ते ते धर्मानुष्ठानमां अपूर्व प्रेरणा आपे तेवी छे. ए सिवाय पण अनेकानेक प्रकृत विषयोनुं आयोजन आ ग्रन्थना विद्वान ग्रन्थकारे स्थले स्थले कर्युं छे. मूर्तिविधानशास्त्रनुं रहस्य पण एक स्थले मूर्तिविधान अंगेना उपदेशमां सप्रमाण अने सुस्पष्ट रीते रजु कर्युं छे, जे ग्रन्थकारना शिषशास्त्रना UMDA अभ्यास अने परिशीलननुं परिचायक छे. श्रीजिनमन्दिरमां बिराजमान कराती जिनप्रतिमानी दृष्टि कयां अने केवी रीते राखवी ते अंगे पण उल्लेख ग्रन्थकारे karyo che. For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रास्ताविक श्रीमुनिसुव्रतस्वामि चरितम् ज्योतिष, वैद्यक आदिना केटलाक अनुभवो पण प्रास्ताविक वर्णनोमां आलेख्यां छे. 'साधर्मिक--बधुना वात्सल्य अने भक्ति अंगेनुं तेओश्रीनुं विधान, आजना समयमां विशेष रीते खूबज उपकारक छे. श्रीमुनिसुव्रतस्वामी भगवंतना जीवनने अनुलक्षीने रचायेलां, प्रस्तुत चरित्रथी ईतर, नीचे मुजब ग्रन्थकारोना चरित्रो प्राप्त थाय छे. आ चरित्रोनुं तुलनात्मक अन्वेषण, ते ते चरित्र ग्रन्थोना विशिष्ट अध्ययन अने परिशीलन द्वारा अमे करी शक्या नथी. प्रस्तुत चरित्र आमांथी कोनी साथे वधारे साम्य धरावे छे, ते कहेवानी स्थितिमां आजे अमे नथी. श्री मुनिसुव्रतस्वामीचरित्रना चळ्यो नीचे मुजब हाल उपलब्ध थाय छे. 1 कलिकालसर्वश्री हेमचन्द्राचार्यविरचित त्रिषष्टिशलाकापुरूषचरित्रान्तर्गत. 2 चन्द्रकुलना विबुधप्रभना शिष्य श्रीपद्मप्रभप्रणीत रचना संवत् 1294, 5555 लोकप्रमाण. 3 हर्षपुरीयगच्छीयमलधारी श्री हेमचन्द्रसूरिशिष्य श्रीचन्द्रसूरिविरचित. प्राकृतभाषामय 10994 गाथा प्रमाण आ चरित्र, वि. सं. 1193 मां आसापल्लिपुरी (वर्तमान अमदावाद)मां, श्रीमालकुलना श्रेष्ठश्रावक श्रेष्ठि नागिलना सुपुत्रोना घरमां निवास करीने रच्युं हतुं. (पाटण जैन भंडार चन्थसूची. भाव 1 pR0 219) 4 अममस्वामीचरित्र आदि ग्रन्थोना कर्ता पूणिमागच्छीय श्रीमुनिरसूरिकृति, संस्कृत भाषामय 6806 श्लोक संख्या प्रमाण आ ग्रन्थ आठ सर्गमां विभक्त छे. प्रत्येक सर्ग अनुटुप छन्द्रमां छे. सर्गना अन्तमां अन्य इन्दनो उपयोग कर्यो छे, सगने प्रत्येक श्लोकमां, ग्रन्थकर्ताए पोताना नामनिर्देश करवारूप "विनय' शब्दनो प्रयोग कर्यो छे. मतलब के काव्य "विनयाहु छे. आ एक चरित्रवर्णनात्मक महाकाव्य छे, महाकाव्यमां होवा जोईतां अनेक लक्षणो आ काव्यमां पण दष्टिगोचर थाय छे. काव्यना लक्षण अंगे, काव्यशास्त्रना विद्वानोमां सतत मतभेद चाले छे. 'चं सामर्द वाक्य" ए मत घणा विद्वानोने संमत छे. 1 चके तेन जिनार्चनं स विदधे सम्यगगुरूपासनं, तत्त्वं तेन जिनागमस्य कलितं, सोकति स व्यधात् । सत्यङ्कारितमेव तेन सुधिया । निर्वाणस्वर्गाद्भुतं, यः साधर्मिकगौरवं वितनुते हृष्टो गुरूणामिव ॥ (प्रस्तुतचरित्र, सर्ग 2, zlo0603) सार्मिकं हि यत् क्षेत्रं, सप्तक्षेत्र्यां virodavase . (2, Do. 6 ) For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * * * * 8* A लक्षण आ काव्यने महदंशे लागु पडे छे. जैन महर्षिओ भौतिकवासनाओथी परे होईने, तेमनी काव्यरचनानो हेतु लोकरंजन न रहेतां, लोकशिक्षण अने प्रभुस्तुति द्वारा प्राप्त थतो निजानन्द छे. जैनसाहित्यनी विशाळतर रचनाओने ऽप्रचारलक्षी '] कहेनारां वास्तविक नथी. सत्य, अहिंसा, नीति अने सदाचारनां उपदेशोने जे केवल प्रचारज कहेवामां आवशे ते साहित्य द्वारा थतुं लोकघडतर निरर्थक बनशे. कोई पण ग्रन्थकारने पोतानुं कथयितव्य तो रहेवानुं ज पोतानां ए कथयितव्यने बिरदाववामां पोतानी तमाम शक्तिनो उपयोग स्वसर्जनमां कर्या विना, कोई सर्जक रही शके नहि. आ न्याये तो जगतभरनां |तमाम शियळ्यो "प्रचारलक्षी' एवा आक्षेपनो भोग बन्या विना नहि रहे. आ रीते जगतसाहित्यना उत्कृष्ट वन्थोनो अनादर । अन्योन्य थतो ज रहे तो, साहित्य द्वारा थती महान निष्पत्तिने गुमाव्या विना छूटको ज नथी. सामान्य रीते, चरित्रथानां वर्णनोमां, अलंकारोने उपयोग करवो अति कठिन होय छे, तेम छतां आ ग्रन्थना विद्वान कर्ताए अनेक स्थलए उपमा, अन्योक्ति, अनुप्रास, वक्रोक्ति, विरोधाभास ईत्यादि शब्दावकारी अने अर्थालंकारोनो उपयोग करी, विशिष्ट काव्यग्रन्थनुं निर्माण कर्युं छे. चरित्रवर्णनात्मक काव्यसाहित्यमां, आ ग्रन्थ पोतानुं मानभर्युं स्थान प्राप्त करे तेवो छे ए जरा पण शंकास्पद नथी. | चन्थकार श्रीविनयचन्द्रसूरिजी: प्रस्तुत श्री मुनिसुव्रतस्वामीचरितना कर्ता श्रीविनयचन्द्रसूरिजी छे. आ ग्रन्थना अन्तमां तेमणे पोतानी प्रशस्ति आपी नथी. प्रतिसईने "ह्याचार्यबीथिन सन्नचिकित- आ मुजब केवल पोताना नाममात्रनो ज उल्लेख कर्यो छे. प्रस्तुत चरितनी आदिमां, 'हीर्य सामनो mAMhetharimatipAvanaY HT=आतमहुं कमि मुत्रता दुः' मल्लीनाथचरित्रनी रचना करीने, कमप्रमाणे । आवेला सुवतचरितने कहुं छुं.' आ प्रमाणे जणावेलुं होवाथी, तेमना रचेला श्रीमल्लीनाथचरित्रना आधारे, टूंकामां तेमनो परिचय प्राप्त थाय छे. श्रीमल्लीनाथचरित्रनी प्रशस्तिमां पण पोतानी गुरूपरंपरा शिवाय अन्य कशो विशिष्ट उल्लेख तेमणे कर्यो नथी. XX XXXXe Ke Ko Ke Kee & A R For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * प्रास्ताविक * * श्रीमुनि अहत तपागच्छीय सैद्धान्तिक 'श्रीमुनिचन्द्रसूरिना शिष्य श्रीरनसिंहसूरिजी, तेमना गुरु छे, ग्रन्थकारनी 'कालिकासुव्र्त्स्वामिचार्यस्था' नामनी अन्य कृति छे, तेमां, अन्तमां, " rirIf सौने विनयचंद्रनामेगे" ए रीते, श्रीरविप्रभसूरिजीना शिष्य तरीके पोताने गणाव्या छे. उदयासिंहसूरिजीकृत "धर्मविधि' ग्रन्थनुं संशोधन, श्रीविनयचन्द्रसूरिए कर्युं छे, तेनो नामोल्लेख चरितम् ज्जी करतां, धर्मविधिकार पण, "बरेग्यरयिउर्र्गवति नरमदनमास: ? आम जणावी, श्रीरविप्रभसूरिनो नामोल्लेख करे छे. श्रीविनयचन्द्रसूरिजी, अन्यान्य गुजराती कृतिओमां तथा श्रीदीपालिकाकल्पमां, श्रीरनसिंहसूरिना शिष्य तरीके स्पष्टपणे पोताने जणावे छे, ए परथी अमाफ एवुं अनुमान छे के-श्रीरविप्रभसूरिजी ga7पति हशे एटले तेमने पण गुरू तरीकेनो ( उल्लेख कवचित् थन्थोमां कर्यो हशे, तेमनां गुरू श्रीरभासंहसूरिजी होवां जोईए, एवुं अमारुं मन्तव्य छे. तेमणे संशोधित करेली 'धर्मविधि' वि. सं. 1286 मां रचायेली छे. तेमनी पोतानी कृति "कल्पनिरूक्त" सं. 1325 मां" अने दीपालिकाकल्प' सं. 1745 मां रचायेल होवाथी, श्रीविनयचन्द्रसूरिजीनो सत्ता समय, विक्रमनी तेरमी शताब्दिने 0i उत्तरार्ध अने चौदमी शताब्दिनो पूर्वार्ध छे. ए सुनिश्चित छे. श्रीमल्लिनाथचरित, मुनिसुव्रतस्वामिचरित अने श्री पार्श्वनाथचरित ( अप्रकट) नामक चरित्रो उपरांत, अन्य तीर्थंकर देवोना चरित्रोनी पण 2चना तइओ श्रीमदे करेली होय तेम अनुमान थाय छे. आ सिवाय कहपनिरूक्त, काव्यशिक्षा, कालकाचार्यकथा, दीपालीकाकह5 ईत्यादि अनेक चन्थोनुं गुफन तेमणे कर्युं छे. 'विंशतिप्रबंधकार' तरीकेनी तेमनी ख्याति, अन्य चळ्यो पण हशेज एम सूचवी जाय छे. गुजराती काव्यो पण तेमणे रच्यां छे. नेमिनाथ चतुपद्रिका अने उपदेशमालाकथानकछपय नामक बे काव्योनी नोंध जेनगुर्जर कवि. भा. 1 मां लेवायेली छे. 1 श्रीनेमिचन्द्रसूएइ तेमने आचार्य पदारू कर्या हता, तेमना विद्यागुरू विनयचन्द्र पाठक हता, बालकुमार पासे दीक्षा लई अखंड ब्रह्म श्रतनुं पालन कर्युं हतुं. तेओ विद्वान तथा वादी होवा उपरांत उग्र तपस्वी पण हता. सौवीर (कांजी) पीने तेओ रहेता एटले "सौवीरपायी" कहेवाता. तेमनी आज्ञामां, पांचसो बमणो अने अनेक सावी हती. पाटणुमां सं. 178 मां, तेमनो स्वर्गवास थयो हतो. 2 पानप्राचभांडागारीयमन्थसूची. प्रथम भाग 5. 26. आमाणे, टीका सहित पुकल त्रिशिका* निगोदशिका आदि मन्यो बनाग्यां che. I 9 ॥ For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 संशोधन, संपादन अने उपयुक्त हस्तप्रतिओ: आ पुस्तकना संशोधन-संपादनमां, नीचे मुजबनी त्रण हस्तलिखित प्रतिओनो उपयोग कर्यो छे. 1 प्राचीन पुस्तकोना समृद्ध भंडार माटे प्रसिद्ध 'डहेलानो उपाश्रय' अमदावादनी प्रति. पत्रसंख्या 83. प्रत्येक । पृष्ठमां 16 थी 18 पंक्तिओ छे. आ प्रति, समयनी दृष्टिए अतिप्राचीन छे, ग्रन्थरचना पछी, पहेला सैकामां लखायेली छे. लीपी पडिमात्रा छे. प्रति, प्रमाणमां घणी शुद्ध छे. आ प्रतिमां अवरह तथा I, उ विगेरे स्वरोनी पूर्वना स्वरव्यंजन साथे थयेली संधीने समजवानां चिह्नो पण घणे स्थले लख्यां छे. संशोधन अने पाठशुद्धि माटे आ प्रतिने ज अमे विशेष उपयोग कर्यो छे. आ प्रतिनी लेखन-पुपिका आ प्रमाणे छे. "खस्ति संवत 1447 वर्षे माघ सुदि 13 गुरुवासरेऽयेह श्रीभृगुक्षेत्रे महामलिक श्रीइशाख विजयराज्ये कायस्थज्ञातीय महं तुंगासुत महं शौलेन धीमुनिसुव्रतखामिचरित्रस्य पुस्तकं लिखितं शुभं भवतु कल्याणं भूयात् लेखकपाठकयोः श्रीसंघस्य मांगल्यमस्तु । श्रीः श्रीः श्रीः (11) श्रीभृगुकच्छवासि प्राग्बाटशातीय सालीमाकेन श्रीज्ञानदर्शनचारित्राराधनार्थ लेखयामास । शुभं भवतु श्रीसंघस्य ॥ 2 सुबाजी रवचंद जेचंद जैनविद्याशाला-अमदावाद स्थित 5, तपोनिधि आचार्यदेव श्रीमद्विजयसिद्धिसूरीश्वरजी महाराजना संग्रहनी प्रति. पत्र संख्या 101. आ प्रति नवीन लखायेली छे. पू. आचार्यश्रीमद्विजयसिद्धिसूरीश्वरजी । महाराजानी कृपाथी आ प्रति प्राप्त थई हती. लेखनपुषिका आ प्रमाणे छे : "इति श्रीमुनिसुव्रतखामीचरित्रम् संपूर्णम् । विक्रम सं. 1992 मिति चैत्र शुक्र 15 वार सोमवार नगर नागौरमध्ये लिखितम् । पुस्तकमिदं षोडशजिनेशप्रसादादि अनुप्रमित जिनालयविभूषित श्रीवीरमग्रामनगरनिवासिना धासवरेण भूराभाइतनुजेन केशवलालेति नाना लेखयित्वा स्थापितमाचार्यश्रीमद्विजयसिद्धिसूरीश्वरजी शास्त्रसंग्रहे ॥ छ ॥ छ । छ । 3 जैनानन्द पुस्तकालय-सुरतमां राखवामां आवेला "आचार्यश्रीमविजय कमलसूरीश्वरजी "ifIna दलित पुरोद्वार पंकनी नं. 1038 पत्रसंख्या 147 वाली प्रति. आ प्रति पण नवीन लखायेली छे. सं. 1998 ना पोष सुदि 11 ना रोज सुरतमये लहिया वल्लभोशीए लखी हती. 9X-PM-PA-PA-Ke-- - For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रास्ताविक - X-e श्रीमुनि- | उपरि निर्दिष्ट त्रण प्रतिओमांथी, पहेली अने बीजी प्रतिनो, प्रेस कोपी, संपादन अने संशोधनादिमां वधारे उपयोग । सुव्रतस्वामि-* कर्यो छे. डहेलाना उपाश्रयनी प्रति, पाठनिर्णय करवामां घणी सहायभूत थई छे. अमारी पासे आवेली प्रतिओमां चरितम् महत्त्वना पाठभेदो न होवाथी, अमे अहीं पाठान्तरो आप्यां नथी. जे प्रतिनो पाठ अमने वधारे शुद्ध अने संगत लाग्यो ते अमे त्यां ज आपी दीधो छे. अनुस्वार अने कान-मात्रा तो अनेक स्थले अमारे मूकवां पड्यां छे. ग्रन्थमां । आवतां कठिन शब्दो उपर, तेना सरल पर्याय शब्दोनी टिप्पणी पण, केटलांक स्थलोए आपी छे. प्रत्येक पृष्ठ उपर ते पानाना मुख्य विषयनी नोंध आपेली होवाथी, अनुक्रमणिका आपवानुं अमने योग्य लाग्युं नथी. आभा-दर्शन अने क्षमायाचना प्रस्तुत ग्रन्थनुं प्रकाशन, पू. पाठक प्रवर श्रीमद्जयंतविजयजी गणिवरनी श्रुतभक्तिनी भावनाना कारणे ज शक्य बन्युं छे. च प्रकाशन माटे आवश्यक द्रष्य-साह , पण तेओश्रीए पोताना सदुपदेश द्वारा, आ ग्रंथनी प्रकाशक संस्थाने अपावी छे, आ ग्रन्थना संपादनकार्यमां, मुकेना संशोधनमां, तथा टीप्पणोना आलेखनमां, अमारा परमपूज्य गुरूदेव श्रीमद्विजयलब्धिसूरीश्वरजी महाराजए प्रदान करेली साहायनी नोंध लखवी पडे खरी ? जेमनो उपकार सार्वत्रिक अने सार्वदिक होय, तेनो उल्लेख करवाने शब्दो शक्तिमान होता नथी. ग्रन्थकारना आशयथी विरुद्ध जतुं कांई पणुं संशोधन, मतिमंदतादिना योगे थई गयुं होय ते, ग्रन्थकारमहर्षिनी क्षमा याचीये छीए. आ ग्रन्थना संपादनादिमां रहेली अपूर्णताओने सुधारीने, श्रीजिनेश्वरदेवना चरित्रामृतनुं पान करी, वाचको शाश्वतानन्दना भोगी बनो एज शुभाभिलाषा सदाय सेवीए छीए अमरजैनशाला, टेकरी; खंभात. पू. आचार्यदेवश्रीमद्विजयलब्धिसूरीश्वरचरणचचरीक, वि. सं. 2013 पोष सुदि 6, पंग् विक्रमविजय गणी. वीर सं. 2483, आत्म सं. 61.] मुनि भास्करविजय. - * * * For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशङ्केश्वरपार्श्वनाथाय नमः । श्री आत्म - कमल - लब्धिसूरीश्वरेभ्यो नमः । चन्द्रगच्छीय-आचार्यश्रीविनयचन्द्रसूरिनिर्मितम् श्रीमुनिसुव्रतखामिचरितम् । प्रथमः srgH। sa जिनः पातु यस्यांस -स्थलकुन्तलवल्लयः । नित्यं फलन्ति कल्याण-फलभारैर्विवेकिनाम् ॥ 1 ॥ अश्वतुष्टिरभूद्यस्य, सरसैर्देशनायवैः । भृगुकच्छपुरे क्षेत्रे, तं वन्दे मुनिसुव्रतम् ॥ 2 ॥ अञ्जनद्युतिरनञ्जनमूर्तिः, काम्भित्प्र्न्न्त्काम्विधायी। सुव्रतो जयति माननिहन्ता, व्यक्त-विंशतिशरासनमानः ॥ 3 ॥ स मां वीरजिनः पातु, महामोहमहाबलम् । जित्वा येनाऽद्वितीयेन, जगृहे सिद्भिवल्लभा ॥ 4 ॥ येषां नवनिधानानि, पुरस्थानीव रेजिरे । नववर्णाम्बुजव्याजाते, जिनाः स्युः श्रिये सताम् ॥ 5 ॥ अकृत्रिमपदश्रेणिं, निःश्रेणि संयमौकसः । प्रस्तौमि गौतमोपर्श, सिद्धान्तं बुद्धिशुद्धये ॥ 6 ॥ 'मावलं k0| श्रीमु01 For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathama: सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 1 ॥ प्रथमः भवः उत्कीर्त्य खामिनो मल्ले-श्चरित्रमतिपावनम् । क्रमागतमहं वच्मि, सुव्रतस्य जगद्गुरोः ॥ 7 ॥ तथा हि-गङ्गासिन्धूरुनाडीकः, स्प्त्क्स्सेत्रान्ग्ग्भासुर्ः। गजदन्तचतुर्दन्तो, जम्बूद्वीपो द्विपायते ॥ 8 ॥ तत्रैरावतनामाऽस्ति, क्षेत्रं भरतविस्तरम् । माकन्दीनगरी तत्र, नान्दीव बहुलक्षणा ॥ 9 ॥ निधानानीव पुण्यानां, कुण्डानीव यशोऽर्णसाम् । पद्मानीव श्रियां यस्या-मर्हचैत्यानि रेजिरे ॥ 10 ॥ मणिकुट्टिमसंक्रान्तो, यत्र पौरीमुखैर्जितः । प्रविशन्निव पातालं, बीडादाति निशापतिः ॥ 11 ॥ अपर्वण्यपि यत्रोच्चै-रानीलमणिकुट्टिमे । विधुर्विधुन्तुदग्रस्तो, नागरीभिरमन्यत ॥ 12 ॥ परोपकारधौरेयाः, सदाचारप्रियंवदाः । वदान्या नागरा यत्र, सुषमाकालजातवत् ॥ 13 ॥ मणिमाली नृपस्तत्र, गुणमाली परन्तपः । श्रीणां केलिकिलः, सर्वकलाकुलनिकेतनम् । / 14 ॥ भाविता इव कर्पूरै-मल्लीभिरिव वासिताः । कीर्तिभिर्भूषिता यस्य, दिशः सुरभिता ब्भुः॥15॥ अम्भोधिभिर्गभीरत्वे, पारीन्द्रैश्च पराक्रमे । कल्पक्षितिरुहेर्दाने, जाने यस्याधमर्ण्यते ॥ 16 ॥ मणिकान्ता प्रिया मुख्या, shiilrtnmhaakhniH| तस्याऽजनिश्रुतेर्वेत्ता, विश्वभूतिः पुरोहित्ः॥ 17 ॥ विश्वदत्ता गृहिण्यस्य, प्तिमार्ग्प्र्व्र्तिनी। शिवकेतुस्तयोः पुत्रो, विनयी नयवत्सलः ॥ 18 ॥ अधीतब्रह्मसिद्धान्तो, गुणरागी महोद्यमी । पित्रोभक्तिपरो देव-गुरुपूजापरायणः । / 19 ॥ [युग्मम् ] 1 उदाराः। 2 शत्रुपीडकः । 3 परिहासकः । ॥ 1 ॥ For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्येधुर्वहिरुयाने, गतः शान्ताकृति स्थिरम् । धर्मध्यानरतं जैनं, मुनि-मेकमलोकत ॥ 20 ॥ तं दृष्ट्वास्य समुत्पेदे, हृद्यानन्दकदम्बकः । येनाऽऽस्मानं सुधापूर-निमग्नं स्म विवेद सः ॥ 21 ॥ बटून् हास्यपटून दूरे, मुक्त्वा निर्मलभावनः । नमन्मौलिननामामु-मुवाचापि महामुनिम् । / 22 ॥ रूपेऽप्यप्रतिरूपेऽस्मिन्, लावण्ये च समुज्वले । कथं त्यक्त्वा गृहस्थत्वम्, भवद्भिर्जगृहे व्रतम् ? / / 23 / / द्योतयन्निव दन्तांशु -डम्बरैरम्बरं मुनिः। अथ गम्भीरनि|पं, व्याजहारेति कोमलम् ॥ 24 ॥ ___ तथा यत्रैव सुक्षेत्रे, विपुलेति म्हापुरी। आसीदासीकृताराति-भूपतिर्जयकेसरी ॥ 25 ॥ मित्रसेना प्रिया तस्य, सेना कुसुमधन्विनः । मेघवाहन इत्याख्यस्तयोरजनि नन्दनः ॥ 26 ॥ सोऽप्यन्येयुर्विभावा~ स्मृताभीप्सितदेवतः । सुष्वाप भूपभूस्तल्पे, मरालः पुंलिने यथा ॥ 27 ॥ चरमे यामिनीयामे, केनचित् कुल्यवैरिवत् । उत्पाट्य कानने मुक्तः सशय्यो घनवाहनः ॥ 28 ॥ स निद्राच्छेदमासाद्या-पश्यदुत्पक्ष्मलोचनः । न स्वावासं सुखावासं, दृशां नवरसायनम् ॥ 29 ॥ किं खमो? मनसः किंवा भ्रमः klmkromm?| किमिन्द्रजालं? किं नेत्र-दोषपोषमुपागतः ॥ 30 ॥ कसा राज्यस्थितिः ? कैषा महावनविभीषिका? / क्वच बन्दिजनालापः? क्वेदं शार्दूलबूत्कृतम् ॥ 31 ॥ अथ वा भाग्यनिर्णाशे जायते सर्वमन्यथा । रञ्जुः फणी सुधा क्ष्वेडः पयो वह्निः सुहृद्रिपुः ॥ 32 ॥ तथापि व्यसनव्यालजाङ्गुलीमत्रसन्निभम् । प्रकाश्यं सत्त्वमेवोचैः, पुरुषेण जिगीषुणा ॥ 33 ॥ 'सा' इति पाद्पूर्न्ने। 2 स्मूह्ः। 3 द्वीपे । 4 विषम् । प्रथमः भवः मेघवाहनवृत्तान्तः For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 2 ॥ प्रथमः भवः विमृश्येति करे कृत्वा, करवालं खधैर्यवत् । अद्रिमुपाद्रवत्पद्भयां, निर्भयो घनवाहनः ॥ 34 ॥ घृष्टौ यस्य पतत्पादौ, कर्कशैः कर्करोत्करैः । चित्रं तथाप्यसृग्बिन्दु-स्रवणाद्रागमागतौ ॥ 35 ॥ यूथभ्रष्टैणवद्धाम्यन्नसावुन्मुखलोचनः । अपश्यत्काननं क्रीडो-द्यानं पितृपतेरिव ॥ 36 ॥ तन्मध्ये योगपट्टेन परीतं रुद्धमारुतम् । अक्षसूत्रकरं दिव्या-लङ्कति घ्राणगेक्षणम् ॥ 37 ॥ मौलिबद्धशिखाबन्ध, मृगचर्मोपरिस्थितम् । परंज्योतिः प्रपश्यन्तं, स निरैक्षिष्ट योगिनम् ॥ 38 ॥ [युग्मम् ] अमुं नत्वा निविष्टेऽस्मिन् , समाधिमवमुच्य स्ः। अपृच्छत्कुशलं तस्मै, स्र्व्स्याभ्याग्तोम्त्ः॥39॥ सोऽप्यूचे खागतं खामि-स्तव दर्शनमङ्गलात् । साधूनां दर्शनं स्द्भिर्ज्ञ्ग्ग्म्ण्तीर्थ्मिस्स्य्ते॥40॥ जगादैप सुतं राज्ञो-'तिथिरचासि मेऽधुना । अतः किमु करोम्युच्चै-रक्षयं स्वागतं तव ॥ 41 ॥ अधीताः कोटिशो विद्याः, प्रदत्ताः कुत्रकुत्रचित् । परमद्यापि न प्रापि, सुपात्रं तव सन्निभम् ॥ 42 ॥ सुपात्रे योजिता विद्या, मनो रमयतेतराम् । जायते वारिदैर्वारि, मुक्तं शुक्तिषु मौक्तिकम् ॥ 43 ॥ उक्त्वेति पाठतः सिद्धां, तस्मै सर्वार्थसाधिनीम् । विद्यां प्रदत्तवानेष, कृतार्थश्च मनस्यभूत् ॥ 44 ॥ अथ योगिनमानम्य, भ्राम्यन्नुपमहीधरम् । शुश्राव करुणध्वानम-कस्माद्विस्मयावहम् ॥ 45 ॥ मां मा निरागसं नाथ ! वैधीरल्पशरीरकम् । मम राज्येन नो कार्य न च तातस्य सम्पदा ॥ 46 ॥ 1 यमस्य । 2 जहि । मेघवाहन वृत्तान्तः For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खगोत्ररुधिरं ताव-द्राज्यलुब्धः कदर्थयन् । अधर्मकर्मपाकेभ्यः श्वपाकेभ्योऽतिरिच्यसे ॥ 47 ॥ इति श्रुत्वा गिरी, मेघवाहनो viirshekhrH। प्राविक्षत्काननस्यान्त-निष्कोशतरवारिभृत् ॥ 48 ॥ श्रीरकण्ठं महीपीठे, लुण्ठितं मृतरवत् । विलोक्य भूपतेः पुत्रो बभूव करुणादृतः ॥ 49 ॥ भिन्दानः करवालेन, वेताल इव बालकम् । नैष धत्ते कथं लजा, निजदोर्वीर्यदुर्मदः ॥ 50 ॥ निगोत्यगदद्धालघातकं मेघवाहनः । अरे ! सजं कुरुष्वास्त्रं, स्मराभीष्टां कुलेश्वरीम् ॥ 51 ॥ श्रुत्वेति तद्वचः क्रुद्धः, पातकी वातकीव सः । एवमूचे विसूचीभिर्वाचाभिर्नृपनन्दनम् ॥ 52 ॥ एतस्यायुःक्षये जातस्तव मृत्युरसंशयम् । व्यसने रजकस्यापि, रासभस्य यथा मृतिः॥53॥ मेघवाहनमुक्त्वाशु, चिक्षेपास्त्रं स बालभित् । बभूव तत्तदा मोघमन्यायिषु कुतो जयः? ॥ 54 ॥ करालकरवालेन, महिषध्वजबन्धुना । भूपभूः फलवत्तस्य, क्षितौ मौलिमपीपतत् ॥ 55 ॥ बन्धानथ स बालस्य, बिभेदाम्भोजनालवत् । अन्वकम्पयदेनं तु, गिरा प्रेमतरङ्गया ॥ 56 ॥ कस्त्वं कस्मादिहाऽऽयातः, कुतस्ते व्यसनागमः । कोऽयमेष ? कृतद्वेष इति ब्रूहि ममाग्रतः ॥ 57 ॥ ____ अथाभ्यधादसौ नाथ ! बङ्गादेशनिवेशनम् । पुरं मणिपुरं नाम, कुलधाम श्रियामिव । / 58 / / तत्र प्रतापी भूपालो, नाम्ना समरकेसरी । विद्युद्गतिः प्रिया तस्य, विद्युद्विद्युद्वतो यथा ॥ 59 ॥ रणे केसरिसोदयः, पितृव्यो मम सन्मते । / अयं चित्रगतिनाम, विचित्राधमचेष्टितः ॥ 6 ॥ गिरं सि.द्दे.| 2'तरु0 क. सि. द्दे। 3"se0 de0| 4 यमराजसहोदरेण । 5 अनुकम्पामकरोत् । प्रथमः भवः मेषवाहनवृत्तान्तः For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि प्रथम: सर्गः चरितम् ॥ 3 ॥ रणकेसरिपुत्रोऽहं, नाम्ना कमललोचनः । राज्यभारं स्वयं धतु, मां प्रहर्तुं प्रवर्तितः ॥ 61 ॥ मद्धातकममुं ज्ञात्वा, मत्तातो नीतिवारिधिः । एकस्तम्भस्थितं चारु, महासौधमकारयत् । / 62 ॥ तत्राहं स्थापितो देव ! धान्या विहित्स्न्निधिः। चतुर्दिक्षु भटैः कीर्णः, आकृष्टतरवारिभिः ॥ 63 ॥ खसौधादेष दुष्टात्मा, सुरङ्गामागृहान्मम । प्रच्छन्नं कारयामास, राज्यार्थी कुरुते न किम् ? ॥ 64 ॥ स्तम्भमुत्कीर्तयामास, घुणवत्क्रमशोऽखिलम् । तेन छिद्रेण यामिन्यामाकृष्टोऽहं प्र्मीलित्ः॥65॥ अत्रानीत इमां घोरां, लम्भितो विषमां दशाम् । इतस्त्वम् तत्रभगवन् ! मद्भाग्यादाययाविह ॥ 66 ॥ अथोचे भूपजो राज्य-लोभिनः किं न कुर्वते? मारयन्ति सुतं बालं, भ्रातरं nirdyaashyaaH॥67|| यतः- "तावद् ज्ञानं कलास्तावत्तावत्कार्यविवेचनम् । यावल्लोभगजः स्वान्त - विन्ध्यशैले नखेलति" ॥ 6 ॥ तात! तृष्णातुरः कामं जलं पायय शीतलम् । एवमभ्यर्थितो मेघ-वाहनः क्षामया गिरा ॥ 69 ॥ सप्तवत्सरदेशीय-ममुमादाय पाणिना । गिरिनिर्झरवारीणि, पाययामास धार्मिमकः ॥ 7 ॥ तात!क्षुधातुरो जात एवमुक्तो नृपात्मजः । ददौ वनफलश्रेणि निशोध्य क्वापि दूरतः ॥ 71 ॥ मार्गश्रान्तममुं मेघः स्कन्धपीठे चकार च । कदाचन कटीभागेङ्गुलीलग्नं कदाचन ॥ 72 ॥ कोमले पादराजीवे, लग्नांस्तीक्ष्णाग्रकण्टकान् । कण्टकैरुद्धरनेषो'-क्षिपत्कर्णमलादिकम् ॥ 73 ॥ तदुःखेन निजं दुःखं, विस्मृतं तस्य सर्वथा । विरलाः परदुःखेऽपि, जायन्ते हन्त दुःखिन्ः॥74 ॥ एतेन सार्द्धमुर्वीश-नन्दनस्तदनन्तरम् । बभ्राम पक्षमेवैकं, कान्तारे तत्र दुस्तरे ॥ 75 ॥ प्रथमः भव: मेघवाहन For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org itazca samaro राजा, भ्रातरं स्वं च पुत्रकम् । अनेक्षमाणो दध्यौ मे, नन्दनस्तेन मारितः ॥ 76 ॥ तस्याथ शुद्धये सर्व, प्रेषितं भूभुजा बलम् । पुत्रापहारदुःखं हि, दुस्सहं नरकादपि ॥ 77 ॥ तद्बलेन ततः प्राप्तः ससुतो मेघवाहनः । प्रवेशितश्च सोत्साहं, पुरे मणिपुरे वरे ॥ 78 ॥ मेघवाहनमुर्वीशः, परोपकृतिकर्म्मठम् । एवं तुष्टाव गुरुवदधानः करकुशलम् ॥ 79 ॥ जगत्रयपवित्रेण, त्वच्चरित्रेण चारुणा । उत्तंसेनेव मे कर्णौ, सकर्ण ! सुभगीकृतौ ॥ 80 ॥ नूनं विश्वोपकारैक- दीक्षितोऽसि दयानिधे ! / अन्यथा कथमेतस्य, सञ्जातो जीवितप्रदः ॥ 81 ॥ ततः पद्माङ्गजां तेन, रणो राजा व्यवाहयत् । सेमा द्वादश तत्राऽस्थात्, सौख्यभाग् मेघवाहनः ॥ 82 ॥ जयकेसरिपादानामुत्कोऽथ स्वपुरं प्रति । श्वशुरादेशतोऽचालीद्भूपभूर्बलभूषितः ॥ 83 ॥ ( इतश्च) रणकेसरिसोदर्य - पुत्रेण गिरिवासिना । गच्छन् मेघबलं द्रव्य - बलेन किल भेदितम् ॥ 84 ॥ मनसाऽपि दुष्प्रधर्षं, यद्वाचां च न गोचरम् । नोद्भटैः सुभटैः साध्यं द्रविणैर्गृह्यते हि तत् ॥ 85 ॥ केनचिन्मत्रिपुत्रेण, तद्रहस्यं प्रकाशितम् । यत्क्रियतेऽपवरके, लोके तदपि कीर्त्यते ॥ 86 ॥ ज्ञात्वेति खबलादेष, प्रियामादाय निर्गतः । समये समयज्ञस्यापक्रमोऽपि हि विक्रमः ॥ 87 ॥ गच्छन्पथि तृषाक्रान्तां, पत्नीं मुक्त्वा तरोरधः । पयोगवेषणायासौ, बभ्रामाभ्रान्तमानसः ॥ 88 ॥ गृहीत्वा सलिलं तस्मि -नायासीन्मेघवाहनः । नाद्राक्षीत्प्रेयसीं साक्षा- दुर्वशीप्रतिमामसौ ॥ 89 ॥ 1 कर्णाभूषणेन । 2 वर्षाणि । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir prathamaH bhavaH meghavAhanavRtAntaH Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिमुव्रतखामि प्रथमः सगे: चरितम् ॥ 4 ॥ हा! प्रिये ! पबिनीपत्र-नेत्रे! पावनदर्शने! / कथमेकाकिनं मुक्त्वा, गता निष्ठुरमानसे! ॥ 9 ॥ केनापि ह्रियमाणेयं, किं न दृष्टा vneshvraaH!| नाज्ञातं वः समस्त्युच्चै-रवधिज्ञानवैभवात् ॥ 91 ॥ विलप्येति सुतो राज्ञः, श्रान्तः suptstrostle। निद्रां शिश्राय निद्रा हि, खेदच्छेदकरी सखी । / 92 ॥ ___ इतश्च नाहलैर्लोलैः काल्रात्रिसुतैरिव्। सुप्तोऽप्येष धृतो धीरो, निद्रितः किं करोति हि? ॥ 93 ॥ बद्धो मयूरबन्धेन, गाद्ध्मेभिर्दुरात्म्भिः। परहस्तगतानां स्यात्, किंन कष्टं शरीरिणाम् ॥ 94 ॥ हताजमहिषवात-रक्तालिप्तवितैर्दिकम् । बद्धाभिः [क्षुद्र ] घण्टाभिदृश्यमानाभिरावृतम् ॥ 95 ॥ अस्थिव्यूहकृतत्रासं, दह्यमानपलङ्कपम् । मार्यमाणलैलायोद्यन्नाशभनवरण्डकम् ॥ 96 ॥ एकत्र लम्बमानोरुवराहपललाविलम् । एकत्र निहतद्वीपत्वचा - व्याकीर्णपादपम् ॥ 97 ॥ निधानमिव भीतानां, पिधानमिव सम्मुदाम् । निरयस्येव सौदर्य, यमक्रीडागृहोपमम् ॥ 98 / / वेतालव्यालरूपाली-करालविपुलाङ्गणम् । स नीतश्चण्डिकावेश्म, तैरुद्दण्डक्रियोद्भटैः ॥ 99 ॥ [पञ्चभिः कुलकम् ] चण्डिकाप्राङ्गणे बद्धा-नवान्दीनाऽऽननानव । कृतान्तनगरोद्यान - सहायाताध्वगानिव ॥ 10 ॥ क्रन्दन्तो रुदतः कामं, स्मरन्तो गोत्रदेवताः । याचमानान्पयःपान-मद्राक्षीदेष पूरुषान् ॥ 101 ॥ [युग्मम् ] न्यूनपूरणताकारी, सम्पन्नोऽयं हहा! नरः । इत्यचिन्त्यत तै-बद्धैरमुं दृष्ट्वा नरोत्तमम् ॥ 102 ॥ 1 भिलैः। 2 नोदितः ka0 सि. द्दे। 3 वितहिका- वेदिका। लुलायः - महिषः । प्रथमः भवः मेघवाहनवृत्तान्ता ॥ 4 ॥ For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir itazca नाहलाधीश -पत्नीं जातस्तनन्धयाम् । सखीजनोच्चार्यमाण - चण्डिकागीतमालिकाम् ॥ 103 ॥ कणवीरप्रसूनौष- पूर्णचङ्गेरिकागणाम् । सहानीताजकस्थूल - बर्करव्यग्रसेवकाम् ॥ 104 ॥ गुणबद्धसहानीत -श्वानसन्दोहभीषणाम् । राक्षसीमिव दुष्प्रेक्ष्या - mpshynmeghvaahnH||105|| [त्रिभिर्विशेषकम् ] इतश्च कश्चिदभ्येत्य, प्रोचेऽमुं मेघवाहनम् । मोचितोऽसि मम स्वामि-पल्या पुण्यमहोदधे ॥ 106 ॥ इत्युक्त्वा बहिबन्धांस्तान्, कालपाशानिवायतान् । चिच्छेद स कुमारस्य, कुमारस्तमुवाच च ॥ 107 ॥ बद्धोन्मुक्तस्त्वया चक्रे, यथाऽहं खामिशासनात् । तथा कुर्वपि निःशेषान्, पङ्किभेदे हि पातकम् ॥ 10 ॥ हंहो भद्र ! मम खामि-पली सामीप्यवर्तिनी । एका सुलोचना तस्या, आग्रहान्मोचितो ननु ॥ 109 / / निदेशादधिकं भद्र ! सेवको विदधाति न । आज्ञाभङ्गे हि नाथाना-मगदं मरणं किल ॥ 110 ॥ अथ स्मित्वाऽवदन् मेघो, मा वादीः सुहृदीदृशम् । अवश्यमेकदा मृत्यु-भविष्यति यथा तथा ॥ 111 ॥ यद्यमीषां भवेन् मृत्यु-स्तदा सम्पद्यतां मम । एकमार्गप्रवृत्तानां, गतिरेकैव पान्थ्व्त्॥ 112 ॥ एतद्विस्मयकृद्वाक्यं, श्रुत्वा नाहलपूरुषः । उवाच स्वामिनः स्वस्थ, पुरतस्तत्सविस्तरम् ॥ 113 ॥ अहो ! दयापरः कोऽपि, निराकासो वपुष्यपि । कृतत्राणपरप्राण-प्रयाणे क्षत्रियाग्रणीः ॥ 114 / / सर्वेषामपि लोलत्वं, भवेजीवितरक्षणे । लोकोत्तरश्चमत्कार-परः कोऽप्यस्य विक्रमः ॥ 115 ॥ लोलुप्ता। HaXXXXXXXXXXXX प्रथमः भवः मेघवाहनवृत्तान्त: (OXOXOXOXOXOXOXOXOXO-KO-XOKEKOS For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् प्रथमः सर्गः FoXXXXXXXXXXX अथ पद्मावददेव ! ममायं प्राणवल्लभः । परोपकारनिष्णातः, सञ्जया मेघ्वाह्न्ः॥116 ॥ तदाकर्ण्य पुलीन्द्रोऽपि, जामिं पद्मामुवाच च । गुरुः स्वसृपतिर्मेऽसौ, गत्वा सम्भावयाम्यमुम् ॥ 117 / / तत्रैत्य प्रणिपत्यैनं, सोऽमुञ्चन्नवभिः समम् । किमेतदिति पप्रच्छ, पल्लीशं मेघ्वाह्न्ः॥ 118 ॥ कस्मादमी नराः साधु-धर्मसंख्याः प्र्मीलिताः। कस्माच्चण्डीपदाम्भोज-पूजाऽथ न्यगदच्च स्ः॥119॥ ___ जामीश! मम गेहिन्या, एवमौपायिकं कृतम् । यदि मे नन्दनो भावी, नयनानन्ददायकः ॥ 120 ॥ ततस्ते पुरतो देवि! नृणां दशकमञ्जसा । हनिष्याम्यजवत् कामं, कृतपूजामहोत्सवम् ॥ 121 ॥ [युग्मम् ] तस्मान्नृदशकं भद्र ! मीलितं पूजनोत्सवे । उपयाचितविघ्ने हि, भवेद्वातः स्तनन्धये ॥ 122 / / इत्युदित्वा सपत्नीक-ममुं नीत्वा निजे गृहे । पूजयित्वा सुसाहाय्यं, प्रेषयामास पल्लिपः ॥ 123 ॥ ___ अथापृच्छदयं स्वच्छ -मानसो घ्न्वाह्न्ः। प्राणप्रियतमे पल्लयां, कथं त्वं स्मुपाग्ता?॥124 ॥ साऽप्यूचे बृहती वेलां, यावदस्थां वने प्रिय ! / तावन्नागाजवात् भाग्य-पूरे दूरे गते मम ॥ 125 ॥ ततः शून्यमनाः स्वामि-स्तत्र चक्रप्रियोपमा । चक्रभ्रमेण भ्राम्यन्ती, स्थिताऽहं दिवसाष्टकम् । / 126 / / नवमे दिवसे नाथ!, धृता नाहलपूरुषैः । अर्पिता स्वामिनः स्वस्यै-तस्य सन्मार्गगामिनः ॥ 127 ॥ मां दृष्ट्वा नाहलवामी, नमश्चके खजामिवत् । प्रायश्चोक्षेतराश्चोक्षा-द्विशिष्यन्ते क्रियाक्र्मैः॥128॥ अतः परं विजानासि, परन्तप ! ततः परम् । विधिरेव प्रगल्भोऽस्ति, वियोगघटनाकृते ॥ 129 / / प्रथमः भवः मेघवाहनवृत्तान्तः । / 5 For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir XXXXXXXXXXXX अथाविशनदीतीरं, सप्रियो घनवाहनः । इतश्च कूलिनीकूलम-कस्मान्यपतत्तराम् ॥ 130 / / ततस्ताम्रमयं चारु- करण्डं पुण्यपिण्डवत् । पादयोः पुरतः प्राप्तम- पश्यन्मेघवाहनः ॥ 131 / / तर्जयन्निव दारिद्यं, तत्कृच्छादुदघाटयत् । नेपथ्यं नु स्फुरत्कान्ति, दृष्टवान् सूर्यबिम्बवत् ॥ 132 ॥ तदादाय पुरीमध्ये, मुक्त्वा चैत्ये क्वचित् प्रियाम् । नाडिन्धमाझवीथीषु, गच्छति स्म नृपात्म्ज्ः॥133॥ वर्णकृता तदुद्वीक्ष्य, कुतो यूयं व वासिनः ? / इत्युक्ते प्राञ्जलत्वेन, जगाद व्द्ताण्व्र्ः॥134 ॥ मेघवाहन इत्याख्यं, विद्धि मां स्वर्णकारकत्वमाख्याहि पुनः साधो, किं पुरं nRptishckH?॥135|| शृणु भद्र ! पुरं भद्र-सञ्ज्ञमेतन्मनोहरम् । त्त्रासीज्ग्द्म्भोज्-भानुभोज्क्स्स्माप्तिः । / 136 ॥ सूनुस्तस्य नृपो भीमा, काश्यपी पाति साम्प्रतम् । न सेहे चौरनामापि, yA svame'pi prntpH||137|| इत्युक्त्वा च तलाध्यक्ष-मुपेत्याकथयञ्च तम् । स्वर्णकारे न विश्वासो, विधेयो हन्त शिल्पिषु ॥ 138 ॥ अदृश्यदस्युवत्तेन, विधृतो घ्न्वाह्न्ः। सम्पदो vipdshcaapy-र्घ्त्त्त्तीय्घ्त्तीयिताः॥139॥ भोजनामाङ्कितं सर्व, नेपथ्यं पृथिवीभुजः । अदर्शयत्तलाध्यक्षस्तं च स्तेयविधिप्रियम् ॥ 140 ॥ कौतस्कुतोऽसि किं नाम, कुतः प्राप्तमिदं त्व्या?| समीचीनं समाख्याहि, जीवितुं यदि वाञ्छसि ॥ 14 ॥ इत्युक्ते भूभुजा व्यक्तं, नावादीदेष किन्य्च्न्। महत्त्वेन महात्मानः, खचरित्रं गदन्ति न ॥ 142 ॥ अभाषिष्टतरां रुष्टस्तत्क्षणान्मण्डलेश्वरः । मौनी निगृह्यतामेष, मौनं rakSedasa~stava // 143 // 1 आभूषणादिकम् । 2 नाडिन्धमः - सुवर्णकारः । प्रथमः भवः मेघवाहनवृत्तान्तः For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः श्रीमुनिसुव्रतस्वामिचरितम् सर्गः नृपादेशादसौ क्षिप्त-स्तलाध्यक्षेण चारके । न भवेदन्यथाभावः, पूर्वोपार्जितकर्मणाम् ॥ 144 ॥ (यतः-) "यस्यां यस्यामवस्थायां, यद्यत्कर्म करोति य्ः। तस्यां तस्यामवस्थायां, तत्तत्फलमवाप्नुते" ॥ 145 ॥ ततः पद्मा चिरं तस्थौ, चैत्ये पत्युः समागमम् । आकासन्ती रुदत्युच्चैः, मूर्च्छन्ती विललाप च ॥ 146 / / इतो धनावहः श्रेष्ठी, तत्रागादेवपूजने । रुदती सुदतीं दृष्ट्वा-वादीदस्मि पिता तव ॥ 147 ॥ कथमेकाकिनी पुत्रि! कस्मादत्र समागता? / इति ब्रूहि ममाशेष, भियं मुक्त्वा यथातथम् ॥ 148 / / अथावोचत पद्माक्षी, पद्मा पद्मानना सती । मेघवाहनकान्ताऽहम् , रणभूपालनन्दिनी ॥ 149 ॥ दैवाद्राज्यपरिभ्रष्टा, महाकष्टेन पूरिता । अभ्यागां कूलिनीकूलं, पत्या जनक ! सम्प्रति ॥ 150 ॥ तटिनीतटतो भ्रष्टं, तदा रत्नसमुद्कम् । अवाप वल्लभो मेघ-स्तद्विक्रेतुं prntpH॥ 151 / / gatasya सुचिरःकाल -स्तस्याभूत् करुणापर! / प्रायः खजनचेतांसि, रिष्टाऽऽशङ्कीनि सर्वदा ॥ 152 / / ततः सकरुणं श्रेष्ठी, न्यगदत् पुत्रि! साम्प्रतम् । जामाता मामको मेघ - वाहनः सुभटैधृतः ॥ 153 ॥ भोजराजाभिधानेनाङ्कितां रत्नावली, सुते॥ विक्रीणन् दस्युवद्वद्धो नाशो भाव्यस्य किं भवेत् ॥ 15 ॥ अधृति मा कृथा वत्से ! मोचयिष्यामि तं खलु । कोटिं दत्त्वापि हेनो हि, वित्तं दुःखापहारकृत् ॥ 155 / / आगच्छ स्वेच्छया तन्वि! मया साकं गृहे मम । सत्यप्येकाकिनी रामा, भवेद्वाच्येत दूषिता ॥ 156 ॥ एनां धनावहः श्रेष्ठी गृहे निन्ये विनीतधीः । स्वयं राजकुलं प्राप नातः कालमुपेक्षते ॥ 157 ॥ इतश्च भूपतेः पुत्री, सोमा सोमानना त्त्ः। उपोद्यानमभिप्राप, पुष्पधन्वनमस्यया ॥ 158 ॥ प्रथमः भवः मेघवाहन For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योगिनीव मुक्तकेशा, गोमायुरिव फेत्करी । कालरात्रिरिवात्यन्तं, नृत्यति विकटैः पदैः ॥ 159 ॥ यथा जातेव निर्मुक्तनेपथ्याम्बरदामिनी । अभूत् भूपसुता चेदृग, सापायं किल जीवितम् ॥ 160 ॥ अभाषिष्ट जहासोच्चै-रनृत्यत् क्षणमात्रतः । क्षणात् शुष्वाप च जगौ, क्षणात्केलिं व्यवत्त च ॥ 161 ॥ अनर्गला ददौ गाली-रचालीच यथातथा । एकाप्यनेकरूपाऽभृन्मायाजालिकपक्तिवत् । / 162 ॥ नृशतैरपि दुर्ग्राह्या, दुर्भाष्या मात्रिकैरपि । दुर्धार्या मत्तमातङ्गै-रपि प्रोद्दण्डशुण्डिभिः । / 163 / / [पञ्चभिः कुलकम्] ईग्रूपां सुतां भूपः, स्वप्राणेभ्योऽपि वल्लभाम् । निरीक्ष्य शून्यचित्तोऽभूत्, दुःसहं दुःखमात्मजे ॥ 164 ॥ आहूता मात्रिकाः सर्वे, मत्रतत्राणि चक्रिरे । सम्पेदिरे वृथा तानि, दुर्जेया भवितव्यता ॥ 165 ॥ यः कोऽप्येनां क्रोत्युच्चै-रुल्लाघाम्घ्व्र्जित्ः। स स्वीकरोतु राज्यार्द्ध-मेवं व्याहृत्वान्नृप्ः॥ 166 ॥ तलाध्यक्षमुखादेतदोषीन्मेघवाहनः । विद्यां सस्मार योगीन्द्र -प्रदत्तामपि मानसे ॥ 167 ॥ कोकूयमानां खरवत् , वार्यमाणां जनैरपि । बध्यमानां सावधानः सुदृढं koshtntubhiH॥ 168 // आनैपीतस्य विद्यैना, चारके भूभुजा सह । अचिन्त्यवैभवं हन्त ! मन्त्रशक्तर्विजृम्भितम् ॥ 169 ॥ बहिबन्धेन बध्नाति, स्मैनां वारिदवाहनः । आराटयत् कूटगिरा, ताड्यमानोष्ट्रिकामिव ॥ 170 ॥ अहं म्रिये म्रिये नाथ! मुञ्च मुञ्च त्यज त्यज । कृपापर! विजानीहि, त्वद्दासीमङ्कितामिव ॥ 171 / / 1 रोगरहिताम् । 2 उत्क्त्त्वान्न्या। प्रथमः भवः मेघवाहनवृत्तान्तः श्रीमु02 For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् प्रथमः सगः व्यन्तरीं भूचरीनाम्ना, नगरोद्यानवासिनीम् । चतुर्वक्रां चतुर्नेत्रां, विद्धि मां मठवाहिनीम् ॥ 172 ॥ इयं तिष्ठेव निष्ठ्यूतं, ममोपरि दुरात्मिका । अतो हेतोया मत्रिन् ! सङ्ग्रहीता पुरो बने ॥ 173 ॥ मात्रिकस्त्वादृशः स्फूर्ज-त्प्रभावो बुबुधे न्हि। अतो मन्तुं क्षमस्खैकं, सन्तो य्न्न्त्व्त्स्लाः॥174॥ इत्युक्त्वा व्यन्तरी व्योम, विहायनामगादथ । बलिभ्योऽपि बलीयांसो, विपुला विपुला ytH॥175॥ अथोवाच महीपालः, कुमारं प्रति सादरम् । परोपकारधौरेय ! मनोध्येयपराक्रम! ॥ 176 ॥ अस्माभिः कृतमीदृक्षं, निर्मितं तवयेदृशम् । ईदृग् ल्क्स्स्न्न्मेवाभू-द्प्कारोप्कार्योः॥177॥ सुप्तोत्थितेव भूपाल-पुत्री चक्षुः क्षिपत्यथ । क्षेपीयो दिक्षु संक्षोभाद-क्षुण्णमगदद्वचः ॥ 178 ॥ तात! तात! कथं लोको, militshcaarkauksi| कोऽयमेष कृतध्यानः, साव्धान्म्नोऽम्बुज्ः॥ 179 / / अथाभ्यधान्महीपालो, जातं तेऽङ्गमपाटवम् । अनेन ध्यानिनोल्लाघ, विदधे मत्रवैभवात् ॥ 180 ॥ अथ राजा निजावासे, गृहीत्वा घनवाहनम् । शुभ मुहूर्ते संवृत्ते पर्यणाययदङ्गजाम् ॥ 181 / / ___ इतः श्रेष्ठी धनो नाम, पद्मामादाय समतः |अर्प्यामास् मेघस्य, पुण्यलक्ष्मीमिवाङ्गिनीम् ॥ 182 ॥ अथ तस्य कृतज्ञोऽसौ, प्रसादं विदधे बुधः । नृपदत्तश्च राज्यार्द्धम् , बुभुजे च यथानयम् ॥ 183 / / देवभूयं गते राज्ञि, मत्रिभिर्नयपारगैः । राज्ये प्राज्ये गतव्याजे, विन्यस्तो मेघ्वाह्न्ः॥ 184 ॥ भुञ्जानस्य महीपीठं, मेघवाहनभृभुजः । निमेषा इव हर्षेण, प्रययुः प्रचुराः समाः ॥ 185 ॥ 80 dde0| 2 धात्री। 3 अतिशीघ्रम् । प्रथमः भवः मेघवाहनवृत्तान्तः ॥ 7 ॥ For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यदाऽऽस्थानमासीनो, मेघ्वाह्न्भूप्तिः। एवं लोकप्रबादेन, श्रुतवानिदमद्भुतम् ॥ 186 ॥ विपुलायां महापुर्या, राजाऽऽभूज्जयकेसरी । मित्रसेना प्रिया तस्य, तत्सुतो मेघ्वाह्न्ः॥187॥ मत्रिणा जयसेनेन, योगीन्द्रो भैर्वाभिध्ः। आनन्दितो महादानैः, सोऽप्यूचे कार्यमादिश ॥ 188 / / एनं केनाप्युपायेन, भगवन् ! घनवाहनम् । निष्काशय यथा मे स्यादाधिपत्यमखण्डितम् ॥ 189 ॥ तेनावस्वापिनी विद्या, दया रात्रौ महावने । विमुक्तः शयितो मेघ-वाहनो गतवाहनः ॥ 190 ॥ राजापि तद्वियोगेन, कालधर्ममुपागतः । जयसेनोऽभवद्राजा दुर्जेयं दुष्टचेष्टितम् । / 191 ॥ जयसेननृपः सुप्तो, दष्टः फणभृता क्रे। गतासुः समभूत्स्वामिद्रोहिणां जीवितं कुत्ः॥ 192 ॥ अथ प्रकृतिभियस्तो, दौहित्रो भूपतेः पदे । ईदृशाः खपदे न्यस्याः, कुल्याभावे हि नापरे ॥ 193 ॥ प्रभूतैः प्राभृतैर्मेघ-वाहनः प्रीतिवाहनः । दौहित्रं नृपति प्रेम्णा, सचक्रे क्रमविद्वरः ॥ 194 ॥ शिवकेतो! कुलकेतो! एवंरूपकक्षोऽस्म्यहम् । यन्मे संसारवैराग्यं, तत्सर्व कथयिष्यते ॥ 195 ॥ अन्येचुर्गाथकीगेय-दत्तकर्णः सुहृद्धृत्ः। तुङ्गप्रासादमारूढः, सार्क क्रीडन् पुर्न्ध्रिभिः॥ 196 / / नभस्यभिनवाम्भोद-मम्भोभारभृतोदरम् । विद्युता हृद्यमद्राक्षं, कषपट्टमिवासितम् ॥ 197 ॥ [युग्मम्] अहो ! चारुत्वमस्येति, ध्यायतो मम वायुना । सद्यो व्यघट्यताऽम्भोदो, मूर्खनिर्दिष्टमत्रवत् ॥ 198 ॥ तं वीक्ष्याचिन्तयमहं, यथेष जलदः क्षणात् । दृष्टनष्टोऽभवत्सर्वं, तथाऽन्यदपि संसृतौ ॥ 199 ॥ यथैष बिभिदेऽम्भोदः पवनेन तरखिना । तथैव देहिनां देहो, रोगाभोगेन सर्वतः ॥ 20 ॥ प्रथमः भव: मेघवाहनवृत्तान्तः For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathama: श्रीमुनिसुव्रतस्वामिचरितम् HEUTE ॥ 8 ॥ अनित्यं सर्वमप्येतत्, पयःपूर्णाऽऽमकुम्भवत् । ममत्वमिति तत्रोचैस्तन्मोहस्य विजृम्भितम् ॥ 201 ॥ पुत्रमित्रकलत्रेषु, याऽऽत्मीयमिति वासना । पित्तोद्रेकवतां सेयं, शङ्खादिषु सुवर्णधीः ॥ 202 ॥ न दुःखैः खिद्यते प्राणी, न सुखैरपि तुष्यति । तस्मान्मुमुक्षुभिः किन, भूयते द्वन्द्वहारिभिः? ॥ 203 / / य एव रूपान्नारीणां, कन्दर्प तनुतेतराम् । स एव वाईके प्राप्ते, कं दर्प संविधास्यति? ॥ 204 ॥ य एव मन्द्रनादेन, भारतीवल्लकी यथा । स एव श्लेष्मणा हन्त !, भाषमाणोरघट्टति ॥ 205 ॥ यैरेव श्यामलैः स्निग्धैः, केशपाशैः प्रशस्यते । तैरेव तूलपूलप्र-स्पद्धिभिः परिभूयते ॥ 206 ॥ य एव सुरभिद्रव्यैश्चलत्कर्पूरवृक्षति । स एव कुष्ठसम्भूत-व्रणगन्धैः शवायते ॥ 207 ॥ चारित्रमोहनीये तु, क्षयोपशममीयुषि । इत्यादि ध्यायतः कामं, ममावधिरजायत ॥ 208 ॥ सुतं महेन्द्रं सल्लग्ने, न्यस्य राज्ये ततः परम् । मुनिचन्दनपादान्ते-'गृहां तीर्थक्करव्रतम् ॥ 209 ॥ चन्दनमुनिना साकं, हृदयानन्ददायिना । विहरन् वसुधापीठ-मत्रागां बोधने तव ॥ 21 ॥ ततो दृष्टो मयानन्तः, संसारो विरसात्मकः । यस्मिंश्चक्रेतरां शश्वदेहिरेयाहिरक्रिया ॥ 211 ॥ शिवकेतरथोबाच, यौष्माकचरितश्रुतेः । संवेगरसभृङ्गार्या, व्यावृत्तो भववासतः ॥ 212 ॥ साम्प्रतं प्रष्टुमिच्छामि, पितरी त्न्नियोग्त्ः। गृहीष्यामि परिव्रज्यां, पित्रायत्ता हि सूनवः ॥ 213 / / अथ गत्वान्तिके पित्रोः, शिवकेतुरवोचत । निर्वाणसाधनपटु-र्जिनधर्मो मया shrutH॥214 ॥ तमहं कर्तुमिच्छामि, युष्मदादेशतोऽधुना । भृकुटीभङ्गमाधाय, दम्पती वदतः स्म तौ ॥ 215 ॥ प्रथमः भवः मेषवाहनवृत्तान्त: ॥ 8 ॥ For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir are ! किं भाषसे मद्यमत्तवाक्योपमं वचः । नानुमन्यावहे, जैन दर्शनं तत्त्वदर्शिनौ ॥ 216 ॥ शिवकेतुरथ साह, जिनधर्मोऽस्ति निश्चितम् । यस्मिन् जीवदयातत्त्वं, कथ्यते क्रियतेऽन्वहम् ॥ 217 ॥ आत्मनो दर्शने जीव-रक्षैव हि निगद्यते । परं न क्रियते जीव-हननाद्यज्ञकर्मणि । / 218 ॥ विश्वभूतिरथोवाच, जिनधर्मोऽस्ति चेद्व्र्ः। तथापि त्वां न मोक्ष्यामि, तद्वते तव सम्मते ॥ 219 ॥ शिवकेतुरथ स्माह, भोक्तव्यं मे तदा खलु । यदा गृहीतचारित्रो, भविष्यामि द्विजाग्रणीः ॥ 220 ॥ ततो दिनद्वयं याव - दुपवासपरोजनि । मुखवन्धे हि कार्याणि, प्रायः सिद्धयन्ति नान्यथा ॥ 221 ॥ ततस्तृतीयदिवसे, मेघर्षों विहृतेऽन्य्त्ः। आगतौ भुवनतुङ्ग-सूरेस्तौ चरणान्तिके ॥ 222 / / ऊचे सरिर्दयाधर्म-स्तं विना विफलं परम् । विहाय लोचने सर्व-मङ्गोपाङ्गं हि पङ्गुवत् ॥ 223 ॥ जटी मुण्डी तपस्वी च, वल्कली सुतपा अपि । शोभते न दयां मुक्त्वा, जलहीनं यथा सरः । / 224 ॥ श्रुत्वेति विश्वभूतिश्चामस्तामुष्य गुरोर्वचः । इतः शिवोऽपि तत्राऽऽगात्, गुरूपादनमस्यया ॥ 225 ॥ विश्वभृतिरुवाचेदं ममायं नन्दनो गुरो! / भवद्वतं विधाय्य स्ति, मेघवाहनबोधितः ॥ 226 ॥ परतत्रः परं देव! राज्ञोऽहं म्न्निमालिन्ः। तमापृच्छय सुतं सम्यक्, कारयिष्यामि सद्वतम् । / 227 ॥ अथोवाच गुरुर्भद्र ! प्रमादी भव मा क्वचित् । द्वाविंशतिर्दिनान्यस्य, स्थितिरस्तीति चिन्तय । / 228 ॥ अथोवाच द्विजो हृष्टः, प्रत्ययः कोऽत्र स्द्गुरो!| अथो सूरिस्वाचेदमुपराज गतस्य ते ॥ 229 / / लेखः सेनापतेरस्य, आगन्ता विजयाङ्कितः । तत्तुष्टिदाने राडस्मै, लक्षमेकं प्रदास्यति ॥ 230 ॥ प्रथमः भवः मेषवाहन For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 9 ॥ विहादः । ऊचेचामुंगा चमत्कारी, नि पुरुष आयय KOKeXOXOXOXOXOXOXOXOXON ततो गत्वा गुरुं नत्वा, राज्ञस्तवृत्तमाख्यत । इतः सेनापतेर्लेखपाणिः पुरुष आययौ ॥ 231 / / खरूपं तस्य विज्ञाय, लक्षमेकं ददौ नृपः । द्विजस्वान्ते चमत्कारो, नितरामजनि स्फुटः ॥ 232 ॥ राजापि सत्वरं सूरेः, paarshvegaatspricchdH| ऊचे चामुं गुरो! शैक्षं, कुरु कृत्वा व्यवस्थितिम् ॥ 233 ॥ ऊचे सरिरथ ब्रूत, व्यवस्थां क्षितिवल्लभः । ऊचेऽसौ यावदेषोत्र, चारित्री प्राणिति स्फुटम् । / 234 ॥ तावत्पूज्यैर्न गन्तव्यं, स्थातव्यमिह सुस्थिरैः। शिवोपकारवृद्धयर्थ-मामेत्यूचे मुनीश्वरः ॥ 235 ॥ शिवकेतुः प्रवबाजा - नुज्ञातो मणिमालिना । चक्रे च त्रिविधाहार-परिहारं यथाविधि ॥ 236 / / महर्षीणां चरित्रेषु, क्षामणासु च पाप्मनाम् । मरिणा कीर्त्यमानासु, shivketurmhaatpaaH|| 237 // विशुद्धीभूतचेतस्को, द्वाविंशतितमे दिने । परमेष्ठिनमस्कार, ध्यायनिधनमभ्यगात् । / 238 ॥ युग्मम् ॥ ऊर्ध्वदेहिककृत्यानि, चक्रे साधोः क्षितीश्वरः । क्रमाद्विगतशोकोऽभूदुपदेशान्मुनीशितुः । / 239 ॥ महीशो विश्वभूतिश्च, प्रपन्नश्रावकव्रतो । जग्मतुः प्रथमं कल्प-मनल्पत्रिदशालयम् । / 240 ॥ इति प्रथमो भ्व्ः। ततश्च शिवजीवोऽपि, कल्पे सौधर्मशासिते । विमाने च दुमावर्ते, सिद्धायतनसुन्दरे ॥ 241 ॥ अनेककिङ्किणीक्वाण - shbditaambrmnnddpe| गुरुण्यसावुपपाद - शय्यायां समजायत ॥ 242 ॥ [युग्मम् ] अन्तर्मुहूर्तनिष्पन्नः सम्पन्नोऽवधिवन्धुरः । अचिन्त्यशक्तिविस्फूर्तिः, सर्वाङ्गीणविभूषणः ॥ 243 ॥ अणिमादिगुणैमूतः, पुण्यैरिव विभूषितः । कामरूपी सुसंस्थानो, विमुक्तः सप्तधातुभिः ॥ 244 ॥ द्वितीयो भवः ॥ 9 ॥ For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KOK वज्रकायः स्फुरत्कान्तिः, कमनीयोऽपनीय सः । देवयं विमानं ख-मुपविष्टो मुदैक्षत ॥ 245 ॥ 1 [विभिर्विशेषकम् ] इतो मङ्गलतूर्याणां, नादैर्जयजयैरिव । तद्विमानं जगर्जाशु, किन्न स्यात् खामिसङ्गमे ॥ 246 ॥ किमेतदिति सम्भ्रान्तं, तं वीक्ष्य त्रिदशोत्तमम् । एवं विज्ञपयामासुर्देव्यः प्रमदमेदुराः ॥ 247 ॥ प्रभोजय जगद्भद्र! जगद्रक्ष ! चिरं जय । अजितं विजयखोच्चैर्जितं पालय पालय ॥ 248 ॥ खामिन् ! सौधर्मकल्पोऽयमनल्पसुरसमभाक् । अस्मिन्नाम्ना द्रुमावत, विमानमिदमुत्तमम् ॥ 249 / / त्वत्सभाभूषणं चैते देवाः सेवाविधायिनः । अमूनि देवरत्नानि, निरीक्ष्यन्तां त्वया प्रभो! ॥ 250 ॥ सिद्धायतनमेतच्च, सुधर्मेयं सभोत्तमा । इदं मजनवेश्मालङ्कुरुष्व त्रिदशाग्रणीः! ॥ 251 ॥ ततो दत्तोपयोगोऽसा- ववधिज्ञानवैभवात् । दिवेव ह्यस्तनं जन्म, स्मरति स्म पुरातनम् ॥ 252 ॥ शिवकेतुरहं साधु-जिनधर्मे कृतोद्यमः । श्रामण्यस्य प्रभावेणाऽऽदिमं कल्पं समासदम् ॥ 253 ॥ एवं स्मृत्वा समुत्थाय, गत्वाऽसौ मनौक्सि। स्फूजेजयजयाऽरावं, सिंहासनमथाऽऽसदत् । / 254 / / अथाभ्यषिच्यत स्वर्ण - कुम्भाम्भोभिः सुगन्धिभिः । तालतत्रीततोदाम, स गन्धर्वैरगीयत । / 255 / / देवदृष्ये ततो रम्ये, परिधाय स वाससी । अङ्गरागं न्यधादङ्गे, क्रमशो भूषणानि च ॥ 256 / / व्यवसायसभां प्राप्या-वाचयत् पुस्तकं ततः । स्वयं पुष्पाद्यमादाय, सिद्धागाराहतोऽनमत् ॥ 257 / / अथ श्वेतातपत्रेण, भ्राजिष्णुः सेवितः सुरैः । अगात्सुधर्मामास्थानी, नानारत्नविनिर्मिताम् । / 258 ॥ द्वितीयो भवः KOXOXOXOXOXOXO For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि प्रथम: सगे: चरितम् ॥ 10 ॥ नानविधाभिः क्रीडाभि- नानाव्य्विलोक्नैः। एवं देवश्रियं रम्या, भुञ्जानः शिवनाकसत् ॥ 259 ॥ अन्येयुः सुहृदा साकं, द्वीपे नन्दीश्वरेऽगमत् । धर्मकार्येषु देवा हि त्वरन्ते दर्शनप्रियाः ॥ 260 ॥ [युग्मम् ] शिवस्य सुहृदा देव-प्रतिमायाः करस्थितम् । जगृहे परिपाकेणा-तीवरम्यं फलं महत् । / 261 ॥ शिवकेतुसुरोऽवादीद् , भृकुटीभङ्गभीषणः । कथमेतत् त्वया मूढ !, गृह्यते देवतार्पितम् ॥ 262 ॥ तस प्रबोधमाधातुं, शिवकेतुर्महासुरः । केवलज्ञानिनं धर्म-शेखरं मुनिमानमत् । / 263 ॥ उवाच केवली भद्र ! यः स्तोकं देवताधनम् । गृह्णाति हन्त भुते च, तस्य स्यादुर्गतिस्थितिः ॥ 264 ॥ स्तोकचैत्यधनेन स्या-दपारो भ्व्साग्र्ः। भवे भवे च दारिद्यं, संकाशस्येव जायते ॥ 265 ॥ तथाहि भरतक्षेत्रे, नगरी गन्धिलावती । सङ्काशः काशसङ्काश-यशस्वी तत्र भावुकः ॥ 266 ॥ त्रिसन्ध्यं पूजयामास, जिनेशप्रतिमा त्रिधा । षडावश्यककर्माणि, यश्चकार tpHprH॥ 267 ॥ tatra शक्रावताराख्यं, चैत्यं शैत्यकरं दृशाम् । प्रसिद्धं सिद्धायतनं, देवलोकादिव च्युतम् ॥ 268 ॥ तत्राऽऽहतजनो नन्तु-मेति स्म प्रतिवासरम् । अक्षताद्यैर्धनं प्राज्यं, तस्मिन्नुत्पद्यतेतराम् ॥ 269 ॥ संकाशस्तत्र सोओण्प्ति, चकार परमाशयः । अवर्द्धयद्धनं जैन, सकलं च क्लान्त्रैः॥ 270 ॥ स्वयमेव चकारोचइ-लेख्यकानि निरन्तरम् । विश्वासात् श्रावकास्त्वन्ये, वार्तामपि न कुर्वते ॥ 271 / / 1 शिवनामा देव्ः। द्वितीयोः भवः सकाशकथा । ॥ 10 ॥ For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्थं गच्छति काले च, दुष्कृतोदयसङ्गमात् । धनं चैत्यस्य तेनापि, बुभुजे निजवित्तवत् ॥ 272 ॥ तावत्कलाकलापज्ञस्तावद्धर्मपरायणः । तावच्चैत्यधनत्यागी, यावन स्थाद्विगोष्टिकः । / 273 / / मुहुराक्रुश्यमाणोऽपि, गालीभिः श्रावकैः किल । नानुतापमसौ चक्रे लुब्धो हि सहतेऽखिलम् ॥ 27 ॥ राजाज्ञाविधृतोऽप्येष, लङ्घनं विदधेतराम् । न पुनर्भक्षितं देव - द्रव्यमर्पयति स्फुटम् । / 275 ॥ न च गहा~ चकारैष, न तद्दातुं मनो व्यधात् । सङ्काशोजनि निःशङ्को, हि लोभः कर्मबन्धकृत् ॥ 276 ॥ तद्वोधयितुमाया - भूरिभिर्गणभृद्वरैः । अन्वशिक्ष्यत सिद्धान्त-वचनैः पेशलैरिति । / 277 ॥ भोक्ता चैत्यधनस्यो-चैर्गन्ता दुर्गतिपत्तने । वृद्धिकृच्चैत्यवित्तस्य, निर्वाणपदजाचिकः ॥ 278 ॥ चैत्यवित्तविनाशेन, साध्व्या अभिगमेन च । कृतेन मुनिघातेन, बोधिलाभः सुदुर्लभः ॥ 279 ॥ इति शिक्षां वृथा कृत्वा, बद्धा दुष्कर्म bhuurishH। मृत्वा सङ्ख्यातिकान् जन्म-पुञ्जान् बभ्राम दुर्गतौ ॥ 28 ॥ (तथाहि-) नरकेसौ समुत्पन्नो, लघुद्वारघटीतटे । परमाधार्मिकैर्वङ्ग- शलाकावदकृष्यत ॥ 281 ॥ कदाचिदेष यत्रेषु तिलेआवदपीड्यत । रजकेनेव वसनं, प्रास्फाल्यत शिलातले ॥ 282 ॥ वह्निज्वालाकरालेऽसौ रथे लोहमयेऽनिशम् । स्फुलिङ्गवालुकामागे, योजयित्वाप्यवाह्यत ॥ 283 ॥ अकार्यत प्रतप्तायाः कामिन्याः परिरम्भणम् । भटिव्यक्रियत ज्वाला-मालासु पशुमांसवत् ॥ 284 ॥ तियेक्ष्वेष समुत्पन्नः, कर्णपुच्छादिभेदनम् । सहते स्म कसाघात-बन्धने दमनाङ्कने ॥ 285 ॥ 1 धावकः । 2 रङ्गशलाकावत् । 3 भडयो' इति भाषायाम् । द्वितीयो भवः सङ्काशकथा For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् प्रथमः सर्गः ॥ 11 ॥ नरजन्मनि सञ्जातो, मूकत्वं श्रवणच्छिदाम् । कारागारप्रवेशं च, लभते स्म भवे भवे ॥ 286 ॥ आभियोगिकदेवत्वे, स्वल्पर्द्धिः परदास्यभृत् । ताडितः पविनेन्द्रेण, परदारापहारतः ॥ 287 / / एवं चतुर्गतिगतो, दुःखान्यनुभवन्नसौ । नगर्यां तगराख्यायामि-भ्यपुत्रतयाजनि । / 288 ॥ तत्कर्मांशस्य दोषेण, निर्वित्तोऽजनि तत्पिता । पित्रोर्लक्ष्मीरलक्ष्मी स्यात्, प्रायोऽप्त्य्प्र्भाव्त्ः॥289॥ शैशवेऽस्य मृता माता, विच्छिन्ना ज्ञातयोऽखिलाः । एकाकी समभूत्पापी, निर्भाग्याणां शिरोमणिः ॥ 29 ॥ चकार नीचकर्माणि, परोच्छिष्टं जघास च । सुष्वाप शून्यगेहेषु, ममार्जेम्याङ्गणानि च ॥ 291 ॥ अमुष्य भवति स्नानम् , घनवृष्ट्या गिरेरिख । अमुष्य जातमात्रस्या-भ्यङ्गोऽभूजन्मवासरे ॥ 292 / / रथ्यापतितवासांसि, नित्यं परिदधेसको । अवनात् केशपाशेषु, न पुष्पं नेत्रयोः परम् । / 293 ॥ ततःस दध्यौ खिन्नात्मा, यन्नात्मम्भरिरप्यहम् । धन्यास्ते पुण्यभाजस्ते, ये कुक्षिम्भरयो नृणाम् ॥ 294 ॥ (यदूचे-)बन्धनस्थोऽपि मातङ्गः, shsrbhrnnkssmH| काकः स्वच्छन्दचारोऽपि, स्वोदरेणापि दुःखितः ॥ 295 / / तस्यैवं निन्द्यमानस्या - भूवन् रोग्प्र्म्प्राः। दुर्घलायां वृतौ छिद्रम्, कर्तुं को नाम न क्षमः ॥ 29 ॥ अन्येयुः केवलज्ञानी, कोऽपि त्त्राग्म्न्मुनिः। तं वन्दितुमगुः पौराः, कासेवेतन रोहणम् । / 297 ॥ सोऽपि दारिश्यमुद्रावान्, सज्ज्ञानमिव मूर्तिमत् । नत्वा मुनिमुवाचाथ, प्रभो! मे पातकं वद ॥ 298 ॥ इभ्यपुत्रोऽपि निःस्वोऽहं कर्मणा येन कारितः । तदहं प्रष्टुमिच्छामि, यूयं सर्वविशारदाः । / 299 / / 'फुलु' इति भास्सायाम्। 2 वाडमा ' इति भाषायाम् । XXXXXXXXXXX-0) द्वितीयो भवः सहाशकथामकम् For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः सविस्तरं तत्र, भगवान्पर्षदि स्थितः । उवाच गन्धिलावत्यां, सङ्काशस्त्वमुपासकः ॥ 300 / / विज्ञातजिनधर्मोऽपि, देववित्तस्य भक्षणात् । ईदृग्विपाकस्तदभू-चतुर्गतिगतस्य ते ॥ 301 ॥ तन्निशम्यैष sNveg-rssnpitmaansH| Areme निन्दितुं काम-मात्मनो दुष्कृतं कृतम् । / 302 ॥ हा! मया देववित्तानि, भक्षितानि कुबुद्धिना। तैरहं पातकाजीर्णे, पातितोऽस्मि सविस्तरम् ॥ 303 ॥ प्रभो! प्रसादमाधाय, पापाजीर्णच्छिदे वरम् । देहि धर्मोपदेशाख्य-मौक्तिकं किञ्चनोत्कटम् ॥ 304 ॥ ततो जगाद भगवान् , यथासम्पत्ति सर्वदा । चैत्येषु योजयख खं, तथेति च जगाद स्ः॥ 305 / / यदैव जगृहेऽनेना-भिग्रहः कर्मबन्धनैः । तदैवात्रुट्यत क्रूरैः, काशुभं साधुसन्निधौ ॥ 306 ॥ अथ वित्तस्य सम्पत्ति-स्तस्याभूत् क्रमशो बहुः । विशेषेणाहते चैत्येऽयोजयद्धनमात्मनः । / 307 / / यथा यथा स सङ्काश-जीवो वित्तव्ययं व्यधात् । तथा तथा स्पर्द्धयेव, शश्वल्लक्ष्मीर्यवर्द्धत ॥ 308 / / देवपूजारतो नित्यं, कारयित्वा जिनार्चनाः । स विशोध्य मलं सर्व, क्रमाश्रिदिवमासदत् ॥ 309 / / सङ्काशस्य कथामेनां, श्रुत्वा केवलिनोदिताम् । शिवकेतुसुहृदेव उवाचाऽऽनम्य सन्मुनिम् । / 310 / / निवृत्तो देववित्तेभ्यो, विडालेभ्य इवाखुकः । देवकीयमिदं मुक्तं, परिपाककलं फलम् ॥ 311 ॥ शिवकेतुसुरोऽस्माकं, मित्रं येन मम ध्रुवम् । त्वत्तो विधापितो बोधो-'परथा दुर्गतौ गतिः ॥ 312 ॥ सङ्काशस्य कथावृत्तम् , स्मरन्तौ तत्वरङ्गितौ । अथ तौ मुनिमानम्य, जग्मतुस्त्रिदशालयम् ॥ 313 / / कुर्वन्नन्दीश्वरे यात्रां, जिनभक्तितरङ्गितः । पञ्चपल्योपमान्येष, निजायुः पर्यपूरयत् ॥ 314 ॥ इति द्वितीयो भ्व्ः। द्वितीयो भवः सकाशकथा nakam For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनि सुव्रतस्वामि चरितम् ॥ 12 ॥ www.kobatirth.org इह पूर्वविदेहेषु, विजयः पुष्कलावती । तत्र विश्वपुरं नाम पुरं भूतिमनोहरम् । / 315 / / विश्वकान्तो नृपस्तत्र, विश्वारातियशोहरः । विश्वकान्ता प्रियाऽमुष्य, विश्वे ख्यातिमती भृशम् ॥ 316 ॥ तयोर्वैषयिकं सौख्यं, विविधं सेवमानयोः । अगान्निष्पुत्रयोः कालः, कियानपि कलाविदोः । / 317 ॥ विश्वकान्ताऽन्यदा देवी, चिन्ताचान्ता सुतार्थिनी । आगात्कुबेरदत्तस्य, यक्षस्य रुचिराश्रये ॥ 318 ॥ पूजयित्वा जगादेदं, यदि मे भविता सुतः । तदा ते नाम दास्येऽहं यात्रां कर्तास्मि पुष्कलाम् ॥319॥ उपयाचितमेतत्सा, कृत्वाऽगानिजमन्दिरम् । देवी सरोदये स्वमे, यक्षमैक्षत पूजितम् ॥ 320 ॥ तं दृष्ट्वा प्रतिबुद्ध्याथ, विश्वकान्तस्य भूभुजः । सा खमं कथयामास, प्रमोदोत्फुल्ललोचना । 321 ॥ भूमिनाथोऽवदद् भद्रे !, तत्ते सूनुर्भविष्यति । साऽवभात् शकुनग्रन्थिम्, मङ्गल्यात् को न हृष्यति ॥ 322॥ शिवकेतुसुरभ्युत्वा तस्याः कुक्षाववातरत् । उत्पेदे स सुतत्वेन, शुभसम्पूर्णदोहदः ॥ 323 ॥ भूमिपतिः कुबेरस्य, यक्षस्याच न्यधात्तराम् । यात्राश्च महतीं चक्रे, सिद्धेऽर्थे को विलम्बते ? ॥ 324 ॥ नाम खमानुसारेण, कुबेरदत्त इत्यभूत् । वर्धमानः क्रमादेष, यौवनं समुपागमत् ॥ 325 ॥ कन्यकानां शतं राजा, पर्यणाययदङ्गजम् । स भोगान् बुभुजे तेन, पुमर्थत्रयबन्धुरः ॥ 326 ॥ जैने गृहे ययावेष, पूर्वाभ्यासवशादिव । अन्येनाभण्यमानोऽपि, संस्कारात् पूर्वसम्भवात् ॥ 327 ॥ यौवराज्यपदे राज्ञा, विन्यस्तः शुभवासरे । मङ्गलपुरदेशोऽस्मै ददे नन्दनमुक्तये ॥ सुबुद्धेर्नन्दनो बुद्धि - धनो नाम्ना सुम्त्रिरात्त्। मुमुचे देशरक्षायै, स्वयं राजान्तिकस्थितः ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 328 // 329 // BX BX प्रथमः सर्गः तृतीयो भवः ॥ 12 ॥ Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो भवः अन्येयुः सीमभूमीश-प्रेषितं वाजिपुङ्गवम् । महावेगपरीक्षाया-यध्याशिष्ट नृपात्म्ज्ः॥ 330 ॥ चित्रन्यस्त इवात्यन्तं, स्तम्भितो मात्रिकैरिख । तस्थौ निश्चलसर्वाङ्ग-चर्मयष्टिहतोऽप्यलम् ॥ 331 / / दयां विना यथा धर्मो, यथा चन्द्रं विना nishaa। तथा वेगं विना वाजी, राजार्हो जायते न हि ॥ 332 ॥ मत्वेदं हृदि यावत्स, उत्तितीपुर्नृपाङ्गजः । तावच्चचाल वेगेना-कृष्टवल्गस्तुरङ्गमः ॥ 333 ॥ सरिद्वामगिरीन् वेगा-नभस्वानिव लङ्घयन् । अभ्यगात्काननं किञ्चि-देष भीमं यमास्यवत् ॥ 334 ॥ रश्मिर्मुक्ता करकोडात्, खिन्नाङ्गेन कथञ्चन । आदिष्ट इव केनापि, तथा तस्थौ तुरङ्गमः ॥ 335 ॥ कुबेरदत्तः खिन्नाङ्गः, उत्ततार तुरङ्गमात् । क्षणात्सौख्यं क्षणाहुःखं जायते भववर्तिनाम् ॥ 336 ॥ दृशं दूतीमिव प्रेष्य, पुरस्ताद् वनसम्पदम् । वीक्ष्यमाणः कुमारः स, वनमध्यं विवेश च ॥ 337 ॥ वनलक्ष्मीः कुमारस्य, मौलौ पुष्पाणि पश्चधा । प्रसरतरुशाखाप्रइ-निचिक्षेप करैरिव ॥ 338 ॥ अथ काश्चित्तरुच्छायां, प्राप्याऽस्वापीनृपात्मजः । श्रमार्तानां हि जन्तूनां, विना निद्रां कुतः सुखम् ? ॥ 339 ॥ निद्राविराममासाद्य, कुमारस्तरुपल्लवान् । नानाविधानिरैक्षिष्ट, बहुस्पृक् छेकदृग्यतः ॥ 340 ॥ ततो भ्राम्यन् सरस्तीरं, नलिनीवनभासुरम् । नभः सिञ्चदिवादित्य-तत कल्लोलपाणिभिः ॥ 341 ॥ पुण्डरीकवरच्छाया-rAjamAnama'duskharaiH / राजहंसैनिरुद्धान्त, राजागारमिवोचकैः ॥ 342 ॥ श्रीमु03 For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः सगः IX श्रीमुनिसुव्रतस्वामिचरितम् ॥ 13 ॥ प्रेक्ष्य तत्र पयः पीत्वा, श्रममुत्सृज्य मार्गजम् । आरुरोह सरःपाली, द्रुमालिपर्यलङ्कृताम् । / 343 ॥ [त्रिभिर्विशेषकम् ] तत्र चारित्रपूताङ्गं, कायोत्सर्गमुपागतम् । कुबेरदत्तो निर्ग्रन्थ-वरं मुनिमलोकत ॥ 344 ॥ निर्माणुषे वनेमुष्मिन् , कथमेष महातपाः? / अथवा नगराराम-विभागोऽमूदृशां न हि ॥ 345 ॥ ध्यात्वेति गत्वा निर्ग्रन्थ- पदपद्ममवन्दत । मुनेः सम्वाहयनङ्गी, स पुरस्तादुपाविशत् ॥ 346 ॥ इतश्च वारुणीसगाव, पश्चिमाचलशृङ्गतः । अचेतन इवाम्भोधौ, न्यपतत्पमिनीपतिः ॥ 347 ॥ रक्ताम्बरपरिधानं, कुरुते पश्चिमाङ्गना । प्रिये लोकान्तरं याते, रुदती पक्षिणां रुतैः ॥ 348 ॥ केशप्राम्भारवत् कृष्णो-न्धकारःप्रससार च । रुदत्याः पूर्वकामिन्या, गते रुचिपतौ ततः ॥ 349 / / लिप्तं नीलीरसेनेव, भूयसा तमसा जगत् । उदये मलिनानांहि, निर्मलत्वं कुतो भवेत् 1 ॥ 350 ॥ ततो ध्यानं विमुच्याऽसौ, धर्मलाभाशिषं ददौ । अमुष्य राजपुत्रस्या- शीर्वादोऽलिङ्गिनां धनम् ॥ 351 ॥ मुने! तव मुखं रम्यं, न पश्यामि तमस्ततौ । न दीपिका ममाभ्यणे, रत्नं किञ्चन न स्फुटम् । / 352 / / इत्युक्तेऽथ कुमारेण, मुनिर्भावविवृद्धये । खनिष्ट्यूतेन पाण्यग्र-मलिम्पत महातपाः ॥ 353 / / तेनास्फुटितेनेव, विद्योतोञ्जनि सर्वतः । ददर्शाऽसौ मुखं तस्य, स्मेरकैरविणीसमम् ॥ 354 ॥ प्रभो! कथं महारण्ये, स्थितवानसि सोऽवदत् । भाविनं प्रतिबोधं ते, विज्ञायाहमिहागमम् । / 355 / / 1 साधूनाम् । तृतीयो भवः For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 359 // mitramasmi महाभाग ! शिवकेतुसुरस्य ते । देववित्तापहारोऽहं बोधितो मुनिसङ्गमात् । / 356 / / ततश्युत्वा विदेहेषु, राजपुत्रः कुमारिलः । अभूवं क्रमशः प्रापं, दीक्षां सर्वज्ञभाषिताम् ॥ 357 / / तु मे ज्ञानमुत्पेदे, मनःपर्यायसञ्ज्ञकम् । येन गर्भजजीवानां, जाने चेतांसि सर्वतः ॥ 358 ॥ तत्प्रभावागमो मेऽत्र, ज्ञात्वा त्वां तुरगाहृतम् । भाविनं भरतक्षेत्रे, तीर्थेशं सुव्रताभिधम् ॥ कुबेरदत्त ऊचेऽथ, यदि मे बोधिदायकः । तदाऽऽदिश जिनोपज्ञ, धम्मं मोक्षाध्वदर्शकम् ॥ 360 ॥ ततः सम्यक्त्वपूर्वाणि, व्रतानि द्वादशावदत् । स सम्यगग्रहीद् भक्त्या, भावः पात्रेषु वर्द्धते । / 361 ॥ प्रभो! परार्थप्रगुणा, ये भवन्ति भवादृशाः । तेषां कथानकं ब्रूत, सतां पापहरा कथा ॥ 362 / / अथ तत्वपयोधीन्दु-र्मुनिर्मानविमर्द्दनः । ऊये भूमिपतेः पुत्र ! त्वं युक्तं पृष्टवानसि ॥ 363 / / ( यतः - ) छायाया न कथा वृथा च कुसुमस्तोमः कथा नोन्नतेः, शाखाश्रीर्न च तादृशी फलभरभ्राजिष्णुता दूरतः ॥ निर्गुण्डीति विवेश विघ्नविहतौ वैश्वानरं सादरम् कर्तव्यो ह्युपकार एव जगतां दग्ध्वापि देहं निजम् ॥364॥ निष्पेषोऽस्थिचयस्य दुःसहतरः प्राप्तस्तुलारोहणम्, ग्राम्यस्त्रीनखलुश्चनव्यतिकरस्तत्रीप्रहारव्यथा ॥ मातङ्गोक्षितमण्डवारिकणिकापानं च कूर्चाहतिः, कार्पासेन परार्थसाधनविधौ किं किं च नाङ्गीकृतम् ? ॥ 365 ॥ परार्थप्राणने येषां मतिः स्फुरति मानसे । ते श्रियो भाजनं भव्या, अभयङ्करचक्रिवत् । / 366 / / (तथाहि -) विदेहेष्वपरेष्वस्ति, विजया पुष्कलावती । सम्पदामास्पदं तत्र, नगरी पुण्डरीकिणी ॥ 367 ॥ तत्र क्षेमङ्करः क्षेमङ्करः प्रणयिनां नृपः । महिष्यमरसेनेति, जज्ञे तस्य पतिव्रता । / 368 ॥ For Private and Personal Use Only ************ tRtIyo mavaH abhayaGkarakathAnakam Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि प्रथमः सर्गः चरितम् ॥ 14 ॥ चतुर्दशमहास्वम-सूचितं नृपतिप्रिया । असूत सुतरनं सा विभवं राजनीतिवत् ॥ 369 ॥ अभयङ्कर इत्यस्य, नाम पित्रा विनिर्मितम् । क्रमाच यौवनं प्राप, मीनकेतुमहावनम् ॥ 370 ॥ सुमना एप निद्रान्ते, भीमकाननमध्यगम् । चरिमे यामिनीयामे- 'पश्यदात्मानमन्यदा । / 371 ॥ न तत्पुरं वरं तन्न, गृहं शय्यागृहं श्रियः । स नावासो दृशां पाशः, सर्व नवमिवाभवत् ॥ 372 ॥ इतश्च विस्मिते तस्मिन् , दिव्यः कोऽपि नरः पुरः । भूत्वोचे विस्मितं मा गा, ज्ञातास्यपहृति स्वयम् ॥ 373 ॥ निशम्येति कुमारोऽपि, यावत् किञ्चन भाषते । तावदन्तर्दधे सोऽपि कोऽपि क्षणदया सह ॥ 374 ॥ अथोत्थाय कुमारोऽपि वीक्षमाणो महावनम् । इतस्ततश्च बभ्राम, प्रदोषे चक्रवाकवत् । / 375 ॥ मध्येवनं सरः स्मेर-कनकाम्भोजभासुरम् । स वान्धवमिवाम्भोधे-द्धाक्षीत् क्षितिशक्रमः ॥ 376 / / अथास्य सरसो नीर -रुचितां शुचितां त्नौ। विधाय विपिनाम्य-निर्भीको नगरे यथा ॥ 377 / / अथाग्रे मठमद्राक्षीत् खर्गखण्डमिव श्रिया । आरुरोह कुमारस्तम्, प्रमोदप्रेरिताशयः ॥ 378 ॥ क्रमादुपरि भूभागे, दिव्यरूपधरं नरम् । दर्शनीयं ददर्शाशु योगपट्टविभूषितम् । / 379 ॥ निवारितं मरुन्मार्गम् , नश्यन्तं परमं पदम् । नासाग्रन्यस्तशस्ताक्ष-मक्षसूत्रपवित्रितम् ॥ 380 ॥ [युग्मम् ] प्रणिपत्योपविष्टेऽस्मिन् , समाधिमत्रमुच्य सः । ऊचे वाचा मधुमुचा, कर्णयोरमृताभया ॥ 381 ॥ 1 nishyaa| तृतीयो भवः अभयङ्करकथानकम् ॥ 14 ॥ For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभयङ्कर ! रूपेण, प्रियङ्कर ! shivkr!| स्वागतं ते मयाऽऽनीत, इहासि हितहेतवे ॥ 382 ॥ सोऽप्यूचे स्वागतं मेऽभू-द्यत्ते दर्शनमद्भुतम् । साधूनां दर्शनं सार-मसारे भवसागरे ॥ 383 ॥ इस्थमस्य त्रुवाणस्य, स दधौ ध्यानमञ्जसा । ततो रसवती दिव्या, स्वरिवागात् सुधामयी ॥ 384 ॥ अवदद्योगवित्पुत्रातिथिरबासि मेऽधुना । कुमार! कुरु तद्भुक्तिं, भोजनं प्रथम फलम् ॥ 385 ॥ ततः वर्णमयं स्थालं, स्वयमेव व्यवस्थितम् । यथारुचि तयोर्भोज्य - मुपायुज्यत तत्क्षणम् ॥ 386 ॥ तयोः कृते भोजनेऽथ, तत्तत्सर्व तिरोदधे । अगृह्णीतां च ताम्बूलं कर्पूरागुरुमिश्रितम् । / 387 ॥ ___ अथो यथोचितं पीठं, एतयोर्विनिविष्टयोः । वीणावेणुमृदङ्गायै-रभवत्ताण्डवक्षणः ॥ 388 ॥ तालमानलयग्राम - मूर्च्छनायतिभूषितम् । दिव्यं तत्राऽभवद्गीतं, श्रोतश्रोत्ररसायनम् ॥ 389 / / एवं विनोदैर्दिवसो, मुहूर्तमिव निर्गतः । दूरदेशात्तमःपुर, इतश्च प्रासरद्भुवि ॥ 390 ॥ अथ पृथ्वीपतेः सूनु-मूचे योग्विदाम्ब्र्ः। अधीता विधिवद्विद्या, अनवद्याः सहस्रशः ॥ 391 ॥ यथा पात्रं मया क्वापि, क्वापि क्वापि नियोजिताः। खड्गसिद्धिकरी विद्या, दातुमेकाचशिष्यते ॥ 392 / / अस्या भूरिप्रभावेण, जयवाही रणे नरः । अचिन्त्यो मणिविद्यानां, भवेद्भावो विवृद्धये ॥ 393 ॥ तथाविधसुपात्रस्या-लामे चिन्ताकुलोऽभवम् । अयोजिता हि पात्रेषु, विद्या व्यत्ययते मम ॥ 394 ॥ अपात्रेयोजिता विद्या, भवत्यशिवकारिणी । ऊषरक्षेत्रविन्यस्त-ममृतं हि विषायते ॥ 395 ॥ अल्पमायुः परं पात्रं, दुष्प्राप्यमिति चिन्तयन् । इति कर्तव्यतामूढो, यावदस्मि नृपान्ग्ग्ज्!॥ 396 / / KakkakAXoxoxoxoXXXX तृतीयो भवः अभयकरकथानकम् For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathama: सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 15 ॥ तावद्विद्याऽनवद्यागी, स्वयमेत्य पुरोऽवदत् । चिन्तां मा कुरु, सत्पात्र-मानेष्यामि कुतश्चन । / 397 ॥ तस्मिंत्रिजगतीरत्ने, मां निवेश्य यथाविधि । मुक्तभार इवात्यन्तं, शरीरेण सुखी भव । / 398 ॥ चेटकानथ सम्प्रेष्य, समानीतस्त्वमेतया । अङ्गीकुरुष्व तद्विद्या, खड्गसिद्धिनिबन्धनाम् । / 399 ॥ अथावददसौ पूज्य ! विद्यालाभो ममाजनि । यदृष्टं तत्रभवतां, भवतां क्रमपङ्कजम् ॥ 40 ॥ योगीन्द्रोऽप्यगदद्भद्र! सत्यमेतत्परं शृणु । यद्भवन्तो हि भूभागे परोपकृतिकर्मठाः । / 401 ॥ परं तथापि मद्विद्यां गृहाण प्रीणयापि माम् । अर्थिनां प्रार्थनां सन्तो, नान्यथा किल कुर्वते ॥ 402 ॥ इत्युक्त्वा खगसिद्धाख्या-मसौ विद्यामपाठयत् । कुमारं प्रेषयामास सत्वरं पितुरन्तिकम् ॥ 403 ॥ अकस्मादागतं दृष्ट्वा, सुतं भूमिपतिस्ततः । नगरं रचयामास, पताकाराजिराजितम् । / 404 / / क्षेमङ्करनरेन्द्रेण, परलोकं प्रयित्सुना । अनिच्छतेऽप्यथैतस्मै, ददे राज्यं शुभे दिने ॥ 405 / / क्षेमकरनृपोऽगृह्णा-त्तीर्थङ्करमहाव्रतम् । अभयङ्करभूपाल: पालयामास च प्रजाः ॥ 406 ॥ नीतिभिः प्रीणयन्पोरान् यशोभिः कुसुमैरिख । सर्वाः सुरभयनाशाः, शशास वसुधातलम् । / 407 ॥ सभास्थमेनमन्येयुः, प्रतीहारो व्यजिज्ञपत् । देव ! पुष्पपुरखामी नृसिंहस्त्वां दिदृक्षते । / 408 ॥ प्रवेशयदमुं राजा, सोऽपि सप्रश्रयं जगौ । तापदुःखापनोदाय, द्वावेवाम्भोदसजनौ ॥ 409 / / निष्कलः प्रतिपक्षण, क्षयं नीतः शशाङ्कवत् । भवन्तं त्रिजगन्मित्रं, शरण्यं शरणं श्रितः ॥ 410 ॥ निष्कारणरिपुर्देव! तगरानगरीश्वरः । छली बली विगृह्योचइ-श्चक्रे मां पादचारिणम् । / 411 / / तृतीयो भवः अभयकरकथानकम् 15 ॥ For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra XCXGX XOXOXO www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वत्खगविद्यालामेन, लब्धराज्यो भवाम्यहम् । तथा कुरु महीनाथ ! मन्मनः पान्थपादप ! ॥ 412 ॥ एवं विज्ञापितो भूमान - ङ्गीकृत्य तथैव तत् । वेत्रिणा वासयामास तं निवासनिवेशनम् ॥ 413 ॥ अथाख्यत्सुमतिमंत्री, पात्रशुद्धिं विचारय । खड्गसिद्धिं न दातुं ते, युज्यतेऽस्मै यथा तथा ॥ 414 ॥ चतुरैस्तुरगैर्मत्तै- वरिणैश्च रथैर्वरैः । पादातिभिश्व कोशैव, कृतार्थीकुरु पार्थिवम् ॥ 415 ॥ भूयो भूपोऽभ्यधत्तैवं, त्वद्वचो युक्तिमङ्गति । किन्तु ज्ञातस्य कर्त्तव्या, परोपकृतिरुत्तरा । / 416 / / (यदूचे-)जायन्ते जन्तवः कुक्षि-म्भरयो भूयो न किम् ? / परार्थाः सिद्धयो यस्य स जातः स च जीवति ॥ 417 ॥ इति सम्बोध्य मत्रीशं, सुमुहूर्ते शुभे दिने । खड्गसिद्धिमदात्तस्मै, किमदेयं महात्मनाम् ? ॥ 418 ॥ सत्यीभूतो नृसिंहोऽथ, सिद्धविद्यः समुद्यतः । तगरानगरीनाथम - जैपीत्संङ्गराजिरे । 419 ॥ क्षीणशक्तित्रयः सोऽभूनृसींहादिव दानवः । भाग्यायत्तानि शर्माणि, भाग्यायत्ता हि सिद्धयः 420 bhraSTAhaGkRtirAjyoshaM, दुःस्थावस्थः करोमि किम् ? / अभयङ्करभूमीशम थवानुसरामि किम् ? ॥ 421 ॥ इति निश्चिय चित्तान्त - स्तदा पुष्पपुरेश्वरः । व्यजिज्ञपत् नृपं प्राप्य, नगरीं पुण्डरीकिणीम् ॥422 ॥ अभयङ्करभूपाल ! सत्यार्थो भव मेऽचिरात् । अथवा नाममात्रं स्यादिन्द्रगोपककीटवत् । / 423 ॥ अस्म्यहं तगराधीशो, भूपतिर्दधिवाहनः । त्वत्प्रसादानृसिंहेण, हृतराज्यः समन्ततः ॥ 424 ॥ तन्मे राज्यं त्वया छिन्नं, मे त्वमेव प्रदास्यसि । पयः शोषयते सूर्यः, सूर्य एव हि वर्षति ॥ 425॥ 1 समराङ्गणे । For Private and Personal Use Only (EXXXXXXXXXXX tRtIyo bhavaH abhayaGkarakathAnakam Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathama: सर्गः श्रीमुनिसुबतखामिचरितम् ॥ 16 ॥ (यदूचे-)जगदुस्वामिनः सन्तः, समाः ख्प्र्प्क्स्स्योः। नासावंश इबोत्तङ्गो, वाम्द्क्स्सिन्न्नेत्र्योः॥426॥ ममोपरि ममत्वं त्वं बिभ्रान्नाभ्य्भूप्ते!| राज्यलक्ष्मी पुनातुं, दानशौण्डीर! चिन्तय ॥ 427 ॥ अथाभयङ्करः स्माह, ह्रिया नतमुखाम्बुजः । गृहाण निखिलं राज्यं, मेऽपराधस्तु मृष्यताम् ॥ 428 ॥ देश-कोश-बलैः पूर्ण, राज्यं प्रार्थनया समम् । अलङ्कृत्य सुखीकृत्य, भूयास्त्वं शरदां शतम् । / 429 ॥ उक्त्वेत्यभिषेकयितुं यावदुद्यमवान्नृपः । तावद् बुद्धिसखः प्रोचे, साधिक्षेपं सनिष्ठुरम् ॥ 430 ॥ अविचार्यकारितेयं, वारम्वारं त्वयि प्रभो! / पूर्वजैरर्जितं राज्यं, त्यज्यते तृणवत्त्वया ॥ 431 ॥ पुत्राय ननु पौत्राय, राज्यं देदीयते न्पैः। परश्च वाईके प्राप्ते, दुष्प्रापं राज्यमङ्गिनाम् । / 432 ॥ अपदे राज्यमुत्सृज्य, गच्छन् पाद्प्र्चार्त्ः। कथं निजाननं राजन् !, दर्शयिष्यसि पावनम् ! ॥ 433 / / यावल्लक्ष्मी नृपास्तावद - न्यथा बाममात्रतः । पर्यस्ताः शिरसः केशा, ही लुठन्ति महीतले ॥ 434 ॥ (यत:-) म पुरस्क्रियते वणः, सर्वैर्यः shriipurskRtH। शून्याकृतिरपि प्रायो, विसर्गोत्र निदर्शनम् । / 435 ॥ अधिकाभ्युदयाय स्यु -वित्तवन्तः पुरस्कृताः । विन्दुरले कृतोऽङ्कानां, धत्ते दशगुणोन्नतिम् ॥ 436 ॥ अलम्भि बकुलेन श्रीः, शब्दोऽन्त्येऽपि यदद्भुतः । अतो गुणाधिवासत्वं हृदये परिसपेति ॥ 437 ॥ तथाह पृथिवीनाथो, लोकोत्तरपराक्रमः । विनश्वर्यः थियो लोला, धृति तासु कुरुष्व मा ॥ 438 ॥ (यदृचे-)अहमस्याः पतिः सेयं, म्मैवेत्य्भिमानिन्ः। भुवा भोयार्थिनः के वा, वेश्ययेव न वञ्चिताः? ॥ 439 / / पंत्रपात्रीव धात्रीयं, भुक्त्वोत्सृष्टा म्हात्म्भिः। विगृह्य गृह्यते लुब्धैः, कुकुरैखि त्थ्कुरैः॥ 440 ॥ 1 पृथिव्या। 2 'पतराली' इति भाषायाम् । तृतीयो भवः अभयङ्करकथानकम् ॥ 16 ॥ For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sambodhyeti महामात्यं, भूपतिर्दधिवाहनम् । राज्ये निवेश्य कोशञ्च, देशश्च निखिलं ददौ ॥ 441 ॥ ततोऽभयङ्करो राजाऽनुगान्पौरानिवर्त्य च । अमात्यादीनपि कृच्छ्रात् , पादचारेण निर्गतः ॥ 442 ॥ अन्यदा काननं काला-ननं भ्राम्यन् महानिशि । शुश्राव करुणध्वानं, दैन्यनाट्यविभूषकम् ॥ 443 ॥ शब्दानुसारतो गच्छन् विवेश गिरिगह्वरम् । प्रज्वलत्खदिराङ्गार-प्रचण्डं कुण्डमैक्षत । / 444 ॥ तदन्ते वनितामेकां, नवीनाधिकयौवनाम् । भूचरी रूपलावण्यैः, शापभ्रष्टामिवामरीम् ॥ 445 ॥ लम्बितालकजालेन, पिहिताननपङ्कजाम् । भयलोलदृशं चिल्ली, श्येनचञ्चुगतामिव ॥ 446 ॥ करवीरारुणस्रग्भि-रर्चिताञ्चितयाश्चिताम् । असौ ददर्श लोलाक्षी, पुरस्थमपि योगिनम् ॥ 447 ॥ ॥ त्रिभिर्विशेषकम् । / ब्राह्मणीमिव माम-स्मान्निषादादिव दारुणात् । कोपि गोपायते वीरः, परोपकृतिकर्मठः ॥ 448 ॥ मृतिर्भूयाद्यतो देही, कालधर्मवशंवदः । परमीदृक्प्रकारेण, मा भूयान्मृतिरङ्गिनाम् ॥ 449 ॥ अहो ! मे क्षीणपुण्याया, वीरः कोऽपि क्षमातले । अद्यापि नैव जागर्ति, वीरवन्ध्या किमु क्षमा ? ॥ 450 ॥ विलपन्तीमिति श्रुत्वा, वनितां करुणस्वनैः । अथासौ योगिनं प्रोचे, विश्वरक्षणदीक्षितः ॥ 451 ॥ सुमते ! तव सन्मूर्तिः लक्षणानि shubhaanyho!| राजेव भाति धत्से किं निन्दितां योगिमात्रताम् ? ॥ 452 ॥ प्रेत्यामुत्र विरुद्धोऽय -मर्थः किं क्रियते त्वया ? / सन्तो भवन्ति सर्वेषां मार्गामार्गकदेशिनः ॥ 45 ॥ वायुस्तिष्ठेद्वजेन्मेरुः कम्पतां हन्त वात्यया । तथापि सत्त्ववान्नैवं, विमुखो जीवरक्षणे ॥ 454 ॥ : वायूनां समूहेन । तृतीयो भवः ममयक्रकथानकम् For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 17 ॥ ***-oXXXXXXXXX एकं रामा परं बाला, भवांश्च विजिगीषुराट् । कर्तुमेतत्कथङ्कार, तव बाहुः प्रसर्पति ? ॥ 455 / / इमां सल्लक्षणां हत्वा, विद्या चेत्तव सिद्ध्यति । तदस्याः स्थानके मां त्वं, कुरु प्रार्थितपूरुषः ॥ 456 ॥ इत्युक्तवन्तं भूपालं, योगीन्द्रः माह विस्मितः । चरित्रेण पवित्रेण, पुनासि मम मानसम् ॥ 457 ॥ चक्रवर्तीव वपुषा, श्रीपुषा व्यज्यसे मया । भवेदन्यस्य कस्येदं, पररक्षा-महाव्रतम् ॥ 458॥ अकृत्याऽचरणे वीर ! निदानं शृणु साद्र्ः। अस्ति वैताढ्य इत्यद्रि-स्तत्र विद्याधरोऽस्म्यहम् ॥ 459॥ उत्तरश्रेणिपो विद्यामू-र्जितामपराजिताम् । तथाऽजाधयितुं यत्नं, कृतवानस्मि सस्मयः ॥ 460 ॥ यथा दिनेष्वपूर्णेषु, पुरोभूयो जगाद सा । तुष्टाऽस्मि वत्स! किंतु त्वं, सेवामर्हसि चोत्तराम् ॥ 46 / / द्वात्रिंशल्लक्षणां रामां, नरं वा पूर्णलक्षणम् । हुत्वा हुताशे याचख, वरं किञ्चन चिन्तितम् ॥ 462 ॥ अथान्यथा विधातासि, स्फुटिष्यति शिरः स्फुटम् । इत्युक्त्वान्तर्दधे देवी, ततो भ्रान्तो महीमहम् ॥ 463 ॥ इहाऽऽनयमिमां दृष्ट्वा, सुतां सिंहपुरेशितुः । अस्या प्राणपरित्राणात्, मम विप्नो भवानभूत् ॥ 464 / / अथाऽऽख्यत्सस्मितं राजा, दुतमेषा विमुच्यताम् । हुत्वानौ मम मूनिं, भव पूर्णार्थसाधकः ॥ 465 ॥ अथो विहस्य सोऽप्यूचे, विचारविमुखः खलु । अर्थेदारैरपि प्राणा, रक्ष्यन्ते हि शरीरिणा ॥ 466 ॥ अथोचे भूपतिः स्मित्वा, गत्वरैरसुभिः सखे ! / चिरस्थायि यशः सद्भि-रजनीयं प्रयत्नतः ॥ 467 / / आक्षिप्य पापिनः पाणेः, कृपाणं पृथिवीप्तिः। मूर्ध्नि व्यापारयामास, छेत्तुं muditmaansH॥ 468 // atho romodgamo dehe, प्रससार vishaampteH। विधातुमिव साहाय्यं, वीरो रस इवाङ्गत्वान् ॥ 469 ॥ तृतीयो भवः अभयङ्करकथानकम् For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha पृथ्वीपतेर्बाहु - बभूव स्तम्भितस्ततः । तेनान्तस्तापवान्मन्त्र-बन्धेनेव महोरगः ॥ 470 ॥ असमर्थः खयं छत्त, राजाऽभाषिष्ट योगिनम् । अहो स्वयं स्वहस्तेन, मूर्द्धानं छिन्धि मेऽचिरात् ॥ 471 ॥ तथाकर्तुं प्रवृत्तेऽस्मि-निर्दयानां शिरोमणौ । स महात्मा महीपीठेड-लोठीदेषोऽपि दैवतः ॥ 472 / / (इतश्च-पार्वणीन्दुमुखाम्भोजा मुक्ताहारेण हारिणा । भूषितोरस्थला देवी, प्रादुरासीत्पुरस्तदा ॥ 473 ॥ अमृतच्छटया सिक्तं, सा भूपमिदमब्रवीत् । वत्स! त्वत्साहसात्तुष्टां, विद्धि मामपराजिताम् ॥ 474 ॥ अथ प्रणम्य राज्ञोचे, हस्तस्तम्भस्य कारणम् । निवारय यथा छेत्तु-मलंभूष्णुर्भवाम्यहम् ॥ 475 ॥ एवं प्रतिज्ञानिर्वाह - व्रतं मे स्पादखण्डितम् । धनराज्यादिभिः कार्य न मे किश्चन विद्यते ॥ 476 ॥ नैतत्कतुं समस्तीच्छा, ततोऽस्मै सिद्धिमादिश । दर्शनं किल देवीनां, साधीयः सिद्धिसाधने ॥ 477 / / अथ देवी पुनःप्रोचे, नास्य स्त्रीवधपापिनः । प्राणानपि प्रयच्छामि दूरे सिद्धिरभीप्सिता ॥ 478॥ अथाऽऽचचक्षे क्षोणीशः, स्त्रीवधः पापिनाऽमुना । कृतो युष्मदिरा देवि ! परित्यज्य 'विवेचनम् ॥ 479 ॥ विहस्य न्यगदद्देवी, झूणयिष्यति नो सुत ! / तव सत्त्वपरीक्षायै, समादिष्टं मयाऽस्य तत् । / 480 ॥ अथोचे देवता वत्स! मुक्त्वार्थममुमुच्चकैः । अन्यद् वृणु महाभाग! धमोघं देवदर्शनम् ॥ 481 ॥ अथावादीन्महीनाथः, किं वृथा वचनक्लमः ? / अग्निशौचाम्बरमिव, प्रवेक्ष्यामि हुताशने । / 482 / / इत्युक्त्वाथ ददौ झ्म्पा-म्भ्य्न्ग्क्र्भूप्तिः। किमशक्यं कदाप्यस्ति बत सत्त्ववतां सताम् ? ॥ 48 ॥ सुता सिंहपुरेशस्य, दृष्ट्वैनं स्फुटसाहसम् । अर्धविच्छिन्नवल्लीव, पपात पृथिवीतले ॥ 484 ॥ 1 विचारम् । तृतीयो मवः अभयकरकथानकम् OXexeXOXOKEKO. For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः सर्गः श्रीमुनिसुव्रतखामिचरितम् ॥ 18 ॥ बलादथ महीपाल - मनले लुलितं तदा । आकृष्य देवतावादी-द्विस्मेरवदनाम्बुजा । / 485 ॥ तव साहसमालोक्य, वत्स! तुष्टाऽसि सर्वथा । जीवितं लम्भितो भद्र ! तव वाचाऽधमोऽप्ययम् ॥ 486 ॥ अभिषिच्य सुधापूरैः, कुमारीमपि देवता । स्वयमुज्जीवयाञ्चके, घनाली कन्दलीमिव ॥ 487 ॥ अथो जीवितमालोक्य, भूपतिं भूपपुत्रिका । पति सङ्कल्प चक्रे, स्वान्तभ्रान्तमनोभवा ॥ 488 ॥ अमुष्य सचरत्नं सम्वीक्षितुं किल कौतुकी । प्रत्यक्षोऽभूजगचक्षुः, क्स्सुन्न्न्न्क्स्सोन्नीत्म्स्त्तिः॥ 489 ॥ __इतश्चाकाशतूर्याणां, नादैर्जयजयैरिव । व्यानशे रोदसीकूपः, कोऽपि कोलाहलोजनि ॥ 490 ॥ अस्यानुसारतोऽपश्यत्, पृथ्वीशः पृतनां पृथुम् । किमेतदिति सम्भ्रान्तं कोऽप्येत्यैनं व्यजिज्ञपत् ॥ 491 ॥ देवास्मदीशितुः सैन्यं वैरिकेसरिभूभुजः । अपुत्रे त्रिदिवं प्राप्ते, तत्रेदं खामिवर्जितम् । / 492 ॥ आराध्य विधिना गोत्र-देवतामपराजिताम् । तदादेशेन तदिदं, भवन्तममिगच्छति ॥ 493 ॥ वैरिकेशरिसाम्राज्य-श्रियाः प्राणेश्वरो भव । फलेग्रहिर्भव- त्वस्मन्मनोरथमहातरुः ॥ 494 / / वैरिकेशरिराजस्य, प्रजालोकोऽभिधानतः । ऋमिकः सचिवोऽस्म्येष, सार्थी मत्प्रार्थनां कुरु ॥ 495 ॥ तथा सविधवर्तिन्या, स्वयं देवतया तया । अभिषिक्तो नरेन्द्रत्वे, सुकृतं सहचारि यत् ॥ 496 ॥ धारयामास तन्मूर्ध्नि, देवताऽऽतपवारणम् । प्रेरितं भूरिसत्त्वेन, पूर्वप्रीतेरिवागतम् ॥ 497 ॥ कुमार्या मङ्गलखान-पूर्वमुद्वाहमङ्गलम् । विदधे देवता राक्ष-स्तिरोऽभूदथ तत्क्षणम् ॥ 498 ॥ अथ लक्ष्मीपुरं प्राप्य, सलक्ष्मीकः क्षमापतिः । अतर्पयत्प्रजां प्रीत्या, पाथोद इव पाथसा ॥ 499 ॥ नृतीयो भवः अभयङ्करकथानकम् ॥ 18 ॥ For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो भवः अथ सिंहपुरस्वामी, समेत्य स्वयमेव सः । अभयङ्करभूपालं, सचक्रे प्राभृतैनवैः ॥ 500 ॥ कन्यायैः प्राभृतैहृद्यै-नभश्वरमहीचराः । भूभुजोपू पुजन्नेन-ममूलं पुण्यकार्मणम् । / 501 ॥ खपदस्थापितः स्वस्यां, नगर्2या द्धिवाह्न्ः। तैस्तैरुपायनैरेन, सिषेवे भावपेशलम् ॥ 502 ॥ अन्यदा तस्य दिव्यांशुभासुरं रविविम्बवत् । चक्रमायुधशालाया-मुत्पेदे सम्पदां पदम् ॥ 503 ॥ तस्य चक्रस्य माहात्म्यात, प्रबलीभूतविक्रमः । वसुधां साधयामास, पट्खण्डामपि हेलया । / 504 ॥ भुक्तभोगश्चिरं प्राप्य, व्रतं तीर्थङ्करोदितम् । पदं लोकोत्तरं प्रापा-भयङ्करमहामुनिः । / 505 ॥ समस्तसम्पदा मूलं, महोद्यानं यशस्तरोः । परोपकारः कर्तव्यो, हर्तव्यः कलिकल्मषः ॥ 506 / / एवं निशम्य दृष्टान्त-मभयङ्करचक्रिणः । परोपकारपीयूष -वार्द्धः पीयूपरोचिषः । / 507 ॥ चमत्कारकरीमेना, कथां दुष्कृतकर्तिनीम् । श्रुत्वा कुबेरदत्तोऽथ, जगाद वदतां वरः । / 508 / / एकं तव मुखप्रोक्ताऽपरञ्चक्रभृतः कथा । कामधेनुपयःसिक्त-कल्पद्रोः साम्यमृच्छति ॥ 509 ॥ एनसां मे ततिः साधो! रजनीव क्षयं गता । मानसे पद्मवद्वोधः, प्रबोधमधुरोजनि ॥ 510 ॥ इतस्तुरङ्गपादेन, राजसैन्यमुपागमत् । कुमारो मुनिमानम्य, साकं तेन पुरं ययौ ॥ 511 ॥ प्रवेशितो महोत्साह- पूर्वकं जगतीभुजा । इष्टे प्रणष्टे सम्पाप्ते, हर्षः शतगुणो भवेत् ॥ 512 ॥ इतश्च विमलाचार्यो, वराऽऽरामे समागमत् । राजा तु वन्दितुमगा-धर्मपूर्णा हि भाविनः । / 513 ॥ उवाच विमलाचार्यो, ज्ञानज्ञाततदाशयः । प्रतिबोधपरा जैनाः, सर्वेष्वपि हि लिङ्गिषु ॥ 514 ॥ *OXOXXOXOXXXXXXX कथानकम् श्रीमु04 For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः श्रीमुनिमुव्रतस्वामि सर्गः चरितम् ॥ 19 ॥ **-6XXXXXXXXXX यस्य कार्ये जनैर्मुढे-रकार्य क्रियतेऽन्वहम् । शरीरं सान्वयं तच्च, वारंवार विशीर्यते ॥ 515 ॥ असारेऽस्मिन्शरीरेपि, सारो धर्म इति shrutiH। अस्थिरेण शरीरेण, स्थिरो धर्म इति shrutiH॥516॥ वा क्योपहता येऽपि, न स्युर्धर्मपरायणाः । मूढाः परं भवं ते न, लभन्ते शुभभासुरम् ॥ 517 ॥ यौवनेऽपि विधातव्यो, धर्मस्तीर्थकरोदितः । को जानाति कदा दैव-दण्डः पतति मस्तके? ॥ 518 / / (यतः-तारुण्येऽपि दृढस्थानि येन धर्माय नोद्यतम् । तन्मुण्डे पलितव्याजात, क्षिप्तं भस्मैव वेधसा ॥ 519 ॥ श्रुत्वेति विश्वकान्तोऽपि, राज्ये न्यस्य तनूद्भवम् । समभृद्विमलाचार्य-समीपे व्रतवानसौ ॥ 520 ॥ पपाठाङ्गानि सर्वाणि, द्विधा शिक्षा विशेषयन् । व्यहरद्विश्वं राजर्षिः, प्रज्ञाला सर्वकार्यवित् । / 521 ॥ सूरिणा खपदे न्यस्तो, विश्वकान्तो म्हामुनिः। महीयांसो हि सर्वान् प्र-कुर्वते चिन्तितानिव ॥ 522 ॥ कुबेरदत्तभूपालो, ग्रामे ग्रामे पुरे पुरे । सिद्धायतनकान्तानि, जिनचेत्यान्यकारयत् । / 523 ॥ कुबेरदत्तभूपस्य, देवी मदनमञ्जरी । असूत नन्दनं नेत्रा-नन्दनं चन्दनोपमम् ॥ 524 ॥ अमरदत्त इत्याख्याम-स्य चक्रे vishaamptiH। यतः स्वमेमरो दृष्टो देव्या चञ्चलकुण्डलः ॥ 525 ॥ अभूकंवचहारोऽयं परिणीतनृपाङ्गजः । क्रमेण यौवनं प्राप, नेत्रसारङ्गचागुराम् । / 526 / / अन्येयुर्विहरन्विश्व-कान्तः सूरिमहत्तमः । उद्याने समवासार्षी-जिनधर्म इवाङ्गवान् । / 527 ॥ ज्ञात्वाऽस्याऽऽयममाङ्गल्य - मुद्यानेगाद्विशाम्पतिः । श्रुत्वा च देशनां पूतां, भवे वैरङ्गिकोऽभवत् । / 528 / / आगत्याऽमरदत्तोऽपि, न्यस्तो राज्ये महीभुजा । जगृहे च व्रतं जैनं, साधुः खार्थपरायणः । / 529 / / 1 सिद्धायतनस्येव मनोहराणि । 2 कवचं हरति येन वयसा । तृतीयो भवः For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir XXXOXOXOXOXOXOXOXOX प्रणत्यामरदत्तोऽपि, भूमिपालो गुरुद्वयीम् । वहमानो मुदं प्राप सौधं विविधभावनः ॥ 530 ॥ कुबेरदत्तराजर्षि,-'वर्षीयानिव संयमम् । कुर्वन्सूरिपदे न्यस्तो, भव्यं लिङ्गिषु तत्पदम् । / 531 ॥ विश्वकान्तोगुरुः कृत्वा, पर्यन्तानशनं त्रिधा । स्वर्ग जगाम माहेन्द्रं, तस्माच परमं पदम् ॥ 532 ॥ यतिपञ्चशती तस्य, परिवारे खदीक्षिता । गुरोर्बोधयतः पृथ्वी - पमिनी देशनांशुभिः ॥ 533 ॥ कुबेरदत्तसूरीन्द्रो, मृत्वा पण्डितमृत्युना । सनत्कुमारमापोचैः, कल्पं कल्पितधर्मधीः ॥ 534 / / अस्याऽऽयुरभवत्सप्त-सागराणि सुधाभुजः । प्रव्रज्यायाः कियहरे, वर्गः संशुद्धचेतसाम् ? ॥ 535 / / कदाचिद् विदधे यात्रां द्वीपे नन्दीश्वरे सुरः । प्रभावनान्विता, गुर्वी भावनातः प्रभावना ॥ 536 ॥ इति विनयविनम्रः शाश्वतान्वीतरागान् , प्रसृमरगुरुभावः पूज्य्न्स्मेर्पुस्स्पैः। नवनवरतिलीलाकल्पिताऽऽनन्दसम्पद्गमयति परिवर्तान्वासराणां सुधाभुक् । / 537 ॥ सम्ममाम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्ण म्पाट इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाङ्के zrImeghavAhanaB राजर्षिदेववित्तफलानुगसङ्कासश्रावकपरोपकारतत्परश्रीअभयङ्करचक्रधरकथानकगर्भितः प्रथम - द्वितीय-तृतीय- चतुर्थभववर्णनो नाम प्रथमः सर्गः । / छ । / अनेन कविना चक्रे, श्रीमत्पार्श्वजिनेशितः । चरित्रं खर्धनीवारिपवित्रं स्वस्य वोधये । / चतुर्थो भवः ALLL TIMITUTIOTIDIODOOT IIIII 1 अतिशयेन वृद्ध्ः। For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः श्रीमुनिसुव्रतखामि-X सर्गः चरितम् BAR ॥ 20 ॥ द्वितीयः सर्गः । इहाऽपरविदेहेषु, महर्द्धिर्विजयो जयी । गन्धावतीति विख्यातः, पद्भिः ख्न्न्द्दैर्ख्न्न्द्दितैः॥1॥ तत्राऽस्ति नगरं रम्यं, नामतो गन्धमादनम् । वज्रनाभाभिधस्तत्र, चक्री शक्र इवौजसा ॥ 2 ॥ प्रिया शुभावती तस्य, सर्वान्तःपुरमण्डनम् । साऽन्येधुरैक्षत स्वने, शक्रं दशशतेक्षणम् ॥ 3 ॥ पविं पाणौ च बिभ्राणं वामे नामितशात्रवे । अपरस्मिन्करे चञ्चन् -मणिकुण्डलमुज्वलम् ॥ 4 ॥ [युग्मम् ] उपराज जगामासौ, तं जगाद नृपाङ्गना । सोवादीनिश्चितं भद्रे ! त्वत्पुत्रो भविता हरिः ॥ 5 ॥ दर्शनं लोकपालानां, लोकपालत्वसूचकम् । स्वसमेतन्मनोहारि, दुःप्रापं सुकृतैरपि । / 6 ॥ श्रुत्वेति मुदिता देवी, निजं तल्पं जगाम च । स्मरन्ती देवतापादौ, हृष्यन्ति च क्षणे क्षणे ॥ 7 ॥ ततः कुबेरदत्तस्य, जीवस्तुर्यसुरालयात् । च्युत्वा तस्या अवातरीत्, कुक्षौ कक्षीकृताङ्गकः ॥ 8 ॥ सम्पूर्ण दिवसेऽसूत, दारकं द्युतिहारकम् । वज्रकुण्डल इत्यस्याभिधानं जनको व्यधात् । / 9 ॥ पित्रोर्मनोरथशतै-रवर्धिष्ट नृपात्मजः । परिणिन्ये महीशाना, कन्यानां शतपश्चकम् ॥ 10 ॥ शृङ्गाररसवापीमि-बनिताभिर्दिवानिशम् । साकं चिक्रीड राज्यस्य, चिन्तां नैव चकार सः ॥ 11 ॥ कदाचिच्चकैमै-रश्चितैः स्मेरपङ्कजैः । रामाभिः सह मैरेयं पिबति स्म सविस्मयः ॥ 12 ॥ कदाचिदुद्यानगतः, पुष्पावचयमादरात् । योपिद्भिः सह कुर्वाणो, वसन्ते खेलति स्म सः ॥ 13 ॥ 1 म्दिरापान्पात्रैः। 2 मदिराम् । पञ्चमो mavara ॥ 20 ॥ For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वर्षासु कृतहर्षासु, सौघोत्सङ्गे नरेन्द्रः । मेघरागं सरागाभि रगायत्र्त्तुम्बुरूपमः ॥ 14 ॥ कदाचित्क्रीडावापीषु, शृङ्गीभिर्लोललोचनाः । असिञ्चत्कामतप्ताङ्गीः, स करीव करेणुकाः ॥ 15 ॥ एवं विषयसेवांस, वितन्वानो दिवानिशम् । दिवसान्गमयामास, हर्षोत्कर्षमयानिव ॥ 16 ॥ अन्येद्युर्मत्रविद्वज्र - कुण्डलं रहसि स्थितम् । एवं विज्ञपयामास, मृद्वीकाकाम्यया गिरा ॥ 17 ॥ स्वप्नदृष्टं यथा पुंसः क्षणमात्रं सुखायते । प्रबुद्धस्य न तत्किञ्चिदेवं विषयजं सुखम् । / 18 / / शब्दादिविषयासक्ता, विरक्ता धर्मकर्मणः । अजरामरवन्मूढा श्रेष्टन्ते नष्टचेतनाः ॥ 19 ॥ विषयेषु विषीदन्तो, न जानन्ति हिताहितम् । शृण्वन्ति न हितं वाक्य- मेडमूका इवाऽनिशम् । / 20 / / आदौ हृद्यरसाखादाः पर्यन्ते परितापिनः । विषयाश्चिन्तनादेव, बहुधा च विनाशकाः । / 21 / / प्राप्ता अपि नरैः कामा, दुःखं ददति देहिनाम् । क्षणान्नष्टाः क्षणात् दृष्टा, गन्धर्वनगरोपमाः । / 22 / / विषयेषु प्रसक्तानां कन्दर्पाज्ञाविधायिनाम् । लोकद्वयविघातिन्यो, जायन्तेऽनर्थवीचयः ॥ 23 ॥ दृष्टान्तोऽगडदत्तस्य शुश्रुवे येन न क्वचित् । सोऽभङ्गं रमणीसङ्ग, कुरुतान्नरकस्पृही ॥ 24 ॥ वज्रकुण्डल ऊचेऽथ, कोऽसावगडदत्तकः ? | मदग्रे चरितं यस्य त्वया हर्षाद्विन्यते ॥ 25 ॥ अथ मन्त्री जगादाशु वज्रकुण्डलसन्मुखम् । एतन्निदर्शनं यस्य, रामावैरङ्गिको जनः । / 26 / / तथाहि भरतक्षेत्रे, पुरं शङ्खपुरं वरम् । तत्राऽऽसीत्सुन्दरो नाम, भूपतिः सुन्दराकृतिः ॥27॥ सुलसा प्रेयसी तस्या - नलसा शीलकर्मणि । तयोरगडदत्ताख्यो, नन्दनश्चन्दनो दृशाम् ॥ 28 ॥ 1 तन्नामागन्धर्वोपमः । 2 श्रुतिरहित पुढो बधिरवासी मूकः । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir xox paJcamo bhavaH agaDadazakathA Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि द्वितीया सुव्रतस्वामि सर्गः चरितम् ॥ 21 ॥ पञ्चमो भवः स क्रमाजाततारुण्यः, शरण्यः प्राणिनां न हि । सप्त व्यसनोपहतः, प्रयतः परविग्रहे ॥ 29 ॥ जग्राहान्यकलत्राणि, विटवच्चेष्टते स्म सः । सह चिक्रीड वेश्याभि-र्भाषते स्म यथा तथा ॥ 30 ॥ अशान्तिकक्रियाभिश्च, मारणैः क्षुद्रकर्मभिः । पुरमुच्चाटयामास, दुर्मचैरिख मात्रिकः ॥ 31 ॥ अन्यदा नागरा नत्वा, काश्यपीशं व्यजिज्ञपत् । देव! दर्शय पानीय-स्थानकं पुरवासिनाम् ॥ 32 ॥ श्रुत्वेत्यपृच्छदुर्वीशः, सम्भ्रमोत्तालभालभृत् । भाषन्ते किमिदं पौराः दुःखपूर्णा इवोच्चकैः ॥ 33 ॥ निःश्वस्य नागराः प्राहुः खामी वेत्ति न किं स्वयम् ? / पुरः स्थमिव राजान-श्वरैः पश्यन्ति दूरतः ॥ 34 ॥ स्मित्वा स्माऽऽह महाराज, आज्ञा मे पूर्वभूभुजाम् । किम्बदन्त्या बदन्त्यापि, यथाऽहं वेधि किञ्चन ॥ 35 ॥ अथ ते जगदुः पौराः, कौमारं वृत्तमद्भुतम् । बुडितायां नासिकायां, बुडेन्नाऽऽशाशतं नु किम् ॥ 36 ॥ श्रुत्वा कुमारवृत्तान्तं दुःश्रवं प्रथमागतम् । भूभुजो हृदयस्यान्तः, शोकशङ्करजायत । / 37 / / ध्यातवानिति भूनाथः, किमेतेनाङ्गजन्मना । किं तेन कुण्डलेनापि, येन च्छेदो हि क्र्न्न्योः॥38॥ पितुर्माङ्गल्यनर्मल्यात, समुद्योतकृतोऽपि च । भवेन्मालिन्यकृत्पुत्रो, दीपादिव मपीलवः ॥ 39 ॥ नीचादपि पितुः पुत्रो, जायते म्न्न्द्द्नाग्र्न्नीः। क्षारवारांनिधेईरात, मुक्तामणिरिवोज्वलः ॥ 40 ॥ क्षीयते क्षुद्रपुत्रेण, पूर्वजोपार्जितं यशः । वडवादहनेनोचैर्वारि वारिनिधेरिव ॥ 41 ॥ श्रुत्वेति भूपतिर्भाल-भृकुटीभङ्गभीषणः । अनार्य सुतमाकार्य, प्रियाप्रियमवोचत । / 42 ॥ पुत्र ! जातोऽसि नः पुण्यैः, प्रजाः पासीति चिन्तितः । परमीदृक्तवाऽवस्था, मम भाग्यविपर्ययात् ॥ 43 ॥ x अगदत्तकथा ॥ 21 ॥ For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमो भवः कुमार ! तब वृत्तान्तः, कुमारः पुरवासिनः । प्रजारञ्जनतो राजा, तद्वत्पुत्रोऽपि कीर्तितः ॥ 44 ॥ यदीदृक् चेष्टसे दुष्टं, matputro'pi vivekypi| ततः सुधारुचेम्बिआत्, कृशानुकणवर्षणम् । / 45 ॥ राज्यं त्यज भजारण्य, व्रज व्रज दृशोर्मम । दर्शयसे कथङ्कार - माननं मानमर्दन ॥ 46 ॥ श्रुत्वेति भूभुजा प्रोक्तं, सरुषा परुषाक्षरम् । तस्मादगडदत्तोऽपि, निर्ययौ मानिनां गुरुः ॥ 47 ॥ कृतदेशपरित्यागो, रङ्गनगपुरादिषु । पुरीं वाराणसी प्राप, श्रेयसीं तीर्थमालया ॥ 48 ॥ असौ भ्राम्यन्कलाचार्य, पुर्यामार्यप्रियङ्करम् । अधीयानबहुच्छात्रैः, सेवितक्रमपङ्कजम् । / 49 ॥ नामतः पवनचण्डं, चण्डं वादिपराजयैः । द्वासप्ततिकलाम्भोधेः, पारावारीणमैक्षत ॥ 50 ॥ ॥ युग्मम् ॥ प्रणन्तरि पुरःस्थेऽस्मिन् , स्वागतप्रश्नपूर्वकम् । कौतःकुतोऽसि किन्नाम, वृत्तं स्वमिति सोऽव्द्त्॥51॥ ऋजुस्वभावं तं ज्ञात्वा, यथातथमुवाच सः । कलाचार्ये गुरौ मित्रे, भाव्यं सूनृतवादिभिः ॥ 52 / / तत्सत्यवचनात्तुष्टः तुष्टः प्रीतितरङ्गितः । अभाषिष्ट सुतस्त्वं मे, त्वदायत्तं धनादिकम् । / 53 ॥ तथेति प्रतिपद्याऽसौ, शिक्षमाणः कलां कलाम् । अक्रीडनगरोद्याने, गीर्वाण इव भूमिगः ॥ 54 ॥ समयोद्यानमावासः श्रेष्ठिनस्तुङ्गजालकः । तत्राऽऽसीच्छेष्ठिनः पुत्री, नाम्ना मदनमञ्जरी ॥ 55 ॥ प्रत्यहं वीक्षमाणा सा, कुमारं मारसुन्दरम् । सानुरागाऽभवत्तत्र, माकन्द इब षट्पदी । / 56 ॥ वीक्षमाणः कुमारस्तां, प्रेमोत्कर्षस्पृशा दृशा । सव्यलीकमिवानङ्ग-स्ताडयामास मार्गणैः ॥ 57 / / 1 उद्यानसमीपम् । 2 सापराधमिव । अगडदत्तकथा For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतखामि द्वितीयः सगः चरितम् ॥ 22 ॥ पञ्चमो भवः परन्तु अपया गूढ - मन्मथोऽजनि राजसूः । साऽपि कन्दर्पदात्ता,'भवत्पल्लवशायिनी ॥ 58 ॥ तयाऽथ प्रेषिता दूती, सा गत्वैनमवोचत । खामिन् ! मदनमञ्जर्या, भव जीवितदायकः ॥ 59 ॥ हन्यमानां कामबाणइ-_लिकामबला बलात् । उपेक्षमाणो गीर्वाण - रूपो निघृणधीरसि ॥ 6 ॥ श्रुत्वेदं राजसूरूचे, युक्तमुक्तं त्वयाऽनघे ! / केयमुद्वाहिता किं वाऽनूढा प्रौढकुलोद्भवा? ॥ 61 ॥ सोचे खामिन् ! वणिक्ख्यातश्रेष्ठिनः shresstthcetsH। दुहिता बन्धुदत्तस्य, नाम्ना म्द्न्म्न्य्ज्री॥62॥ इहैवोद्वाहिता देव ! तव रूपानुरागिणी । भवन्तं वीक्षते विष्व-ग्विष्णुमूर्तिमिवाऽपरम् ॥ 63 ॥ यद्दिनाद्देव! दृष्टोऽसि, कलावल्लीघनाघन! / तद्दिनादेव रागद्रु-रुद्गतो हदयस्थले ॥ 64 ॥ अनया सह संयोगं, न कर्तासि भविष्यसि । घातकी सुभटत्वस्य, रमणीवधपातकी । / 65 / / श्रुत्वेति निविडोत्पन्ना'-नुरागां श्रेष्ठिनः सुताम् । ज्ञात्वापि देशकालज्ञो, भावज्ञ एवमूचिवान् ॥ 66 ॥ जानीहि सुन्दरिक्षोणी-पालसुन्दरसम्भवम् । नामतोऽगडदत्ताख्यं कलाभ्यासार्थमागतम् ॥ 67 ॥ कलाचार्यसमीपेऽहं, कलाभ्यासं समाप्य च । गमनाहे ग्रहीष्यामि, स्वपुरं यान् सखीं तव । / 68 ॥ कतिचिदिवसानुच्चैः, त्वत्सखी गमयत्वलम् । दुःखकामाभिभूतानां, प्रत्याशा हि ब्लीय्सी॥ 69 ॥ तस्यै नेपथ्यवासांसि, दत्वा प्रत्याय्य दृतिकाम् । प्रापयत् तत्समीपेऽथ, तत्सङ्गममचिन्तयत् ॥ 70 ॥ अन्यदा तुरगारूढः, स गच्छन् राजवेश्मनि । उच्चैः कलकलं भीम, शुश्राव श्रवणाऽप्रियम् । / 71 ॥ उद्वेलः किमु पाथोधिः?, किं वाग्निलितःपुरे? / किं वा प्राप्तं द्विषत्सैन्यं ? निर्घोषो वाऽशनेः किमु ॥ 72 ॥ FoXXXXXXXXXXX अगडदत्तकथा For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमो भवः एवं विकल्पजालानि, कल्पयन्यावदस्ति स्ः। गंजाजीवैः परित्यक्तो, भिषग्भिः कालरोगिवत् ॥ 73 ॥ भञ्जयन्पुरवृक्षौघान्, वरण्डानपि खण्डयन् । आलानस्तम्भमुन्मूल्य, तावत्कुम्भी समाययो । / 74 ॥ ॥ युगलम् । / कुमारेणाऽथ तेनाशु, परित्यज्य तुरङ्गमम् । करीश्वरः समाहूतः, प्रत्यक्ष इव दण्डवत् । / 75 / / कुमाररवमाकर्ण्य, क्रुद्धः कुम्भी भयङ्करः । झरन्मदसरित्तूर्ण, दधावे तं प्रति क्रुधा । / 76 ॥ स संवेष्ट्योत्तरपटी, भूतले कटुकाकृतिम् । विमुच्यानुस्थपुच्छेना-सरोहैप महागजम् । / 77 / / प्रज्वलन्नथ कोपेन, दवेनारण्यवृक्षवत् । पटीमुल्लालयामास, पुरस्थापणवस्तुवत् ॥ 78 ॥ कुम्भीकुम्भस्थले तेन, मुष्टिनाऽऽहत्य दुष्टधीः । निर्दयं भ्रमितश्चक्र - भ्रमेण भ्रमहारिणा ॥ 79 ॥ वशीकृतः कुमारेण, गजेन्द्रो गजशिक्षया । गृहीतावलिभिडिं, कूदते स्थविरेव यत् ॥ 8 ॥ दर्श दर्शमिमां शिक्षा, कुञ्जरस्य नृकुन्य्ज्र्ः। विसिस्मिये गवाक्षस्थः, सर्वोऽप्याश्चय विस्मयी ॥ 81 ॥ राजोचे मत्रिणं कोऽय - मथासावुक्तवानिति । कलाचार्यसमीपेऽसौ, पठन्नालोक्यते मया ॥ 82 ॥ वेनि नातः परं नाथ ! स समाकार्य पृच्छयताम् । नृपाऽऽदेशादसौ प्राप्तो, यथातथमुवाच सः ॥ 83 ॥ देवायं सुन्दरक्षोणी-पालसूनुरनूनधीः । अगडो नाम रोषित्वा, मम पार्श्वमुपागतः ॥ 84 ॥ पृथग्मार्गा अपि गुणा, यस्मिन्नेकत्र संस्थिताः । नानाविभावविभवे, नटीरूपे यथा dRshH॥85॥ इदं वाराणसीनाथः, श्रुत्वाऽस्य चरितं वरम् । प्रीत्या कुमारमाह्वातुं, प्रतीहारं व्यसर्जयत् । / 86 ॥ , हस्तिपकैः । 2 सानुतविस्मयवान् । FoXXXXXXXXXXX अगडदत्तकमा For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 23 ॥ पञ्चमो अव: विज्ञप्तस्तेन विनया-दागतो गजपृष्टिकः । सोऽथ भूमीश्वरादेशा-द्वयोलमालानितं व्यधात् । / 87 / / अथ भूपतिसामीप्य -माप्यैष प्रणतिं व्यधात् । आलिलिङ्गाथ राजापि, चिरागतवयस्यवत् ॥ 88 ॥ अथोचे भूपतिर्भद्र, लोकम्प्रीणा गुणास्तव । रूपं स्वरूपं कामस्य, वाणी पीयूषवर्षिणी । / 89 ॥ गजशिक्षासु कौशल्या-त्कला बुबुधिरे मया । ज्ञायते तं सुसिद्धं- यदेकसिक्थावलोकनात् ॥ 9 ॥ एवं हर्षपरो राजा, यावत्तिष्ठति तुष्टधीः । तावन्महाजनो लोको, निखिलोऽपि समाययौ ॥ 91 ॥ प्राभृतं पुरतो न्यस्तं, मुक्तामणिगणोज्वलम् । कुमाराय ददावेष, नान्यथा प्रीतिरेधते ॥ 92 ॥ अवोचत्काश्यपीनाथः, कार्यज्ञैः कार्यमुच्यताम् । तेषां मुख्योऽवदद्वाग्मी, सधैरं गिरमुज्ज्वलाम् ॥ 93 / / सद्रव्योऽपि तव द्रङ्गो, मुषितः पश्यतः स्त्ः। सुधाभुग्मथिताम्भोधि-साम्यमश्चति साम्प्रतम् ॥ 94 ॥ श्रुत्वेदं भूपतिः क्रुद्धो, रे रे नगररक्षक! / अनाथमिव मे मुष्टं, पश्यतस्तव पत्तनम् ॥ 95 ॥ तलारक्षोऽप्यभाषिष्ट, स्वामिस्तस्य ग्रहे मया । उपायाश्चक्रिरेऽनेके, दृष्टो नात्मेव याननु । / 96 ॥ चौरस्य निग्रहं कर्तु-मसमर्थोऽसि भृपते! / मनिग्रहो दस्युरिव, पूज्यपादैविधीयते ॥ 97 ॥ विहस्योचे महाराजः, किमेतद्भवतोदितम् । नान्यस्य वारकेऽप्यन्य-स्कृतान्तेनापि नीयते? ॥ 98 ॥ अत्रान्तरेऽगडः प्रोचे, ससौष्ठवमनिष्ठुरम् । आदेशं देहि तं चौरं, त्वत्पादान्तमुपानये ॥ 99 ॥ मध्ये सप्तदिनानां तं, न लेभे यदि देवतः । प्रज्वल ज्वलने देव ! तत्पतामि पतङ्गवत् । / 100 / / सप्रतिज्ञं वचः श्रुत्वा, कौमारं शक्तिभासुरम् । अचिरेण तवाभीष्ट, सिद्ध्येदित्यूचिवान्नृपः । / 101 ॥ 1 हस्तिनम् । अमबदच्कया ॥ 23 ॥ For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pajamo भवः अथ जीर्णसुरागार - वेश्मकूपनदीषु च । उद्यानेषु निपानेषु, चत्वरेषु मठेष्वपि ॥ 102 ॥ ईक्षमाणोऽन्वहं चौरं परिभ्राम्यन्नृपात्मजः । दिवसानतियकाम, विक्रमैकधनः स पट् ॥ 103 / / सप्तमे दिवसे प्राप्ते, गृहीतश्चिन्तयासको । न मया तस्करो लेमे, तद्वार्ताऽपि न संश्रुता । / 104 ॥ किं व्रजामि विदेशेऽहम् ! किंवाऽमि गरलं खलु ? / धृत्वा तां योषितं यामि, किं वारण्ये सुदुर्गमे । / 105 ॥ अयुक्तमेतन्नः कर्तु, निर्मलान्वयजन्मिनाम् । जिह्वया यत्प्रतिज्ञातं तत्कार्यमचिरादपि । / 106 / / कण्ठपीठे कुमारेण, बाध्यतामसुबन्धनम् । न प्रतिज्ञातवाक्यानि, समुज्झन्ति महाधियः ॥ 107 / / (यतः-) सकृदपि यत्प्रतिपन्नं तत्कथमपि न त्यजन्ति स्त्पुरुस्साः। नेन्दुस्त्यजति कलङ्क नोज्झति वडवानलं सिन्धुः॥18॥ इत्थं विकल्पमाधाय, पराह्ने नगराद् भिः। परिभ्राम्यंस्तरोमूले शाड्बलस्य निषेदिवान् ॥ 109 ॥ __इतश्च मुण्डितशिराः, काषायी कुन्न्द्दिकाक्र्ः। परित्राट् तत्र पर्याटीत, कर्तृकानटनोत्कटः ॥ 11 ॥ तं दृष्ट्वा ध्यातवानेष, चौरोऽयं पुरमोषकः । मुनिर्यदि कथङ्कारम्, कर्तृकां विभृयात्करे? ॥ 111 ॥ इतः पाखण्डिना तेन, प्रोक्त एवं कुतो भवान् ! / कथमेकः कथं शून्य-चेतस्क इव लक्ष्यसे? ॥ 112 ॥ सेगिताकारकौशल्या-दजल्पीदेवमल्पवाक् । दारिद्याऽपहृतो द्रव्य-नामापि हि न शुश्रुवे । / 113 ॥ सोऽभ्यधादथ मा खेदं निधेहि हृदये सुधीः । अद्रवत्तव दारिद्य, यदाप्तं मम दर्शनम् ॥ 114 ॥ अथैनं स बभाषेम, सर्व त्वत्तो भविष्यति । कल्पपादपसेवायां, न भवेदीहितं किमु ? ॥ 115 ॥ 1 क्र्वाल्। अगडदत्तकथा For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुव्रतखामि चरितम् ॥ 24 ॥ पञ्चमो भवः (इतश्च-रविर्दस्युभयेनेव, वसुमानिति वारिधौ। विवेश ध्वान्तमप्युचैः, प्रसृतं तत्सखोपमम् ॥ 116 ॥ धारालं करवालं स, कोशादाकृष्य वित्तहृत् । कुमारेण सहायासीत् , त्वरितं त्वरितैः क्रमैः ॥ 117 ॥ कस्यचिद्धनिनः खात्रं, श्रीवत्साकृतिवेश्मनि । दत्त्वा वित्तं स जग्राह, कुमारायाऽऽप्येयत्ततः ॥ 118 ॥ गतप्रत्यागतेभ्यिआ -मित्थमाकृष्य वेश्मनः । जीर्णागारे कृतो भूया-नुत्करः कामितप्रदः । / 119 ॥ देशकुट्यां ततः सुप्तान , वैदेशिकजनानसौ । भारोद्वाहकृते वित्त-मुत्थाप्यादत्त भूरि च ॥ 120 / / कुमारोऽचिन्तयचित्ते, यान्तमेतैरिमं समम् । छलेन मारयाम्यद्य, धौतेन तरुवारिणा ॥ 121 ॥ अथवा च्छलतो हन्तुं न युक्तं राजजन्मिनाम् । छलघातप्रदातारो, यान्त्येव नरकावनिम् ॥ 122 ॥ पुरीबहिर्गतो रात्रौ, सस्नेहं तानवोचत । वपन्तु वाहकाः सर्वे रजन्यस्ति गरीयसी ॥ 123 ॥ विश्वस्ता वाहकास्तस्मिन्नशेरत तरोरधः । एतौ द्वावपि कापट्य - निद्रया खपितस्तराम् ॥ 124 ॥ परित्राट् निघृणः सुप्तान , चित्रन्यस्तानिवाखिलान् । अवधीदवधिः पापकर्मणां वान्तशर्मणाम् ॥ 125 / / कुमारः करवालं खं विधाय करकुडाले । द्रौमी निषेदिवान् छाया-मतुच्छातुच्छविक्रमः । / 126 ॥ स्रस्तरेऽथ कुमारस्य, यावदागादसौ लघु । तावदेक्षत रिक्तं तं, विस्मितो मानसे भृशम् ॥ 127 ॥ विश्वस्तघातकी! पाप-वातकी! घोरपातकी! / अयं न भवसि क्षुद्र !, यातासि यमवेश्मनि । / 128 / / एवं द्विस्त्रिर्वदन् राज-नन्दनः करवालभृत् । जघान जङ्घायुगलं जङ्घालार्जितकीर्तिभृत् । / 129 / / स पपात महीपीठे, वजाहत इव द्रुमः । प्राणशेष परिज्ञाया-त्मानमेवमवोचत ॥ 130 ॥ अगडदत्तकथा ॥ 24 ॥ For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir panamo भवः तुष्टस्त्वद्विक्रमाच्छिष्ट! मां विजानीहि तस्करम् । भुजङ्गं नाम लोकानां, भुजङ्गं गमनाक्षमम् ॥ 131 ॥ भद्र! श्मशानेऽस्मिन्नस्ति, भूमिगेहे वटादधः । मम वीरमतिं जामि, गच्छोद्वह कुलोद्वह! ॥ 132 ॥ गृहाण द्रविणं देहि, दारिद्यस्य जलाञ्जलिम् । उपकारपरैर्भाव्यं, प्राणान्ते हि विवेकिभिः ॥ 133 ॥ एवं जल्पभसौ राज-सूनुनाऽऽश्वासितो मृतः । तदपितं करात्प्राप्य, करवालमगावटम् ॥ 134 ॥ गम्भीरेऽथ कृते रावे द्वारमुद्धाट्य चाऽनया । न्यवेश्यताऽऽसने रम्ये, तद्रूपेण व्यमोहत ॥ 135 ॥ कुतः कार्यादिहाध्यातः, कुतो जानासि मगृहम् ? / इत्युक्तः सौन्दरिःप्रोचे, यथावृत्तं यथातथम् ॥ 136 / / तच्छुत्वा रुषिता योषि-द्विधायाऽऽकारगोपनम् । पातालालयमानीत-स्तोषयित्वा सुभाषितैः ॥ 137 / / सप्रश्रयमुवाचैषा, तव भार्यास्मि सुन्दर! / इदं धनादि मे भ्रात्रा, त्वदर्थे चिरमर्जितम् ॥ 138 / नीत्वा वासगृहे सोचे, तावत्तिष्ठ गुणाकर ! / यावद्विलेपनं गत्वा नयामि भवदन्तिके ॥ 139 ॥ इत्युक्त्वा साऽगमहरं, कुमारो हृद्यचिन्तयत् । अलीकं मूढता माया, मारणं योषितां धनम् ॥ 140 ॥ परिभाव्येति तत्रात्म-प्रतिरूपं विमुच्य स्ः। अन्यत्र संस्थितो जाग्र-नास्ति जागरतां भयम् ॥ 14 ॥ शयनोपरि तन्माना,-शिला न्यस्ताऽथ य्त्र्त्ः। सा तया सत्वरं मुक्ता, विश्वासो नास्ति योस्सित्ः॥142॥ विज्ञाय चूर्णितममुं, हृष्टाऽभाषिष्ट दुष्टधीः । गतोऽसि मामकभ्रातु-र्मार्ग मदनगर्दभः ॥ 143 ॥ श्रुत्वेति कुपितः कृष्ट्वा, स केशैस्तामदोऽवदत् । कः क्षितौ चण्डि ! मां हन्तुं भटः प्रौढपराक्रमः ॥ 14 ॥ 1म्ग्द्द्द्त्त्ः। अगडदत्तकथा श्रीमु05 For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि-3 द्वितीयः सर्गः सुव्रतस्वामि चरितम् ॥ 25 ॥ पञ्चमो भव: ता तल्लक्ष्मीमिवादाय, गतः क्षोणीपतेः पुरः । तास्करं वृत्तमाचख्यौ, तजामिग्रहणावधि ॥ 145 ॥ पूर्व प्रदर्शितं राज्ञो वटाधो भूमिमन्दिरम् । ग्राहितं नागरं द्रव्य -मपितं नामतोऽङ्गिनाम् ॥ 146 ॥ तुष्टेनाथ महीभा, कमलेव पौचिना । दत्ता कमलसेनाऽस्मै पुत्री रूपवनीधरा ॥ 147 ॥ गजेन्द्राणां शतं ग्राम-सहल मृद्गमोजिनाम् । सहस्रदशकं पत्ति-लक्षं चैकं ददौ नृप्ः॥148 ॥ एवं प्राप्तबहुश्रीको, न तुतोष नृपात्म्भूः। विना तां श्रेष्ठिनः पुत्रीं, तोषो हि प्रियसङ्गमात् ॥ 149 / / इतश्च काचिदम्येत्य, नृपसर्नु व्यजिज्ञपत् । प्रेषिता श्रेष्ठिनः पुत्र्या, पार्वे तव गुणानघ । ॥ 150 ॥ कथमेनां कुलोत्स! लब्धशंस! जगत्यपि । बाणैः कुसुमबाणस्य, भिद्यमानामुपेक्षसे ॥ 151 ॥ श्रुत्वेत्यगडदत्तोऽपि त्वत्सखीं सुखिनी खलु । विधास्याम्यचिरादत्र, शपथाः पूर्वभूभुजाम् ॥ 152 ॥ वस्त्रालङ्करणैरेनां परितोष्य व्यसर्जयत् । इतश्चागुः समादिष्टा, नराः सुन्दरभूभुजा ॥ 153 ॥ प्रणतस्तैः कुमारोऽथ, हर्षबाष्पालिशालिभिः । असौ वागतमङ्गल्यं प्रेम्णा पप्रच्छ सौन्द्र्ः॥15॥ तैरूचे खागतं देव! तव पादप्रसादतः । वागतापृच्छकं शीघ्र, सुन्दरं कारयेश्वरम् ॥ 155 / / पित्रोस्ते विरहे प्राप्ते, ब्राह्मकल्पोपमं दिनम् । घटी दुःखभटी नूनं, त्रियामा त्रियुगायिता । / 156 ॥ श्रुत्वेति पितुरुक्तोऽथ , नृपमापृच्छय काशिपम् । प्रयाणैः प्रस्थितो रात्रौ, लात्वा मदनमञ्जरीम् । / 157 ॥ प्रयाणरुत्प्रयाणैश्च, laGghayanviSayA~llaghu / विकटामटवीमाट, चाटकैरकटुवनिम् ॥ 158 / / 1 रूप्स्मूह्धारिन्नी। 2 वाजीनाम् । 3 लघुचटकानां कटुध्वनिः यस्यां । KeX6XXoxoxoxokokaka BOXEXXXXXXXXX अगढदत्तकथा ॥ 25 ॥ For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (itazca-)अनामया मृतिः खान्ते, पाथोदसमयोऽजनि । यस्मिन् गिरिनदीवेगा, वर्द्धयन्ति ज्लाविलाः॥ 159 ॥ एक वर्षाः परं पल्ली, परं धान्यस्य तुच्छता । एकं मरुः परं ग्रीष्म, इति सत्यं तदाऽभवत् । / 160 ॥ इतो नाहलजालानि, चेलुस्तस्य जिघृक्षया । प्रस्तरैर्गोलकैवापि, समागत्योपदुद्रुवुः ॥ 161 / / प्रबलं बलमप्यस्य, नाहलौघेन सर्पता । चतुर्दिक्षु विनिक्षिप्त, वातेनेवाब्दमण्डलम् ॥ 162 ॥ एकेन स्यन्दनेनाथ स्थितेन नृपजन्मिना । बलाद्भिल्लबलं भग्नं, दुर्जेया एव taadRshaaH॥ 163 // पलायमानं तद्वीक्ष्य, पल्लीशो रणरङ्गितः । अभियोद्धमढौकिष्ट, प्रितोत्साह्व्र्मित्ः॥ 164 ॥ वाणाबाणि खगाखङ्गि, कुन्ताकुन्ति तलातलि । भल्लाभल्लि दण्डादण्डि, तयोरित्थमभूद्रणम् ॥ 165 ॥ असमर्थो विजेतु तं, राजसूर्ध्यातवानिति । छलेनापि रिपुर्जेयो, बलीयानबलीयसा ॥ 166 ॥ ध्यात्वेति प्रेयसी न्यस्ता, रथाग्रे स्मरजीवनी । तद्रूपेण विमूढोऽसौ, नारीशस्त्रं हि दुर्जयम् ॥ 167 ॥ इतो मर्मविघातेनासको बाणेन बाधितः । पपात पृथिवीपीठे, मन्मथादिव मूच्छित्ः॥168 ॥ कुसुमायुधबाणेन, भिन्नोऽहं भवतानघ! भिद्यते को न कामेन?जितं yena jgtrym॥ 169 // vadaniti भटाधीशो, बभूव गतजीवितः । प्रेक्षामास कुमारोऽपि न तुरङ्गरथानपि ॥ 170 ॥ अथैकरथतोऽचालीत् कुमारः पुरसन्मुखम् । विलङ्घन्यनरण्यानी-मेकं व्रजमुदक्षत ॥ 171 ॥ इतो बजान्नरौ प्राप्तौ, सुन्दरात्मजसनिधी, / क गन्तासि गुणाम्भोधे! सोवादीच्छङ्खपत्तने ॥ 172 ॥ अथोचतुर्महाभाग ! गच्छावस्त्वत्प्रसादतः । सोप्यूचे भवतादेवं भवन्तौ गच्छतां पुरः । / 173 ॥ पञ्चमो मवा भगडदत्तकम For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratakhAmicaritam // 26 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 // tayorekataro ऽवादी - चौरो दुर्योधनो पंटुः । मतङ्गजो महामत्तो, व्यालो दृष्टिविषः किल ॥ अन्येऽपि श्वापदाः क्रूराः कृतान्तानुचरा इव । मार्गेऽस्मिन् भद्र ! खेलन्ति, मेलयन्ति यमस्य च ॥ 175 / / कुमारः प्राह भो भद्रौ ! मा भैष्टां शिष्टचेष्टितौ । सुखेन कुशलेनापि नये वां शङ्खपत्तने ॥ 176 ॥ इति तस्य वचः श्रुत्वा, विमुक्तत्रासभासुरौ । चेलतुः राजतुः प्रीत्या, नेमतुस्तत्पदाम्बुजम् ॥ 177 / / अन्येऽपि बहवस्तस्य मिलिताः पथिकोत्कराः । प्रायः सार्थपसामर्थ्यं सर्वेऽपि हि समीक्ष्यते ॥ 178 ॥ ( इतश्च - ) भासितो सितेनोचैर्जटाजूटेन मण्डितः । सशिष्यनिकरो लिङ्गी, भुजङ्ग इव भीषणः ॥ 179 ॥ एकः कोऽपि तदाऽऽयात स्तेनायं भणितो मृदु । त्वया साकं पुरे यामि, शङ्खपुरे मनोहरे ॥ 180 ॥ अपरं मम दीनाराः, प्रदत्ताः पूजकैरलम् । बहवः सन्ति तान् वत्स ! गृहाण विभयोऽभवम् । / 181 ॥ व्रजामि तव सार्थेन, मा भैर्मत्तः कदाचन । अथोचे राजसूरेवं, गुरोर्वित्तं न कल्पते । / 182 ॥ मैक्यैरसौ दुष्टाभिप्राय इव लक्षितः । इत्यादयो यतः शङ्कां टीकते हि विवेकिनाम् ॥ 183 ॥ परिभाव्येति तेनोच्चैः प्रेरिताः प्राजनैर्हयाः । प्राप्तो महाटवीं भीमां, भयानकरसाऽऽकराम् ॥ 184 ॥ पाणी संयोज्य सोऽप्यूचे, भो ! भो ! सार्थस्य पूरुषाः ! / मामकीनं वचश्चारु, शृण्वन्तु श्रवणप्रियम् ॥ 185 ॥ एकं गोकुलमत्रास्ति, गोधनेन समाकुलम् । चतुर्मासकमत्रैव मयैतद्भद्र ! निर्मितम् ॥ 186 / / मयैको गोकुलस्वामी, सोमाख्यः प्रतिबोधितः । अध्वगेभ्यः प्रदत्ते स भोज्यं दधिपयोयुतम् ॥ 187 ॥ 1 faraH / 2 भस्मना । 3 कशामिः । For Private and Personal Use Only KOK द्वितीयः सर्गः पञ्चमो भवः अगढदत्तकमा ॥ 26 ॥ Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दापयिष्ये ततो भोज्यं, निमध्येति स कूटधीः । तदर्थमातिथेयार्थी स्वयं वत्राज स व्रजे ॥ 188 ॥ तद्दृहन्तो निषिद्धास्ते, मृहुर्नेत्रनिरीक्षणात् । कुमारेण घृणाढ्येण साधोर्मूलं दयाधनम् । / 189 / / सोऽभ्येत्य तत्तदानीय, कुमारं प्रति चावदत् । आतिथेयं गृहाणेदं भुक्तौ नेति न गद्यते । / 190 / / कुमारः माह मे पर्व - दिनमस्ति प्रशस्तधीः । भुञ्जे भोज्यं यतो नैव, धर्मो नियमपालनात् । 191 ॥ अथ सार्थनरैः पीतं, पयस्तस्य विषान्वितम् । अज्ञातवित्तशीलाना-मन्नं मार्गे न भुज्यते ॥ 192 ॥ पयः पीतैरमीभिस्स्वं, जीवितं तत्त्यजे क्षणात् । तेनापि जगृहे सर्व महो ! विश्वस्तमारणम् ॥ 193 ॥ वर्षन् बाणावलीमेष, दधावे भूपजं प्रति । कुमारेणापि बाणेन हतो मर्मणि तस्करः । / 194 / / सहतोऽवददुच्चैस्तं रञ्जितस्त्वत्प्रहारतः । परासोर्मम काष्ठानि, त्वया देयानि निश्चितम् ॥ 195 ॥ अपरं सरितोर्मध्ये, प्रोतु देवतागृहम् । विभागे तस्य पाश्चात्ये, चतुरस्रा गुरुः शिला ॥ / 196 ॥ तामुत्पाट्य गृहं गच्छे-भूमेः सोमवरानन ! / ममास्ति प्रेयसी तत्र, जयश्रीर्नामधेयतः ॥ 197 ॥ ततो द्रव्यं गृहीत्वोच्चैः कुरुष्व स्वोचितां क्रियाम् । असावित्युचिवान्प्राणैर्मुमुचे व्यथयातुरैः ॥ 198 ॥ तदुक्तं तत्तथा चक्रे, गतो भूमिगृहेऽसकौ । प्रेक्षितुं तां प्रवृत्तोऽथ, दृशा प्रेमप्रगल्भया ॥ 199 ॥ ततो मदनमञ्जर्या, कोपारुणितनेत्रया । अप्रशस्तपरीणामा - द्रोषादेषोऽपहस्तितः ॥ 200 ॥ तव कार्ये मया त्यक्तं, पुरं पुरमिवाऽऽत्मनः । त्यक्ता माता पिता बन्धु - स्तव चेष्टेदृशी परम् ॥ / 201 / / श्रुत्वेत्यमुष्या वचनं, गुरुवाक्यमिवापरम् । ततोऽचालीद्रथारूढो, नान्यथा prema varddhate 202 // // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir namo jayaH agaDhadattakathA Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् द्वितीय सर्गः पञ्चमो भवः kakeXXXXXXXXX स गच्छन् विपिने घोर, - उत्त्रासितजनङ्गमे । पूर्ववत् कुञ्जरं वन्यं, वशीचक्रे पराक्रमी ॥ 203 ॥ इतश्च प्रेक्ष्यत व्यात्तमुखं व्याघ्र भयङ्करम् । अकृत स्ववशं खमात्, पौरुषार्दुल्मुकादिव ॥ 204 ॥ (इतश्च-)भीयमानां द्विजिह्वात्तां, रक्षन्नैष भुजङ्गमम् । सुचिरं खेलयामास, सर्वशिक्षासु कोविदः ॥ 205 ॥ इत्थं विजितदुर्जेयः, पौरुषेयक्रियोत्तरः । प्राप्तः शङ्खपुरे भूपं, प्रणमन्नतमस्तकः । / 206 ॥ आलिङ्गितो भोजितच, पृष्टो वृत्तं यथाभवम् । स सर्व कथयामास, किं गोप्यं तादृशे जने' ॥ 207 ॥ पितृभक्तिं वितन्वानो, मन्वानः परमां मुदम् । हायनानतिचक्राम, vikrmaakraantshaatrvH|| 208 // __अन्येधुर्वसन्त मुद्याने सेवितुं नृप्ः। कुमारेण सहाञ्चालीत जयन्तेनेव वासवः ॥ 209 ॥ श्रूयते चश्चरी यत्र, मानिनीमानमर्दनम् । प्रयाणे पश्चबाणस्य, मेरी भाङ्कारभासुरा । / 210 / / तत्रोद्याने स चिक्रीड नृपचूडामणिः स्वयम् । अपराह्ने कुमारोऽपि वृक्षस्याधो निषेदिवान् ॥ 211 ॥ मृदुपल्लवतल्पेषु, सुप्ता मदनमज्जरी । विलासभ्रमराऽऽधारा माकन्दस्येव मञ्जरी । / 212 ॥ मूर्तिमानिव कीनाशो, विषद्बुखि जङ्गमः । सर्पः सदो निद्राणां वामपाणी ददंश ताम् ॥ 213 ॥ उ इति व्याहरन्त्युच्चै-रटन्ती कटुकध्वनिम् । कम्पमाना छिन्नपुच्छ - मूलेव गृहगोधिका ॥ 214 ॥ अतुच्छविषमूर्छाभि- घूर्ण्यमानविलोचना । अथो मद्यप्रमत्तेव, तस्याङ्के न्यपतचराम् । / 215 ॥ लेप्यभूरिख निश्चेष्टा, क्षणादजनि भामिनी । अप्यसौ तद्विषावेग-निमग्रवदचेष्टत ॥ 216 ॥ 1 ज्वलदङ्गारेणेव । 2 जामिनी का । भगदत्तकथा PXOXOXOXOXOXOXOXOXOXO // 27 // For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमो मकर XOXOXOXOXOXOXOXOXOXOXOX क्षणादात्मानमाश्वास्य, कुमारो ध्यातवानिति । राजा खयं पुरे प्राप्त-स्तुच्छः परिकरो मम ॥ 217 ॥ शीघ्रमेनां विधास्यामि, भस्मसादात्मना समम् । यदि ज्ञास्यति भूपालो, निषेधं मे विधास्यति । / 218 ॥ ध्यात्वेति प्रतिषेध्योः परिवारं कथश्चन । स चितां प्रगुणीचके, ज्वलज्ज्वलनभीषणाम् ॥ 219 / / सचेलं स्नानमाधाय, विभ्राणोऽङ्के सुलोचनाम् । सोऽनौ प्रवेष्टुमीष्टे स्म, सम्भाव्यं प्रेमतोऽखिलम् । / 220 ॥ विद्याभृयुगलं तत्र, प्रवलं सबलं धिया । अवाततार नभसा, रभसा विजितानिलम् । / 221 ॥ ताभ्यामुक्तः कुमारोऽथ, किमिदं भो विचेष्टसे । आत्मानं प्रक्षिपन्ननौ, पतङ्ग इत्र लक्षितः । / 222 ॥ आवामिदं कलत्रं ते, करिष्यावो गलद्विषम् । मा मुश्च जीवितं स्वीय, केयं विस्स्विभीस्सिका?॥ 223 ॥ इत्युक्त्वा निर्जलेनेय -माच्छोट्य विषमोटिताम् । वेगेन निर्विषीचक्रे, मश्रात्सर्व हि सिध्यति ॥ 224 / / सुप्तोत्थितेव सोत्तस्थौ संवृण्वाना वपुलताम् । प्रारब्धं किमिदं नाथ !, भाषमाणेति कोमलम् । / 225 / / यावत् कुमारो हृष्टोऽसौ, निरैक्षिष्ट सुलोचनाम् । भीतं प्रत्युपकारात्त-युगलं व्योम्नि सर्पितम् ॥ 226 ॥ इतश्च रजनी जज्ञे, कुमारोऽपि प्रियावृत्ः। आसन्ने देवतागारे, स्थितो मुक्तपरिच्छदः ॥ 227 ॥ अञ्जनाद्रेरिवोत्पन्न, पातालविवरादिव । सूचीभेद्यं तदा ध्वान्तं, प्रससार रसातले ॥ 228 ॥ वल्लभे ! निर्भयीभूय, तावदाऽऽस्व सुरौकसि । यावत्तमोपहं वह्नि-मानये दूरदेशतः । / 229 ॥ उक्त्वेति सत्वरं गत्वा, यावदागात्सुरौकसि । उत्योतो ददृशेऽनेन, विद्युद्दीप्तिरिवाऽपरः ॥ 230 ॥ प्रियेच कथमुत्योतः, साशङ्कमिति सोऽवदत् । सोचे देव ! तव कर-वढेरुत्योतविस्तरः ॥ 231 ॥ KokaXXXOXOXOXOXOXOXOX अगडदत्तकमा For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीया सर्ग श्रीमुनिसुव्रतस्वामिचरितम् ॥ 28 ॥ पचमो सवः अर्पयत्करवालं स, प्रियायाः स्वकराम्बुजात् । भूमीविन्यस्तजानुः स, धमितुं तं smudytH॥ 232 ॥ तावत्क्रोशपरिभ्रष्टः, सशब्दस्तत्कराम्बुजात् । मेदिन्यां न्यपतत् खगो, वज्राशनिरिवाञ्जसा ॥ 233 ॥ सम्भ्रान्तोऽपृच्छदेनां तु खभावसरलाशयः । कथं कोशपरिभ्रष्ट - खगोऽयं पतितो भुवि ॥ 234 ॥ सोचे नाथ! महामोहा-दधः कोशो मया धृत्ः। तदेष तरवारिमें, पतितःकरकुडालात् । / 235 / / अथ निर्धान्तचेतस्कः, प्रज्वाल्य ज्वलनं तदा । रजनीं वाहयामास, भ्व्यैर्न्व्य्-र्तोत्स्वैः॥ 236 / / प्रातः प्राप्तः पुरे राज-प्रमः prmuditaashyH। तया साकं सिषेवेऽथ, सुखं विषयसम्भवम् ॥ 237 / / अन्यदा तुरगेणैष, शिक्षया विपरीतया । वाह्याल्यामपजहे द्रा- ग्यथा तूलो नभस्वता ॥ 238 ॥ निन्ये महाटवीं वाजी, कुमारं देवतासखम् । अचिन्तितो भवेद्वितो, यथा मृत्युरचिन्तितः ॥ 239 / / विमुच्य तुरगं वेगा-दुःशिक्षितमिवात्मजम् । भ्राम्यन् वने महाघोरे, जिनागारमुदैवत । / 240 ॥ तत्राद्राक्षीन्मुनि शान्तं, विजितेन्द्रियपश्चकम् । चारणं चारुचारित्रं, चश्चचामीकरच्छविम् ॥ 241 / / साहसगतिरित्याख्या-विख्यातं क्षितिमण्डले । तन्वानं देशनां स्फूर्जन्महापङ्कनदीरयाम् ॥242॥युग्म्म् । / प्रणिपत्य मुनि भक्या, न्य्विक्स्स्न्नृप्न्न्द्न्ः। आसाद्यावसरं प्रोचे, किमेते पञ्चपूरुषाः ॥ 243 ॥ निसर्गरूपसुभगा युवानो नलिनाननाः । कथमिच्छन्ति चारित्रं, तदाऽवेदय धीधन ! ॥ 244 ॥ अथोवाच महासत्त्वः, sttvraashihitodytH| भीमानामेति पयस्ति, चौरहल्लीसकाऽऽकुला ॥ 245 ॥ क्षत्रियान्वयसम्भूतः पल्लीशो ध्र्न्नीध्र्ः। भिल्लैः परिवृतः पल्ली, पपी विपुलविक्रमः ॥ 246 ॥ अगदत्तकमा OXOXOXOXOXOXOXOXE // 28 // For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमो मकः PawaoXaxOXXXXXX अन्येधुर्नुपभूः कोऽपि, पल्यामागाद्रथस्थितः । साधं तेन महायुद्ध , प्रावर्तत शराशरि । / 247 ॥ असमर्थो बलाञ्जेतुं, कुमारश्छलकूटधीः । रथाग्रे स्थापयामास प्रेयसीं सुभगाकृतिम् ॥ 248 ॥ तद्गतप्रीतदृग्द्वन्द्वः, स मर्मणि हतः शरैः । सुजेया लोहजा बाणा दुर्जेया नेत्रजाः पुनः ॥ 249 ॥ अथ राजसुतस्तूर्णस्तूर्ण पूर्णमनोरथः । गतः शङ्खपुरे स्वस्मिंश्चिरेण कासिते मुदा । / 250 ॥ पल्लीशं भ्रातरः पश्चः ज्येष्ठं दृष्ट्वाऽथ 'संस्थितम् । तत्प्रहर्तुमधावन्त, रथमार्गानुसारतः ॥ 251 / / दृष्ट्वा शहपुरे राज-नन्दनं पत्तिमध्यगम् । पश्यन्तो मारणे छिद्रं, चिरं तस्थुर्यथा तथा ॥ 252 ॥ अन्यदोद्यानदेवीको-मध्यगो राज्ञ्न्द्न्ः। एकाकी ददृशे रात्रा-वमीभिः ख्द्द्ग्पान्निभिः॥ 253 / / इतो ध्वान्ते ततो राज-नन्दनो वह्वये गतः । आसीना अभवन्नेते, पूर्व देवमहौकसि ॥ 254 ॥ पूर्व छन्नः कृतो दीप,-एतज्येष्ठेन बन्धुना । सम्प्राप्यावसरं देव-मन्दिरान्तःस्फुटीकृतः ॥ 255 ॥ ततस्तस्य कुरङ्गाक्ष्या, दीपोद्योतेन सर्पता । दृष्टः सेष पुमान्देह-श्रिया खर्गीव भूचरः ॥ 256 ॥ तया निभालितः प्रेम-पूर्णया सुचिरं दृशा । वैरीव तत्पुरं कामो ज्वालयामासिवानथ ॥ 257 ॥ तयासौ भणितः कामं, कामसन्तप्तगात्रया । अङ्गं मनोभवावेश-विवशं मे निरूपय । / 258 ॥ किमिद सुतनो! वक्षि ?, मम प्राणान्तकारकम् । ज्ञाता चेवल्लभस्तेऽद्य, भवेतिक क्षेममावयोः ॥ 259 / / तयोचे भद्र ! मा कार्षी-र्भीरुत्वं भीरुसम्भवम् । अमुं व्यापादयिष्यामि, पश्यतस्तव खगतः ॥ 260 ॥ मृतम् । नगडदत्तस्था For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् द्वितीया सर्गः ॥ 29 ॥ XOXOXOXOXOXOXOKeX6K6 XXE इतश्चागात्कुमारोऽपि वसिमादाय सत्वरम् । प्रससर्पत्कथं दीपो-योतोऽयमिति सोऽवदत् । / 261 ॥ तदा चेलाञ्चलाक्षेपा-द्धरणीधरबन्धुना । निर्वापितः प्रदीपोऽयं, कृतान्तेनेव देहभृत् ॥ 262 / / साऽभ्यधादथ त्वद्बह्वेः प्रद्योतः प्रससर्प सः । प्रायस्तेजस्विनां तेजः पूर एव प्रसर्पति ॥ 263 / / तरवारिं प्रियापाणी, समर्प्य नृपनन्दनः । वहिर्देध्मीयते यावन् , मुखवाते विमुञ्चति । / 264 / / तावत्तिमिरसाहाय्या-त्कोशादाकृष्य तं सितम् । मुष्णातिप्रेमसन्दर्भात् , प्रहारं दातुमुद्यता ॥ 265 ॥ अर्थतेन dayAi~Na, कृपाणः पातितः क्षिती । करभोरोः स्वकरभा-दाहत्य करभं तदा ॥ 266 ॥ ततस्तस्माद्विनिर्गत्य भ्रातॄणां भयवर्जितः । स्त्रीचरित्रं viva''tha शमिनामुपकारकम् ॥ 267 / / (यतः-) वनमृगवधूमुग्धाः प्रौढाः परं परवञ्चने तनुवितरणे सक्ताः पुंसां हरन्ति च जीवितम् । विदधति भयं पुष्पापाते विशन्ति च पावकम् , सरलकुटिला न ज्ञायन्ते विचारशतैः स्त्रियः । / 268 / / यो मूर्ध्नि विधृतः कुम्भः, पाशस्तस्यापि योषिता । विधीयते कण्ठपीठे, जलार्थ ही मृगीदृशा ॥ 269 ॥ ध्यात्वेत्यदः समागच्छ -नेते सर्वे मदन्तिके । संसारकभयभ्रान्ता, जिनं शरणमन्वगुः ॥ 270 ॥ निशम्येदं मुनेरुक्तं, चरित्रं च प्रियाकृतम् । कुमारः सर्तुमारब्धो, धिक् चरित्रं mRgiidRshH॥ 271 // क्षणादेव विरज्यन्ते, रज्यन्ते च क्षणादपि । चलस्वभावाः सुदृशो, हरिद्वारागसन्निभाः । / 272 / / हृदये निष्ठुराः कामं, दृश्यमाना मनोहराः । वनिता नमिताः कान्त्या, सुव्र्न्न्क्स्सुरिकोप्माः॥273 / / इन्दोरप्युवलं हन्त ! यत्कृते दूषितं कुलम् । तस्येदृशी क्रिया घोरा, नाहं वैरङ्गिकोऽभवम् । / 274 / / (पञ्चमो भवा EKOREKOKeXOXKO-KO-KOKEKOKI अगडदत्तकमा ॥ 29 ॥ For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यादि चिन्तयश्चित्ते, स वैराग्यमुपागतः । उवाच चारणं साधु, सोहमस्म्यगडो गुरो!॥ 275 / / विषयेभ्यो विरक्तोऽहं, सक्तोऽहं तव वर्त्मनि । स्त्रीनाम्नोऽपि विभेम्युच्चैः, कृष्टासेरिव कातरः ॥ 276 / / अमीपामग्रजस्याहं, घातकः कैतवादपि । तत्पापं क्षालयिष्यामि, त्वत्पादाराधनाधनः । / 277 / / कुरु व्रतप्रसादेन, प्रसादं विशदाशय ! / प्रव्रज्या सर्वपापघ्नी, दात्री निर्वाणसम्पदाम् ॥ 278 ॥ ततो भावं परिज्ञाय, साहसगतिसाधुना । प्रवाजिता पडप्येते, संवेगरसरङ्गिणः ॥ 279 ॥ यथोदितं व्रतं कृत्वा, ते सर्वेऽपि समाहिताः । सुगतिं प्रापुरावृत्य, भावनां भवतारिणीम् । / 280 / / कलिकपटकोटिकूटा समेखला मदनबाणसम्वलिता । दूरस्था रम्यतरा क्षिति-धरराजीव रक्ताक्षी ॥ 281 ॥ वज्रकुण्डल ! लोलाक्षी-सङ्गं त्यज भज ज्ञताम् । देवान् यज जय द्वेष, नयात्मानं नयाध्वनि ॥ 282 / / वज्रकुण्डल ऊचेऽथ निषम्यैनां महत्तम! | गर्त मम कथाभानो-नारीरूपं महत्तमः ॥ 283 ॥ वनिताऽगडदत्तस्य, नाऽभून्मृत्यूद्यतस्य या । सान्यस्य स्यात्कथङ्कार, नारीप्रकृतिरस्थिरा ॥ 284 ॥ एतावन्ति दिनान्यस्थाम्, यदहं रतिसागरे । मनः पाठीनवकूर्ण मत्रि-राज! क्षमम्ब तत् । / 285 / / महामात्यं कुमाराणां, पितेव परशिक्षया । गुरुवद्गुरुवात्सल्यात् , साध्वाचारप्रदर्शनात् ॥ 286 / / अतः परं मया दः, परदारविवर्जनम् । सन्निधौ तत्रभवतो, भवतः सद्गुरोरिख ॥ 287 ॥ वस्त्रायैः पूजयित्वामुं व्य्सृज्ञ्न्र्देव्भूः। उपदेशो हि पात्रेषु, वर्द्धतेऽम्बुनि तैलबत् । / 288 ॥ पञ्चमो भवः अगडदत्तकथा 1 matsyavat । For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुबतखामि चरितम् ॥ 30 ॥ पञ्चमो मवः अन्येधुश्च यशःसूरि-रागादुद्यानमुत्तमम् । इयाय वन्दितुममुं वज्रनाभोऽपि चक्रभृत् ॥ 289 / / साद्धं तेनागमच्चञ्चन्माणिक्यमणिकुण्डलः । धर्मसत्रैर्वृतो मित्रः, कुमारो वज्रकुण्डलः ॥ 290 / / त्रिश्च प्रदक्षिणीकृत्य, राजाज्वन्दत सद्गुरुम् । कुमारोऽपि स्फुरद्भावः, सुताहि पितृमार्गगाः ॥ 291 ॥ ऊचे सरिरिति प्राप्य, मानुष्यं हन्त दुर्लभम् । न प्रमादः शुभैः कार्यः प्रमादः प्रथमो रिपुः ॥ 292 ॥ सत्वरं गत्वरं हन्त, यौवनं स्मृतिभूवनम् । शरीरिणां जीवितव्यं, विधुदाटोपपेटकम् ॥ 293 ॥ धनं विघटते वेगात, सोदरोपि सुतोऽपि च । न पुनस्तीर्थकृद्धर्मः कृतः खल्पोऽपि जातुचित् ॥ 294 ॥ इति श्रुत्वा वज्रनाभो, व्रतेच्छुश्चक्रवत्यंभूत् । वैराग्यं परमं स्तोककर्मणां श्रुतिसङ्गमात् ॥ 295 ॥ राज्ये चक्रधरोज्यस्त, कुमारं मणिकुण्डलम् । प्रवव्राज स्वयं सूरेः, सन्निधौ शुभवासनः ॥ 296 ॥ प्रावाजीभुजा साकम्, सती देवी शुभावती । बहीभिर्नुपपत्नीभि-महतां स्व्प्रिच्छ्द्ः॥ 297 ॥ अन्यत्र विहृतः सूरिः नवीनैः साधुभिः समम् । क्रमाच निर्वृति प्राप, वज्रनाभः प्रियान्वितः । / 298 ॥ वज्रकुण्डलभूपालः, पालयन्निखिलामिलाम् । दुःसाध्यान्साधयामास, द्वितीय इव चक्रभृत् ॥ 299 ॥ बहूनि पूर्वलक्षाणि, गन्धमादनपूःपतिः । सुखेन गमयामास, जिन्ध्र्म्प्राय्न्न्ः॥ 30 ॥ कलाकलापपारीणः, सकलैः कलितो गुन्नैः। कामदेवाभिधो मुख्य-बान्धवो रतिवल्लभः ॥ 301 ॥ अन्येआरश्ववारीधैः, कामायैः पर्यलतः । निर्गतो ह्यवाह्याल्यां, कौतुकी मणिकुण्डलः ॥ 302 ॥ पपातासनशैथिल्यात् , कामदेवः प्रमादतः । न केनापि हि विज्ञातो, यद्भाव्यं भवतीति तत् ॥ 30 ॥ अगदत्तकथा ॥ 30 ॥ For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तुरङ्गमखुराप्रैः स, खण्डितो जीर्णपत्रवत् । सोऽवाप निधनं मृत्योः, कालः केनाभिभूयते? ॥ 304 ॥ ततो गतवता सौधं, भूभुजा जिनवन्दनम् । विधाय वेत्रभृत्पृष्टः, कामः क्वास्ति सहोदरः ॥ 305 ॥ ततो वेत्रभृता विष्वग, वीक्षमाणेन तत्त्वतः । अलभ्यत गतप्राणः, कामदेवः कदर्थितः । / 306 ॥ एत्य विज्ञपयामास, राजानं बेत्रभृत्तदा । कामदेवस्तुरङ्गस्य, पृष्टाभिपतितः क्षितौ । / 307 ॥ राजोवाच स शोकातः, सम्फेटो वाजिनां यदा । तदा भ्राता कामदेवस्तुरगात्पतितः क्षिता ॥ 308 ॥ ओमिति प्रोदिते तेन, भूपालो मणिकुण्डलः । व्यचरत्पादचारेण, शोके नो नृत्वमीदृशम् । / 309 ॥ तच्छ्रुत्वा कामदेवस्य, वल्लभा रतिसज्ञिका । नृपेण सार्द्धमगम- त्तस्य मार्गयियासया ॥ 310 ॥ खुरस्तुरङ्गमैस्तीक्ष्णैः, खण्डितं दृष्टवानमुम् । आक्रन्दं चकवान् भूप-स्ततः कण्ठप्रमाणतः ॥ 311 ॥ मीलद्विलोचनपुटो, मूर्छाछिदुरचेतनः । विधृतो मत्रिसामन्तैः, पतन् भूपः कथञ्चन ॥ 312 ॥ कथञ्चित् चेतनां प्राप्य, स्वस्थोऽभूद्भपतिस्ततः । तद्वद्रतिप्रिया मुख्य-शोकः सर्वेषु पूर्यते ॥ 313 ॥ देवानुगन्तुं भर्तार -मनुमन्यस्व मामिह । पत्यौ मृते गते कापि, जीवत्योऽपि मृतास्त्रिय्ः॥314॥ रे! रे! जीव ! कथङ्कारं, नानुयासि स्वयं पतिम् । हिमांशुमनुयात्येव कौमुदी परलोकगम् ॥ 315 ॥ इत्युक्तिवादिनी देवी-मुवाच म्न्निकुन्न्द्द्ल्ः। युक्तमुक्तं त्वया सम्यक्, परं गर्भवती स्ती॥ 316 ॥ श्रुत्वेति कामदेवस्य, priyaa'tisstthdshokdhiiH| भ्रूणहत्या विधातव्या, कथङ्कारं विवेकिना? ॥ 317 ॥ अथोचे जिनदत्ताख्यो, मित्रं मत्री नृपं प्रति । कः शोको ज्ञाततत्वानां भावितानां जिनागमे ॥ 318 ॥ पञ्चमो भवः श्रीस06 For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 31 ॥ पञ्चमो भवः kXXXXXXXX जीवाः सर्वेषु तत्त्वेन, भ्रातृत्वेनापि जज्ञिरे । सम्बन्धः किं स कोऽप्यस्ति, स्पृष्टः कर्मवशैर्न yaH1 ॥ 319 / / अनेकानि सहस्राणि, चक्रवर्तिशतानि च । निर्वापितानि कालेन, प्रदीपा इव वायुना ॥ 320 ॥ प्रतिबोध्येति भूपालं, जिनदत्तोऽप्यशोकयत् । कथश्चिद्भोजयामास, कामदेवप्रियामपि ॥ 321 ॥ पूर्णेषु नवमासेषु, रतिः सूनुमसत सा । प्रतापदेव इत्याख्या, चकवान् जगतीपतिः । / 322 / / वज्रकुण्डलबोधार्थ-मिति विमलसाधुराट् । तत्रागात्समये वृष्टि-जर्जायते सस्यवर्धिनी ॥ 323 ॥ वनकुण्डलभूमीशो, वन्दितुं सपरिच्छदः । अगाद्ववन्दे सुगुरु-मसौ चक्रे च देशनाम् । / 324 ॥ चक्रिणा वज्रनाभेन, क्षुण्णाया व्र्त्प्द्ध्तेः। न दुष्करं महीपाल!, तद्वतं भज साम्प्रतम् ॥ 325 ॥ स्वामिन् ! मम मनोभावं, ज्ञानाद्विज्ञातवानसि । ममाभिप्रायतोऽप्यत्र, समागा मुनिसत्तम! ॥ 326 ॥ ततो नत्वा गुरुं वज्र-कुण्डलः kssitivaasvH। प्रतापदेवं साम्राज्ये, न्यस्य भ्रातृतनूद्भवम् ॥ 327 ॥ वन्धमानगुणग्रामो, बन्दिमिर्विरवोलिना । स्थाने स्थाने ददानोऽथ, दानमर्थिषु चिन्तितम् ॥ 328 ॥ मन्त्रिणा पञ्चशत्याऽसौ, कामस्य प्रियया समम् । अभृन्महीश्वरो राज-संयमी sNympriyH॥329॥ [yugmam ] वज्रकुण्डलराजर्षि-रधीयानो जिनागमम् । आचार्यविमलेनासौ, पदे न्यस्तः शुभे दिने ॥ 330 ॥ महत्तरापदे न्यस्ता ज्ञातजैनागमा रतिः । सर्वातिशयपूर्णानां, महतां हि पदं महत् ॥ 331 ॥ रतिमहत्तरा तत्त्वा, दुष्करं सुतपस्ततः । देवभूयमगादेषा, प्राप्यते निवृति ततः ॥ 332 ॥ जगाम विमलाचार्यो, दिवं संलेखनाकृतः । प्रत्यबोधयदुर्वी च, वज्रकुण्डलसाधुराट् ॥ 333 ॥ XXXXXXXXXXX // 31 // For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्टये भवः वज्रर्षिआतपर्यन्तो, विदधे मासिकं tpH। कृत्वा तरूपगमनं, प्राणांस्तत्याज shuddhdhiiH॥334 // ब्रह्मलोके समुत्पन्नो, देवत्वे भूरिवित्तवान् । देशसिन्धूपमायुष्क-स्तत्रासौ बुभुजे सुखम् ॥ 335 ॥ इति पञ्चम-षष्ठौ भ्वौ। सप्तमो भवः अथ सप्तमः भ्व्ः। इतश्च जम्बूद्वीपेऽस्मिन् , विदेहेषु मनोहरा । पुरी चन्द्रपुरी नाम, चम्पेत्यपरसज्ञिका ॥ 336 / / नरपुङ्गव इत्याख्यस्तत्राऽभूनरपुङ्गवः । पुण्यश्री प्रेयसी तस्य, पुण्यश्रीरिव देहिनी ॥ 337 ॥ परिपूर्य निजायुष्कं, वज्रकुण्डलनाकसत् । तस्याः कुक्षाववातारी-दमारीकृतभूतलः ॥ 338 ॥ शुभेऽद्वथसूत सा सुतं, प्राचीव महसांपतिम् । महोत्सववरं राजा, वर्धापनमकारयत् । / 339 ॥ श्रीमर्मेति नृपश्चके, नामेत्यस्य यथाविधि । सुरज्येष्ठ इति प्रीतो, द्वितीयं चातिरूपतः ॥ 340 ॥ धात्रीभिः पाल्यमानोऽसौ, लाल्यमानः कराम्बुजैः । क्रीड्यमानस्तु खेलाभिः, स यौवनमुपेयिवान् ॥ 34 ॥ वसन्तश्रीप्रभृतिकाः, कन्यकाः काश्यपीभुजाम् । नरपुङ्गवभूपालो, नन्दनं पर्यणाययत् ॥ 342 ॥ नरपुङ्गवभूपेन, परलोकं प्रपित्सुना । सुरज्येष्ठो निजे राज्ये, चक्रे शक्र इवौजसा ॥ 343 ॥ विलासहंसिकापन, निच्छद्मप्रेममन्दिरम् । राज्यश्रीः प्रेयसी तस्य, राज्यश्रीरिव देहिनी । / 344 ॥ 1 पादपोपगमननामानमनशनम् । 2 dshsaagropmaayuH| 3 सूर्यम् । For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 32 ॥ सप्तमो भवः कदाचित् खेलयामास, गजानैरावतद्युतीन् । शक्रवद्विविधैः साकं, सुरज्येष्ठमहीपतिः ॥ 345 ॥ कदाचिदुद्यानगतो, वृत्तो मित्रैर्गुणैरिव । चिक्रीड विविधैः क्रीडा-चक्रैर्वक्रेतराशयः ॥ 346 ॥ कदाचिदुच्चैःश्रवसः, सोदरान्भूगतानिव । लातपातस्फुरद्धोर्य-वर्यान्सोऽश्वानवाहयत् । / 347 ॥ कदाचिच्चित्रकाव्यानां, रहस्यानि व्यचारयत् । एकस्थानधियाऽऽसीनैः, रसैः सर्वैरिव स्थितैः॥ 348 / / न सीदति यथा धों, नार्थो याति क्षयं तथा । यथा न तरलायन्ते, बाह्याभ्यन्तरवैरिणः । / 349 / / यथा न स्थानविन्यस्तः, प्रकृत्यपि विरज्यते । संसाराशेषसर्वस्व-मन्वभूभूपतिस्तथा ॥ 35 ॥ पुर्यामन्येधुरुद्याने, नाम्ना नन्दनसज्ञिके । हृदयानन्दनो नाम, मुनिरागान्महातपाः ॥ 351 ॥ तदागमनमङ्गल्य-माकारामपालकात् । यथेच्छं पीतपीयूष - गण्ड्ष इव सोवृषत् ॥ 352 ॥ तं नमस्कर्तुमुर्वीश-श्वचालाञ्चलमानसः । पिदधानो वरच्छत्र-दिवं हंसगणैरिव ॥ 353 / / दन्तावलैबलोदाम-रैन्भ्रमुवल्लभायितः । तुरगइचापि मार्तण्ड -रथादपहृतैरिव ॥ 354 ॥ स्थैः श्रोत्रपथाध्वन्य - चारुचीत्कार्ब्न्धुर्ः। अनन्तैर्भक्तसामन्तैः, समन्तात् परिवारितः । / 355 ॥ भूचरखर्वधूभ्रान्ति-प्रदवारपुरन्ध्रिभिः । चामरैः रत्नखचित-ज्यमानः पदे पदे ॥ 356 ॥ चन्दिभोगावलीपाठ-स्पर्धाप्रसृमरैरिव । नादैर्मङ्गलतूर्याणां, पिदधद्रोदसीतलम् । / 357 ॥ धर्मसत्रैर्वृतो मित्र-रनेकैः श्रीविकखरैः । पदातिभिश्च पारीन्द्र-प्रौढविक्रमविश्रुतैः । / 358 ॥ धोयं भवस्य प्रथमा ग्तिः। 2 पेरावतसमैः । ॥ 32 ॥ For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo भवः गजेन्द्रस्कन्धमारूढः, प्रौढप्रसृतभावनः । तमुद्यानमथ प्राप, नन्दनं वासवो यथा ॥ 359 ॥ ॥ सप्तभिः कुलकम् । / दूरादेव बनीनाथः, करिस्कन्धान्मदादिव । उत्तीर्य राजचिहानि, पञ्चाऽमुश्चत्समाहितः ॥ 360 / / क्रोधान्धकारमात्तेण्डे, मानाचलपविप्रभम् । मायावल्लीतुषाराभं, लोभाम्बुधिघटोद्भवम् । / 361 ॥ आरामं साम्यवल्लीना-मभिरामं महाव्रतैः । आत्माराम महासचं, मुक्तरागं विरागतः ॥ 362 / / लब्धिरलाकरं श्रीम-जिनधर्ममिवाङ्गिनम् । हृदयानन्दनं नाम, महामुनिमलोकत । / 363 / / ॥ त्रिमिर्विशेषकम् । / अथ प्रदक्षिणीकृत्य, मुनिनाथं जिनेन्द्रवत् । पुलकच्छपना बिभ्र-द्भक्ति मूर्ती ननाम तम् । / 364 ॥ कांश्चित्पद्मासनासीनान् कांश्चिद्वज्रासनाश्रितान् । कायोत्सर्गस्थितान् कांश्चि-त्कांश्चिदर्धासनाश्रितान् ॥ 365 / / काश्चन शीलाङ्गरथ - परावर्तनतत्परान् । कांश्चिदक्षैर्विनिक्षिप्त- भङ्गानानयतो भृशम् ॥ 366 ॥ कालानुष्ठाननिष्ठांस्तां -स्तत्त्वानान्यादृशोऽपि कान् । सिद्धान्तवाचिकं कांश्चित् कुर्वाणान् परया मुदा ॥ 367 ॥ पात्रलेपपरान् कांश्चित् कांश्चिन्मानमुपागतान् । शैक्षान् शिक्षयतः कांश्चि-कांश्चिच्च पठतः पटु ॥ 368 ॥ कांश्चित्कर्मप्रकृत्यादि-विचारग्रंथनिर्णयम् । कुर्वाणांशूणिभाष्याद्यैः, पदव्याख्याप्रकाशनैः ॥ 369 / / कांश्चित्प्रकरणान्युच्चै - नूतनानि प्रकुर्वतः । वन्द्यान्वषन्दे निर्ग्रन्थान् , क्षमाश्रमणपूर्वकम् ॥ 37 ॥ ॥ पद्भिः kulakam ॥ For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सगे: श्रीमुनिसुव्रतखामि चरितम् ॥ 33 ॥ अथ नत्वा पुनः सूरिं, भूरिभावमनोहरः । मित्रैः सार्धमुपाविक्ष-चक्रे च विनयाञ्जलिम् ॥ 371 ॥ इतश्चम्पामहापुर्या, जयदत्ताबुपासकौ । ववन्दाते मुनिं भक्त्या, द्रव्यभावविभेदतः ॥ 372 ॥ मुनिप्रणीतसद्धर्म-देशनावसरक्षणम् । प्राप्याऽभाषिष्ट मुश्राद्धो, जयो गम्भीरया गिरा ॥ 373 ॥ एतस्यां चम्पानगा~, गर्भश्राद्धो जयोऽस्म्यहम् । अयं दत्ताभिधः कुल्य-मिथ्यात्वग्रहिलाशयः ॥ 374 ॥ जिनदासाभिधः श्राद्धो, दृस्स्त्तान्तैर्विविधैन्वैः। दत्तं प्रबोधयामास, मोचयामास दुर्गतेः । / 375 ॥ धुर्येष्विव सुतेषूच्चै-न्यस्यौकोभारसम्पदम् । जन्मदीक्षादितीर्थेषु, वन्दमानो जिनेश्वरान् । / 376 ॥ साधून जङ्गमतीश्चि, नमस्कुर्वन्पुरे पुरे । वर्षाणि द्वादशाऽभ्राम्यजिनदास उपासकः । / 377 ॥युग्म्म्॥ आगादिदानीमेतस्यां, स पुर्यां shraavkaagrnniiH| भगवन्तो भवन्तोऽपि भ्वान्त्क्र्न्नोद्य्ताः॥ 378 ॥ भवतस्तत्रभवतः प्राप्तानन्तुं महानधान् । दत्तमाह्वातुमगम - मवदं भवदागमम् ॥ 379 ॥ दत्तः प्रोवाच मे धर्मा-चार्यों मात्स्र्य्व्र्जित्ः। जिनदासाभिधोऽभ्यागा-दद्य तर्हि महामनाः ॥ 380 ॥ अप्रणम्य सुहृद्धर्माचार्य वन्दे कथं मुनिम् ? / प्रतिबध्नाति हि श्रेयः, पूज्यपूजाव्यतिक्रमः ॥ 381 ॥ अयमर्थोऽमुनाभाणि, किमयुक्तः किमन्यथा । मुनिनन्दन! मे भिद्धि, संदेहं सत्कथानकात् ॥ 382 ॥ अथोवाच मुनिरेहि, dhvaantbhrNshnishaatyyH| शृणु श्रोत्ररसास्वाद्यं, युगवाहोर्निदर्शनम् ॥ 383 / / अस्ति स्वस्तिनिभं धात्र्यां, नाम्ना पुरं सुदर्शनम् । हस्तियुथैरिवाकीणं, जनैर्दानकरोन्नतः ॥ 384 ॥ राजा मणिरथो नाम, तस्यामासीन्महारथः । विद्विषो यत्प्रतापार्ताः सिन्धुमध्यानि भेजिरे ॥ 385 ॥ सप्तनो भवः ॥ 33 ॥ युगबाहुनिदर्शनम् For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * * * * * saptamo भवः * युगवाहुरभूत्तस्य, कनीयान् युगबाहुभृन् । नदीनमन्थने मन्था-चलाद्रिरिव जङ्गमः ॥ 386 ॥ तस्याऽभूत्प्रेयसी प्रेम-स्वर्णवर्णाद्रिचूलिका । स्त्रीषु रेखेति मदनरेखाख्या वपुषः श्रिया ॥ 387 / / कलाकलापकमला-खेलाकमलमुज्ज्वलम् । नाम्ना चन्द्रयशाश्चन्द्र-यशाः सुनुरभूत्तयोः ॥ 388 / / अमन्दमकरन्दाली- मत्तालिललने वने । रतिप्रिय इवाऽक्रीड-त्तया साकं कदाचन ॥ 389 ॥ सौराज्यमिव सप्ताङ्ग, सिन्धुरं सिन्धुरोत्तमम् । अखेदात् खेलयामास, युगबाहुः कलानिधिः ॥ 390 / / समापन्ना इव प्रौढिं मना इव मुदम्बुधा । अनुलिप्ता इव सुखैः, समुन्नतिमया इव ॥ 391 / / शुभैरनुपमैः पूर्णा- इव प्रीतिमया इव । भूयांसो वासरा जग्मु-स्तस्य त्रिचतुरा इव । / 392 ॥ [युग्मम् ] कुट्टिमोपरिभूमिस्थो, वीक्षमाणः पुरःश्रियम् । गवाक्षे युवराजस्य, दृष्टिं गजाऽन्यदा ददौ ॥ 393 ॥ निरङ्कुशतया चक्षु-र्मदोन्मत्तद्विपस्य च । अन्तःकरणसिंहस्य, दुर्निवारतया भृशम् ॥ 394 ॥ निरारेकाविवेकित्वात्त- त्तच्छास्त्रानिरीक्षणात् । समासन्नसमापन्न दुर्गदुर्गतिपूर्त्तितः ॥ 395 ॥ प्रेम्णा मदनरेखायां, पताकायां मनोभुवः । तस्य सोदर्यसुन्दयां, समगस्त युग दृशोः ॥ 396 / / ॥trimirvishesskm / / एनामुद्वीक्ष्य चक्षुआम् , भूपतिः प्रीतिनिभरम् । चकार चिन्तनां चित्ते, पुष्पकेतुबशम्बदः ॥ 397 ॥ आस्वं हास्यकरं चन्द्र-महसां महसा भृशम् । अस्या नेत्रेऽजिनीपत्रे, त्रिवली प्रीतिकन्दली ॥ 398 ॥ समुद्रमन्थने KeXXXXXXXXXXXX * युगबाहुनिदर्शनम् * * * * * For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि द्वितीया सर्गः सुव्रतखामि चरितम् ॥ 34 ॥ ससमो मनः इत्याधनल्पसङ्कल्प - श्रेणिनिःश्रेणिवर्त्मना । दुर्वारमारवीरोऽस्या-'ध्यारूढश्चित्तमन्दिरे ॥ 399 ॥ तदनन्तरमेवास्य, विचारेण पलायितम् । हृतापवादया चित्ता-द्गतं मर्यादया तया ॥ 400 ॥ यशःप्रतिष्ठया नष्ट, जगभैर्मल्यनिष्टया । अस्तोकेन विवेकेन, हृतं कामभयादिव ॥ 401 ॥ अथ तां प्रत्यहं ध्यायन, स्म्राप्स्मार्त्त्प्र्ः। न दृशापि निरक्षिष्ट, दलितारिबलं बलम् ॥ 402 ॥ न विवेद महामात्य-शिक्षादीक्षां महायताम् । न दधार चिरं चित्ते, सदाचारं कदाग्रहात् । / 403 ॥ किं गत्वा सेवक इव - प्रस्तावात् प्रार्थये स्वयम् । विज्ञापयामि किं त्वेनाम् ? दूतीशतमुखेन वा ॥ 404 ॥ त्यागलीलाशतैर्यद्वा, तन्वी सम्भावयामि किम् ? / देवः काष्ठमयोऽप्युच्चै-द्रव्यैर्वतीति स्त्य्गीः॥405॥ यहूरस्थमतीवोचइ-स्तद् दानः सुलभ ननु । अपि चुम्बति मातङ्ग, कपोले हि शिलीमुखः ॥ 406 ॥ इति ध्यात्वा ततः पूर्व, राजा मणिरथोऽन्वहम् । दुःकूलानि सुमूलानि, shRnggaartrushaakhinH||407|| पञ्चसुगन्धिकूलानि, ताम्बूलानि दिवानिशम् । कुङ्कुमानितु जात्यानि, प्रेषयामास दुर्मनाः ॥408॥[युग्म्म्] सा जग्राहाखिलं शुद्ध-स्वान्ता प्रेषितमञ्जसा । ज्येष्ठः पितेव पुत्रीव, स्नुषाहं किं विकल्पना ? ॥ 409 ॥ इतश्च भूभुजाऽध्यायि, प्रेषयामि विशारदाम् । दूतीं काश्चिद्यथा कार्य, लीलयैव प्रसिद्ध्यति ॥ 410 ॥ इत्थं विनिर्मितं कार्य, न पडक्षीणमुद्भवेत् । अतः स्वयं निशीथिन्यां, मम यातुं प्रशस्यति । / 411 ॥ ध्यात्वेत्यन्येचुरुवीशो, गते दूरे सहोदरे । उन्मादात्मद्वितीयोऽथ, भ्रातुरावासमासदत् । / 412 / / एकाकिनममुं काम-रतमुद्रीक्ष्य दूरतः । करेणुरिव पारीन्द्रं, शार्दूलं सुरभिर्यथा ॥ 413 ॥ युगवाहुनिदर्शनम् ॥ 34 ॥ For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo भकः कलविकी यथा श्येन-मवस्कन्दमिव प्रजा । नदीपूरमिव ग्रामोऽनश्यदृश्यशिरोरुहा ॥ 414 ॥ [युग्मम्] A:! किमेतन्महत्कष्ट, भाषमाणा मुहुर्मुहुः। भिया पलायितुं साथ, प्रवृत्ता त्वरितक्रमैः ॥ 415 ॥ राजापि तादृशीमेना - मुदीक्ष्य ध्यातवानिति । कुलाङ्गना सदैव स्या-त्रपाऽऽभरणभूषिता ॥ 416 ॥ गच्छन्तीं शपथैरेनां, निषिध्य क्षितिनायकः । पर्यक्रे निषसादाशु, निजगादाथ सादरम् । / 417 / / क्क यातासि सरोजाक्षि ! किमु बिभर्षि भीरुताम् । तवाज्ञाकारकोऽस्मीति, विद्धि विज्ञानकौशले! ॥ 418 ॥ श्रुत्वेति भूभुजो वाक्यं, तत्सर्व तत्पदेऽदधत् । अन्यथा कथमीक् स्या-द्वचनोपक्रमोर्गलः ॥ 419 ॥ अथ दध्यौ सती चित्ते, हा! हा! कन्दर्पवल्गितम् । विवेकिनोऽपि येनोचइ-दुर्विवेक्क्रियाकृत्ः॥420॥ विटा इव विचेष्टन्ते कुल्या अपि कुचेस्स्त्त्या। महात्मानोऽपि येनोचइ-नींचायन्ते प्रमद्वराः ॥ 421 ॥ सकलेऽपि जीवलोके, तेनात्रामारिघोषणोद्घुष्टः । एकमपि दुःखितं यः सत्त्वं बोधयति जिनधर्मे ॥ 422 ॥ इति जिनवचश्चित्ते, चिन्तयन्ती महासती । प्रबोधार्थमनुक्ष्मापं वक्तुमारभतोज्वलम् । / 423 ॥ ydypynlpsngklp-kllolaavlicaalitaa| तथापि न त्यजन्त्यब्धि-वन्मर्यादां म्हाधिय्ः॥424॥ ज्येष्ठ ! श्रेष्ठकर नेत्य-मनिष्टं किं करोषि मे ? / पूजनीयो भवान्यस्मात् , पितेव न्यायवत्सलः ॥ 425 ॥ एतस्यां भाषमाणाया-मथोवाच mhiishvrH। स्वमजल्पनसादृक्षम् , ज्येष्ठत्वं मम गद्यते ॥ 426 ॥ ज्येष्ठः स एव रम्भोरू! यस्त्वया वीक्षितो दृशा । सुधा सैव गिरं यां त्वं, भाषसेलीकमम्बुधौ ॥ 427 ॥ 1 च्त्त्का। 2 सेनायाः भाक्रमणम् । युगवाहुनिदर्शनम् For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImuni suvratasvAmi caritam / / 35 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथोवाच वचः साध्वी, स्मितशुभ्ररदद्युतिः । स्वामिन् ! विचारय प्राज्ञ ! भङ्गुरा भवसंस्थितिः ॥ 428 ॥ परदारस्पृहा तात ! दूती निरयवर्त्मनः । अकीर्तिकूलिनीशैलः, कालः सन्मार्गपद्धतेः ॥ 429 / / ( यदूचे ) सन्मार्गस्खलनं विवेकदलनं प्रज्ञालतोन्मूलनम्, गाम्भीर्योद्वमनं स्वकायदमनं नीचत्वसम्पादनम् । सद्ध्यानावरणं त्रपाप्रहरणं पापप्रपापूरणम्, धिक्कष्टं ! परदारवीक्षणमपि न्याय्यं कुलीनस्य किम् 1 ॥ 430 ॥ इत्थं विमृश्य भूमीश ! विषयेषु विषेष्विव । परिणामात्मनोज्ञेषु, खलानां सङ्गतिष्विव ॥ 431 ॥ परलोकस्य चेन्नाथ ! न विभेषि दुराशय ! | युगबाहोर्महाबाहोः, किं भीरुक ! विभेषि न 1 ॥432 ॥ ( यतः - ) वृत्तान्तस्तव सोदरेण विदितो यद्येष पापद्विषा, तत्त्वं नासि न चाहमस्मि भगवन्नेता वराक्यः प्रजाः । स्तोकाय प्रलयं नयन्निदमहो ! विश्वं ध्रुवं कीलिका - हेतोर्देवकुलस्य चालनमहो ! विद्वन्नुपक्रान्तवान् ॥ 433 ॥ अथ दध्यौ नृपः स्वान्ते, यावत् प्राणिति सोदरः । तावदेषा न मे वाञ्छा - मच्छबुद्धिः प्रयच्छति ॥ 434 ॥ दूयमानस्तदुक्तः सः कपिः कच्छुफलैरिव । ययौ धाम शरीरेण, सहाऽऽगतहृदा न हि ॥ 435 ॥ तस्मिन्नागत्य यातेऽथ, तृतीयज्वरसन्निभे । विच्छिन्नाऽशेषसन्तापा, मनागुच्छ्वसिता सती । / 436 / / कलयति यदि कुन्देन्दुपमानं सतीत्वं वदति यदि च सत्यं सर्वसत्त्वानुकूलम् । त्यजति यदि परेषां वस्तु चामेध्यबुद्ध्या, तदपि युवतिजातिर्निन्द्यते दैवदग्धा ॥ 437 ॥ पूर्वां त्यक्त्वा परां याति, सूर्यः पूज्यस्तथापि सः । अनाविष्कृतदोषापि, कथं दोषा निशोच्यते 1 ॥ 438॥ सर्वथा हन्त ! निन्द्येयम्, रामाजातिर्निगद्यते । यस्या मूलं महामाया, सा मोहस्य महासखी । / 439 ॥ For Private and Personal Use Only XOXOXOXXXX*XX**X* द्वितीयः सर्गः सप्तनो भवः युगबाहु nidarzanam ॥ 35 // Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *x*x*x*x * X * X * X * XXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti ध्यातवती देवी, पतिदेहभुवोः सदा । नृपादनिष्टमाशङ्कमानाभ्येति स्म वत्मरान् ॥ 440 ॥ कदाचित्सुमुखी सुप्ता, जिनचन्द्रमिवामलम् । पूर्णचन्द्रं मुखाम्भोजे, प्रविशन्तं निरक्षत ॥ 441 ॥ विनिद्रया स्मृताऽभीष्ट - परमेष्ठिसुमत्रया । प्रातः प्रियस्य विज्ञप्तः खमो गम्भीरया गिरा । 442 ॥ उच्चरोमाञ्चभृत्काय-यष्टिः स्पष्टमुवाच सः । प्रिये ! धन्यासि पुण्यासि, सुश्रेष्ठ जिनरत्यसि ॥ 443 ॥ यस्यास्तव सुतश्चन्द्रयशाः प्राक् प्रकृतिप्रियः । निसर्गतो देव इव, दूरोज्झितकुसङ्गतिः ॥ 444 ॥ साम्प्रतं पुनरेतस्य सुखमस्य प्रभावतः । भविता नन्दनो नेत्रा - नन्दनः पावनाकृतिः । / 445 ॥ इति श्रुत्वा तुतोषैषा, देहे कान्ति पुपोष च । याति राज्य इव स्कार्ति, गभदभ्रसुखोदये ॥ 446 ॥ ( इतश्च - ) राजन्यो निखिलर्तनां, जगदानन्दकन्दलः । मानिनीमानजीवातुर्वसन्तः समवातरत् ॥ 447॥ भ्रमराणां गुञ्जितैर्यत्र, कोकिलानां तु कूजितैः । स्मरः सुप्तो व्यबोधिष्ट, राजा बन्दीश्वरैरिव ॥ 448 ॥ वसन्तश्रीसनाथानि काननानि निरीक्षितुम् । वबजे युवराजोऽथ, साकं मदनरेखया । / 449 ॥ प्रिये ! चम्पकमालासु, देहि देहि विलोचने । तवाङ्गस्य विभा यासु, विधिनेव निधीकृताः ॥ 450 ॥ इह नृत्यन्ति खेलन्ति, जलक्रीडाञ्च कुर्वते । किरन्ति पटवासांथ, पौराः प्रमदमेदुराः ॥ 451 ॥ द्राक्षाऽऽरामेऽभिरामेऽस्मिन्, छाया किमु तमखिनी । त्वद्वत्रचन्द्रो निस्तन्द्र उदियायाऽन्यथा कथम् ? / / 452 ॥ भाषमाणः प्रियामित्थम्, वीक्षमाणः क्षमारुहान् । आनन्द्यमानश्चित्तेन, दिनलक्ष्मीमवाहयत् ॥ 453 ॥ 1] औषधम् । For Private and Personal Use Only Ke Ke Ke K XX saptamo bhavaH yugabAhunidarzanam Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmicaritam // 36 // ******************* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( itazca - ) सूर्यरथ्य खुरक्षुण्णाञ्जनाचलरजोनिभा । दृगायुःकर्म्मविज्ञाय, प्रससार रजस्ततिः ॥ 454 ॥ अथ रम्भागृहे रम्भा - प्रेयानिव मनोहरे । कर्पूरपारीराजिष्णो बद्धचन्द्रोदयोत्करे । / 455 / / दह्यमाना गुरूद्वार - मत्तभ्रमरबन्धुरे । विस्मेरपुष्पशय्याढ्ये, स्थितवान् प्रियया समम् । / 456 / / [ युग्मम् ] स्फुरत्तमसि विस्फूर्ज - तारकामहसि स्फुटम् । साक्रन्दचक्रवयसि, दूरे चन्द्रमहस्यपि ॥ 457 ॥ प्रस्तुते प्रेयसी जने विलास भुवनं प्रति । सञ्जीभूते मुनिजने, धर्मश्रेयसि भूयसि । / 458 ॥ दुर्जयेन्द्रियवर्गत्वा चञ्चलत्वाच्च चेतसः । अचिन्तयदिदं दुष्टं सुचिरं मेदिनीपतिः ॥ 459 ॥ त्रिभिर्विशेषकम् । / अचिरेणापि यत्कार्य, चिन्तितं चेतसा मया । तन्निष्पन्नं ममेदानीं हन्त ! भाग्यविजृम्भितम् ॥460 ॥ एकं तावत्पुराऽऽरामे, दूरे तिष्ठति सोदरः । द्वितीयं पुनरत्यल्प परिवारपरिवृतः ॥ 461 ॥ पुनस्तृतीयं कंद - रजनिरजनि मम । चतुर्थं पुनरुद्भूतः प्रभूततमसां चयः ॥ 462 ॥ ततः फलित एवायम्, मनोरथमहातरुः । अनुकूले विधौ सर्वं, दुस्साध्यमपि सिद्ध्यति ॥463 ॥ ध्यात्वेति निजसोदर्यद्रोहबुद्धिसहायभृत् । चचालेलापतिः काल - करालकरवालवान् ॥ 464 ॥ स्थाने स्थाने पतन्नेष, व्यामूढो दुर्गताविव । स्खलन् स्थाणुषु पाताल - स्तम्भेष्विव पदे पदे । / 465 ॥ निषिध्यमानः प्रसभं, विविधैः शकुनेतरैः । अभिराममथ प्राप, महाऽऽरामं महीपतिः । / 466 / / [ युग्मम् ] 1 जावधी इति भाषायाम् । For Private and Personal Use Only CXCXCX** द्वितीयः सर्गः सप्तमो भवः युगबाहु nidarzanam ॥ 36 // Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo भवः का कोच भो भोस्तस्करो विद्यते घातकोऽथवा ? / यामिकैरुक्त इत्यूचे, राजा मणिरथस्ततः ॥ 467 ॥ अरे ! किमर्थमेतस्मि-नाऽऽरामे ध्वान्तभीपणे । कुमारः कारितः केना'-वस्थानं दुष्टचेतसा ॥ 468 ॥ पूर्वोत्पाटितसामन्त-घातकः कोऽपि किञ्चन । विदध्यादत्र कोऽप्युच्चै-रुत्तरं विदधाति मे ॥ 469 ॥ अतो निवेद्यतां क्वास्ति ? कुमारः सोदरो मम । अतो ममाधृतिर्बह्वी, निद्राविच्छेददायिनी ॥ 470 ॥ तदनु ज्ञापिते तैश्च, हृये कदलिकागृहे । अगाद्राजा कुमारोऽपि, समुत्तस्थौ ससम्भ्रमम् । / 471 ॥ पतितः पादयोस्तस्य, परमस्नेहगौरवात् । साक्षात् पितेव हि ज्यायान, भ्राता वन्द्यः कनीयसा । / 472 / / सोदर्यतां विमुच्योचइ-रपास्य स्नेहभूरिताम् । अनाकलय्य मर्यादां धृत्वा चण्डालकर्मताम् ॥ 473 ॥ जनापवादमादृत्य, कृत्वा चण्डत्वमद्भुतम् । पापिष्ठतां पुरस्कृत्य, कृत्वा निष्ठुरचित्तताम् । / 474 ॥ कन्धरायां प्रहारं स, दत्तवान् कुल्यवैरिवत् । पतितश्च प्रहारान्ते च्छिन्नद्रुरिव भूतले ॥ 475 ॥ ॥ त्रिभिर्विशेषकम् ॥ हा! धिक्कष्टं ! हहा ! दुष्ट - चेष्टितं कथमीदृशम् ? / न म्लेच्छोपि करोत्येतत् , पतेद्वज्रं तवाचिरात् ॥ 476 ॥ भो भो भटा ! रणग्राम-लम्पटा! धावतोच्चकैः । अमुना बन्धुकापट्या-द्वैरिणा मे हतः पतिः ॥ 477 ॥ स्फुट क्षोणि ! कथं पाप-मेनं वहसि पृष्ठगम् । हा! हा! हतास्म्यहं मन्द - भागधेया पति विना ॥ 478 ॥ इत्थं मदनरेखायां, पूत्कुर्वत्यां मुहुर्मुहुः । हा! हा! स्वामिन् किमेतत्चे, विधुरं समुपागतम् ॥ 479 ॥ वदन्त इति निःशेषा, मिलिता भटकोटयः । अथाऽधमचरित्रेण, जजल्पे तेन दुर्वचः ॥ 480 ॥ XXXXXXXXXXXX युगबाहुनिदर्शनम् श्रीमु07 For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 37 ॥ धिग् ! धिग्! श्लथत्वं कोशस्य, हा! मे निरवधानता । यदयं पतितः खड्गो मा भैः सुन्दरि! सर्वथा ॥ 481॥ स्वस्थस्तवायं प्राणेशो भव स्वस्था शुभाशये! / अहं स्वस्थं करिष्यामि, यामीति गतवान्वदन् ॥ 482 / / ततः कुमारवीरैः स, पायितो निर्मलं जलम् । अज्ञायि चन्द्रयशसा, तत्वरूपं तथाविधम् । / 483 ॥ हा! तात ! तात ! किमिद-मचिन्तितमुपागतम् । प्रलपनित्यगाद्वैद्यै-रन्वितो जनकान्तिके ॥ 484 ॥ चिकित्साकुशलैः प्राज्ञै-रायुर्वेदानुगामिभिः । न जीवतीति मुक्तश्च, विद्राणाऽऽननपङ्कजैः ॥ 485 ॥ धौषधस्य योग्योऽयं कार्य धौषधं वरम् । धीरा मदनरेखेति, सम्यग् वक्तुं प्रचक्रमे ॥ 486 ॥ __ क्रोधं मुश्च क्षमा धेहि, मानं मईय सर्वतः । पुषाण माईवं चित्ते, मायां खण्डय खण्डशः ॥ 487 / / मण्डयाऽऽर्जवतत्त्वेन, सर्वसत्वं मनस्यपि । लोभं शोषय सन्तोष पोषयात्ममनोऽम्बुजम् ॥ 488 / / प्राणेश्वर ! ततोऽमीषां, चतुर्णामपि वैरिणाम् । दुग्रहं निग्रहं कृत्वा'- नुगृहाण क्षमादिकम् ॥ 489 / / यदूचे-शान्तिः कृशोदरी येषा- मेषा जागर्ति मानसे । दोषोल्लासेऽपि तेषां स्यात् , क्व कोपाटोपतस्करः1490 मावाग्निप्रतापेन, द्रावयैनां कुशीलताम् । साधुत्वात् सिद्धिसौधं त्वं, प्रवेष्टुं lapsyase ytH॥491|| वार्यतां वार्यतां माया, छायावजाड्यभीरुणा । सेव्यतां सेव्यतां धर्मों, धर्मवत् खार्ज्वान्वित्ः॥492॥ पीत्वा सन्तोषपीयूषं, सम्पद्यस्वाऽजरामरः । तृष्णा पुष्णाति या तापं, साप्यतो विनिवर्तते । / 493 / / मा कृथाः सर्वथा खेदं, स्वामिन् ! मणिरथेऽधुना । विराद्धोऽयं यतः क्वापि, पुरातनभवे त्वया ॥ 494 ॥ यदर्जितं वयं दुःखं, सुखं वा पूर्वकर्मभिः । संसारे तदिदं सर्व, स्वयमेवाऽनुभूयते ॥ 495 ॥ XXXXXXXXX सप्तमो भवः युगबाहुनिदर्शनम् ॥ 37 ॥ For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo भवः सर्वः पूर्वकृतानां हि, कर्मणां लभते फलम् । परो निमित्तमा स्था-दपराधगुणेष्वपि ॥ 496 ॥ युगबाहुस्तदीयोक्त्या, सर्वथा गतमत्सरः । स्मरन् पश्चनमस्कार, विपद्य त्रिदिवं गतः ॥ 497 ॥ तदनन्तरमेवौच्चैः लोकैः शोकपरैः समम् । क्रन्दितुं चन्द्रयशसि, प्रवृत्ते ध्यातवत्यसौ ॥ 498 ॥ धिगिदं रूपलावण्यं धिगङ्गं चङ्गिमास्पदम् । दुरात्मना नरेन्द्रेण, यदयं निहतः पतिः ॥ 499 ॥ भर्तारमित्र मत्पुत्रं, मन्तं तं वारयेत्तु कः? / निहन्ति जननीं यः स्वां, स श्वसुं हन्ति खण्डशः ॥ 50 ॥ तस्मात् पुत्रस्य शीलस्य, पालनाय पलायनम् । कालोचितं विचार्यति, निष्क्रान्ता स्वपुरादसौ ॥ 501 ॥ क्रमशः क्रमशो यान्ती, ताम्यन्ती नृपचेष्टिते । व्यालोलव्यालवेतालो-ल्लापोल्लेखितदिङ्मुखाम् ॥ 502 / / पत्रशालितमालाली-सला कालखेलनाम् । रटन्ती प्रापदटवीं, हन्त ! कर्मविजृम्भितम् । / 503 / / [युग्मम् ] भ्राम्यन्ती तत्र ताम्यन्ती, निजलावण्यसम्पदा । त्रियामां गमयामास, त्रियुगस्थितिसभिभाम् ॥ 504 ॥ मृते पत्यौ किमद्यापि, कापि जीवेत्क्षिताविति । उल्लापयन्निवैशिष्ट, बनेभं सा सहितम् । / 505 ॥ दृष्ट्येमां कुञ्जरो भ्रान्तां, भीमो मणिरथायितः । कुर्वाणो हितं शूढं, दधावे वनवारणः ॥ 506 ॥ दूरादेव सती चक्रे, पलायं त्वरितक्रमैः । रक्षणीया यतः प्राणा भयेषु न धनादिकम् ॥ 507॥ धावन्त्याऽथ महासत्या, भीतितारतरदृशा । सधर्मा धर्मराजस्य, मृगराजो निरैक्षत ॥ 508 ॥ पुच्छातुच्छच्छटाटोपैः, वारणेन्द्रान्विघट्टयन् । मृगारिः पुरतोऽतिष्ठ-द्रोपादुन्द्रितकेशरः । / 509 ॥ 1 गर्जनया सहितम् । युगबाहुनिदर्शनम् For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratakhAmicaritam // 38 // -xxx-xx-xxxxxxx www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतस्याः शीलशरभं वीक्ष्येव मृगनायकः । अन्यतः प्रससाराशु शीलात् किं न प्रसिद्ध्यति ? ॥ 510 ॥ पुरस्थात्माऽथ गच्छन्ती सौगन्धिकवनाश्रयम् । पान्थसार्थदृशां सत्रा - गारगरिमबन्धुरम् ॥ 511 ॥ ताल हिन्तालमालूर - मालापाली सुपेसलम् । सङ्कलं कमलैः समैरैः, कमलाकर मैक्षत ॥ 512 ॥ [ युग्मम् ] क्षारवार्द्धजलोद्विप्राः खादयितुमिवोदकम् । तरुमालामिषाद्यत्र, घनाघनघटा इव ॥ 513 ॥ एतस्य सरसो मध्ये, मध्याह्ने खेदसम्भिदे । हस्तपादादिशौचं सा विदधे श्रीमतल्लिका ॥ 514 ॥ दुःखोद्रेकेऽपि कान्तार - फलवृत्तिं चकार सा । नान्तरङ्गा हि मुञ्चन्ति, क्षुत्तृष्णायाः शरीरिणाम् 515 विकालवेलामासाद्य, कस्मिंश्चित्कदलीगृहे । विधाय पल्लवैः शय्यां स्मृतदेवगुरुक्रमा ॥ 516 ॥ प्रत्याख्यानं च साकारं, विधाय विधिपूर्वकम् । शृण्वाना व्याघ्रबुकारान्स्वपिति स्म महासती ॥ 517 ॥ [युग्मम् ] अर्द्धरात्रे पवित्रे सा, सुखेनास्सूत दारकम् । प्रभामण्डलरोचिष्णुं, प्राचीव महसांपतिम् । / 518 ॥ हर्षोत्कर्ष प्रकर्षोचे, विस्मृताऽरण्यवासना । यात दास्यः ! सुतोत्पत्या वर्द्धयत नृपात्मजम् । / 519 ॥ मानसोन्मादनममुं युवराजं विलोकय । आमन्य नयनाम्भोजे, सुधां पायय पायय । / 520 ॥ वाद्यन्तां हन्त तूर्याणि नृत्यन्तां नागरीगणाः । मुच्यतां वैरिणो गुप्तेः पूज्यन्तां दैवतक्रमाः ॥ 521 ॥ एवमुक्तवतीं साध्वीं, निरीक्षितुमिवार्यमा । उदयाचलचूलाया मुदियाय लसत्करः । / 522 ॥ श्रीयुग पाहुनामा मुद्रां मुक्त्वा समीपगाम् । बालं कम्बलरलेन, प्रच्छाद्य कदलीगृहे । / 523 ॥ प्रसूतिसमयाशुचि - वस्त्रप्रक्षालनाकृते । अवतीर्णा सरः साध्वी, क्षिपन्ती दिक्षु चक्षुषी ॥ 524 ॥ For Private and Personal Use Only XoXo XO XO द्वितीयः सर्गः सप्तमो भवः युगवाहु nidarzanam ॥ ॥ 38 // Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo bhaka अङ्गोपाङ्गभवं शौचं, यावदाचरितुं सती । प्रावर्तिष्टतरां तावद-कस्मात्सरसो जलात् ॥ 525 ॥ प्रतिहस्तः कृतान्तस्य, जङ्गमोञ्जनपर्वतः । कुञ्जरः सलिलोत्पन्न,- उल्ललास भयङ्करः । / 526 ॥[युग्म्म् ] अमुं विलोकमानायास्तस्या उरुयुगं भयात् । खिन्नं निखिलमप्यङ्ग, जाते नेत्रे च चञ्चले ॥ 527 ॥ विमूढं मानसं तस्या मतिरप्यगमद्धतिम् । उपाया गलिताः सर्वे, दुर्जेयं दैवनाटकम् ॥ 528 ॥ कथं भ्राम्यसि कान्तारे? विस्मेराननपङ्कजा । सदेहापि ब्रजेत्स्वर्ग, इति ध्यात्वैष शुण्डया ॥ 529 / / गृहीत्वाभिनभः क्षिप्ता, कुञ्जरेण जडात्मना । छिद्रे छिद्रशतानि स्युः, दुःखे दुःखशतानि हि ॥ 530 ॥ तस्मिंश्चावसरे कश्चि-द्विद्याधरशिरोमणिः । गच्छन् व्योम्नि विमानेन दृष्टवांस्तां तथाविधाम् ॥ 531 ॥ आददे तां नभोगर्भे, जातामिव सुलोचनाम् । यावदायुर्भवेत्ताव-दुपायः किल जन्मिनाम् । / 532 ॥ तां च रूपवतीं दृष्ट्वा, लसल्लावण्यशालिनीम् । समुल्ललास शृङ्गार-क्षीरवारांनिधिः क्षणात् । / 533 ॥ तेनापि रागमाहात्म्या-त्सद्यो मणिरथायितम् । यत्र वा तत्र वा यातु, कासः किल लोठ्यते ॥ 534 ॥ मूकेव गतजीवेव, भ्रान्तेव गतधीरिख । उच्छिन्नसर्ववंशेव तद्गिरः श्रवणादभूत । / 535 ॥ तां दृष्ट्वा समया कुर्वन् , स्माह वैताढ्यमीक्षत । क्रीडाभूः सर्वदेवानां, स्वर्गलोकोऽपरःक्षितौ । / 536 ॥ ततश्चिन्तितममुया, धिगिमां मामकी तनुम् । दूरक्ष्यं शीलरत्नं मे, सर्वतो विपदां पदाम् ॥ 537 ॥ किं करोमि क गच्छामि ? सङ्कटे पतिताऽस्म्यहम् । आकाशपतितेवाऽहं, कथं स्यां दैववल्गितात् ? ॥ 538 ॥ विमृश्येति सती स्माह, श्रद्धालुः परयोषितम् । ग्रहयालुरकीर्ति च पतयालुश्च दुर्गतिम् । / 539 ॥ युगवाहुनिदर्शनम् For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmi caritam // 39 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / धर्मकर्मतन्द्रालु - दयालुर्भव मय्यलम् । नभः क्रोडात्पतन्तीं मां, क्षिप्रं रक्षन् पिता मम ॥ 540 ॥ ( यतः ) - जीवितं शीलमेवैकं, कुलीनस्य क्षमातले । यतः शीलविहीनानां जीवितस्य कथा वृथा ॥ 541 ॥ अहमद्य सरस्तीरेजीजनं नन्दनं वरम् । तत्रैव कदलीधाम्नि मुक्तत्राऽङ्गक्षालनाकृते । / 542 / / गता सरोवरे व्योम्नि, समुत्क्षिप्ता निषादिना । रक्षिता भवता तत्र भवताऽहं दयालुना ॥543 ॥ [ युग्मम् ] जीविष्यति कथं बालः 1 स व्यालबहुले वने । तदपत्यभिक्षादानात् पुण्यराशिमुपार्जय । / 544 ॥ दयावीर ! क्रियासार ! मां जीवयितुमिच्छसि । तं बालमविलम्बं मे, हृतं दर्शय दर्शय । / 545 / / एवमुक्तवतीं साध्वीं व्याजहार नभश्वरः यदि सुन्दरि ! भर्तारं मां नूनं प्रतिपद्यसे । 546 ॥ तदा तव समादेश - कार्यहं किङ्करस्तव । व भोगान्मया साक- मन्यत्मानिनि ! मा वदेः ॥547 ॥ अपरश्च शृणु श्रोत्र - पेयो मम कथारसः । गन्धारविषये रत्ना बहे पुरवरे पुरे । / 548 / / मणिचूडाभिधो विद्याधरः प्रीतिकरः सताम् । तस्य राज्ञी सतीरनं, बभूव कमलावती ॥ 549 ॥ मणिप्रभाभिधानोऽहमभवं तनयस्तयोः । आधिपत्यं द्वयोः श्रेण्यो दधानो जनको मम । / 550 ॥ पटलग्नं तृणमिव, त्यक्त्वा राज्यं विरागवान् । दीक्षां जग्राह तीर्थेश भाषितां शिवसाधिनीम् ॥ 551 ॥ [ युग्मम् ] स पुनश्चारणः साधुः, ग्रामाकरपुराकुलाम् । वसुधां विहरन्नय, द्वीपं नन्दीश्वरं ययौ । / 552 / / तं नमस्कर्तुमेतर्हि, यानस्मि मृगलोचने ! | अद्राक्षं भवतीं मर्त्य - लोकपादपदोहदाम् ॥ 553 ॥ For Private and Personal Use Only FoxoxoxoxoxoxoxoxoxoxoxO द्वितीयः सर्गः सप्तमो भवः युगबाहु nidarzanam ॥ 39 // Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo भवः तच्छ्रुत्वा चिन्तितं चित्ते, सत्या मदनरेखया । अवश्यं स मुनिस्त्वेनं, बोधयिष्यति सर्वथा ॥ 554 ॥ महाभाग! द्रुतं गच्छ, द्वीपं नन्दीश्वरं शुभम् । यदादेक्ष्यति निर्ग्रन्थ -स्तत्कर्तास्मि नभश्चर ! ॥ 555 ॥ एना मदनरेखोक्तां, श्रुत्वा सूक्ति nbhshcrH। विमानं त्वरयामास, मनसातुल्यरहया ॥ 556 / / अञ्जनाद्रिसमाकीर्ण, स्फुरद्दधिमुखान्वितम् । महावापीपरिक्षिप्तं, क्रीडागारं सुधाभुजाम् । / 557 ॥ चतुर्भिः शाश्वतैर्देवैः ऋषभायैरधिष्ठितम् । नन्दीश्वरमसौ प्राप्तो द्वीपमुत्तममष्टमम् ॥ 558 ॥ [युग्मम् ] नमस्कृत्य जिनान् भक्त्या, मणिचूडाख्यखेचरम् । प्रणम्य प्रणिपातेन, समासीना बभौ पुरः ॥ 559 ॥ तूर्यज्ञानबलज्ञात - तदाशयजिघांसया । खादृत्य विषयनिन्दां, मुनिर्वक्तुं प्रचक्रमे ॥ 560 ॥ मूलं निरयकन्दस्य, शूलं निःशेषसम्पदाम् । अग्रासनं विमोहस्य, परस्त्रीवासनां त्यज ॥ 561 ॥ प्रप्रां शिवपुरे मार्ग, श्रुत्वैनां धर्मदेशनाम् । निरस्तो तेन निःशेषो, विकारः किल मान्मथः ॥ 562 ॥ आत्मानं निन्दयामास, तत्याज विषयाऽग्रहम् । स्मृतवांस्तत्वमार्हन्त्य - मुक्तवानिति भावतः ॥ 563 / / धन्यास्त एव निर्ग्रन्था, ये जित्वा कामवैवसम् । प्रपन्ना मुक्तिपदवीं, सर्वथा विजितेन्द्रियाः ॥ 564 ॥ अथोत्थाय पदद्वन्द्वं, तस्याः सत्याः प्रणम्य च । नभश्वर उवाचोचैः, स्ण्वेग्र्स्र्न्ग्गिन्त्ः॥ 565 ॥ दुर्वारमारवैक्लव्याद्यत् सुन्दरि! मया दृशा । मातेव सोदरीवापि, न दृष्टा त्वं क्षमख तत् ॥ 566 ॥ तयाऽथाऽभिदधे धीरं, भ्रातर्जातो विरागवान् । स हि श्लाघ्यो न किं यः स्या-निर्वाहेपि विरागवान् ॥ 567 ॥ 1 कामस्य क्रूरताम् । XXXXXXXXXXXX युगबाहुनिदर्शनम् For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीया सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 40 ॥ ससमो भवः (यचे-) गुणैः श्लाध्यः सरागोऽपि, निर्वाहे यदि रागमुक् । श्वेताऽश्चलं हि कौसुम्भो- त्तरीयवसनं श्रिये ॥ 568 ॥ अथ पप्रच्छ निर्ग्रन्थं, मुने ! प्राणिति मे सुतः । अथवा मृत्युमापनो, गृहीतो वाऽथ केनचित् ॥ 569 ॥ श्रुत्वेति मुनिरप्यूचे, मनःपर्याय वित्तया । मिथिलायां महापुर्या, पद्मोत्तरमहीपतिः ॥ 570 ॥ अन्यथाशिक्षाऽऽवेशेन, वाजी वेगजितानिलः । अपजहे महीपालं, वैपरीत्यान्न किं भवेत् ? ॥ 571 ॥ सम्प्राप्तस्तदनं भ्राम्यन्, यत्रासीत्तव न्न्द्न्ः। रुदन्तं बालमश्रौषीत् , जाते सूर्योदये सति ॥ 572 / / सर्वलक्षणसम्पूर्ण, प्रभामण्डलमण्डितम् । तवाऽपत्यं विलोक्यैष, प्रमोदाधिक्यमासदत् ॥ 573 / / धन्योऽहं कृतपुण्योऽहं, निरपत्यस्य यन्मम । कुलदेवतया दत्तो, बभूव वरनन्दनः ॥ 574 ॥ वैपरीत्यगतिर्वाजी, किं न शस्यो ममाऽभवत् ? / जठरं दाहयन्वैद्यो, गुलिभिः पूज्यते न किम् ? ॥ 575 / / इति ध्यानपरस्थाऽस्य, तत्पदेनाऽखिलं बलम् । समागात्तत्र त्वत्स्नु-puNyadarzitavama'nA / / 576 // गृहीत्वा बालकं राजा, निधानमिव जङ्गमम् । सकलः स्वपुरं प्राप तल्लाभमुदिताशयः ॥ 577 ॥ तेनापि पुष्पमालायाः, पट्टदेव्याः प्रमोदतः । प्रसाद इव त्वत्स्नु-ररिपतस्तपेको दृशाम् । / 578 ॥ स पुर्यां कारयाञ्चक्रे, पुत्रोत्पत्तिमहोत्सवम् । नमिरित्यभिधां तस्य, द्वादशेऽह्नि स्वयं ददौ ॥ 579 ॥ पुनर्विज्ञपयामास, सतीचूडामणिस्ततः । भगवंस्तस्य मत्सूनोः, कृतं मणिरथेन किम् ? ॥ 580 / / 1 गुत्तिकाभिः। युगवाहुनिदर्शनम् ॥ 40 ॥ For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra **** www.kobatirth.org अथोवाच महासत्त्वो, राजा हत्वा निजानुजम् । तत्पदैरेव चलितो, निजप्रासादमासदत् ॥ 581 ॥ दण्डेनेव कृतान्तस्य तमसेव शरीरिणा । दुर्जनेनेव कुटिल गतिना भीतिकारिणा । / 582 / / तरङ्गणेव पापस्य, सोदर्यवधजन्मना । दुष्टो दष्टो भुजङ्गेन शीघ्रं पापफलं महत् । / 583 / / [ युग्मम् ] कथमस्माकमेतस्मिन् पापीयसि महीयसि । अद्यापि स्थातुमुचितमित्येषोऽमुच्यताऽऽत्मभिः ॥ 584 ॥ स्पष्टदुष्टाशयो मृत्वा चतुर्थ्यां नरकावनौ । पङ्कप्रभाभिधानाया-मुदपद्यत नारकः । / 585 / / कृत्वोर्ध्वदेहिकं कार्य - मेकचित्यां द्वयोरपि । प्रतिष्ठितश्चन्द्रयशा, आधिपत्ये महत्तमैः । / 586 ॥ Acharya Shri Kailassagarsuri Gyanmandir एवं वदति निर्ग्रन्थे, सर्वाङ्गीणविभूषणम् । निजदेहप्रभापूरैस्तरन्तमित्र विस्तृतैः ॥ 587 ॥ अनेककिङ्किणीजालास् - वचूलाग्रविमानतः । अवतारं वितन्वान - मेषाऽद्राक्षीत्पुरः सुरम् । / 588 / / [ युग्मम् ] तदा प्रदक्षिणीकृत्य, गुणकाव्यानि कोटिशः । ननाम कामरेखां तां भूतलन्यस्तमस्तकः ॥ 589 / / ततः प्रणत्य निर्ग्रन्थ- पादपद्मं शुभाशयः । भूमिभागे यथायोग्ये, निषसाद तदग्रतः । / 590 ॥ अवज्ञास्थानमालोक्य, मुनेः स्त्रीपूर्ववन्दनात् । बभार खेचरः कोपं, कोपस्तीर्थे हि तादृशः ॥ 591 ॥ नीति किमेष नो वेत्ति ? वेत्ति वा विस्मृता परम् । नीतिविज्ञं करिष्यामि, सुरं शिष्यमिवाऽचिरात् ॥ 592 ॥ अवधिज्ञान विज्ञात-तद्भावः खेचरं सुरः । उवाच साधु-साध्वीट, चिन्तितं निजचेतसि ॥ 593 ॥ यदत्राऽद्यनमस्कार - कारणं शृणु तन्मम । सुदर्शनपुरे भूमानभून्मणिरथाह्वयः ॥ 594 ॥ 1 अवचूलः पताका । 2] मदनरेखाम् । For Private and Personal Use Only XXX-01-0 xoxoxoxoxo saptamo bhavaH yugabAhunidarzanam Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः श्रीमुनिमुव्रतखामिचरितम् सर्गः ॥ 41 ॥ सप्तमो भवः XOXOXOXOXOXOXOXOXOXOXO7 युगबाहुरितिख्यात-स्तस्याहमनुजः स्खे!| केनापि हेतुनोद्याने, हतोऽहं तरवारिणा ॥ 595 ॥ ततोऽहं रौद्रध्यानेन प्रेरितो नरकालये । यावदास्थां सखे! धर्म-देशनाऽअभ्यताऽनया । / 596 ॥ संवेगाम्बुधिकल्लोले-खि शान्तिमयैरिव । सिद्धान्ताम्भोधिपीयूषै-रिख वाक्यैर्मनोहरैः ॥ 597 ॥ अनया प्रापितः स्वर्ग, पञ्चमं पावनाशयः । ततस्वीर्वन्दिता पूर्व, स्मृतः सिद्धान्तगीरिति ॥ 598 ॥ (यत:-)यो येन स्थापितो धर्म, गृहिणा साधुनापि वा । स तस्य जायते ध्र्म्-gururdhrmopdeshtH||599|| अथाऽभ्यधीयताऽनेन, चारणेन महात्मना । साधु साधु सुधाहार! वर्णनीया महासती ॥ 600 / / ततो देवेन जगदे, जिनधर्मे व्यवस्थितम् । यदस्ति सारं तद् ब्रूहि, धेहि धेहि सुवासनाम् । / 601 ॥ अथाऽवोचत निर्ग्रन्थः सारमेतजिनागमे । साधर्मिकाणां वात्सल्यं ताच्छील्यं शिवसम्पदः ॥ 602 ॥ (यदूचे-)चक्रे तेन जिनार्चनं स विदधे सम्यग्गुरूपासनम् , तत्त्वं तेन जिनागमस्य कलितं, सोनति स व्यधात् । सत्यङ्कारितमेव तेन सुधिया निर्वाणखर्गाऽद्भुतं, यः साधर्मिकगौरवं वितनुते हृष्टो गुरूणामिव ॥ 603 / / इति श्रवणतो देवो, योजिताऽन्य्ज्लिप्ल्ल्व्ः। ऊचे मदनरेखां तां, रेखां शीले समुञ्चले ॥ 604 ॥ साधर्मिकोचिताऽऽदेशो, मम, साध्वि! प्रदीयताम् । साधर्मिकं हि यत्क्षेत्रं,सप्तक्षेभ्यां vishessyte॥605|| अथाऽऽचख्यौ सती हृष्टा मम वैरङ्गिकं म्न्ः। दूरं सुतमुखाम्भोज-वीक्षाकौतुकमङ्गलम् ॥ 606 ॥ सम्पादयामि शीघ्रं त-दित्युक्त्वा त्रिदशाग्रणीः । दिव्यप्रभावतः साध्वीं, निनाय मिथिला क्षणात् ॥ 607 ॥ आनन्ददुवसन्ताभ, मनो नवरसायनम् । रक्षाकुण्डकराजिष्णु-कण्ठपीठं सुधा दृशाम् ॥ 608 ॥ XXXXXXXXXXXX युगबाहुनिदर्शनम् ॥ 41 ॥ For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo भवः परीतमङ्गरक्षौघैर्दत्तदृष्टिं च गेन्दुके । बालं विलोकयामास सा बालेन्दुमिवोदितम् ॥609॥[युग्म्म् ] परमानन्दमग्रेव, सुधासिक्तेव तत्क्षणम् । सन्तोषपोषपूर्णेव, सा तदाऽभून्महासती ॥ 610 ॥ विलोक्य सुचिरं बाल-मालानं दृग्विषाणिनाम् । जगाद त्रिदशं देवी, मुश्च कस्मिन्नुपाश्रये ॥ 611 ॥ __ अन्तर्दधे सुरो मुक्त्वा, तां साध्वीनामुपाश्रये । तया च वन्दिता भक्त्या, पञ्चाङ्गेन प्रवर्तिनी ॥ 612 ॥ ऊचुः प्रवर्तिनीमिश्राः, साम्भःपाथोदनिःखनाः । असार एष संसारो, न स्थैर्यस्य मुखं सुखम् ॥ 613 ॥ (यतः-) कति न कति न भुक्ता, भूरि भोगोपभोगाः । कति न कति न जाताः, पुत्रपौत्रादियोगाः । कति न कति न भूताः, सार्द्धमेतैर्वियोगा-स्तदिह भवनिवासे का सुतः कः परो वा ? / / 614 ॥ एतत्स्वरूपं विज्ञाय, ये गृह्णन्ति जिनव्रतम् । तेषां कराम्बुजे मुक्ती, राजहंसीव खेलति ॥ 615 ॥ (यतः-) एकाहमपि निर्मोहः प्रव्रज्यापरिपालकः । न चेन्मोक्षमवाप्नोति, तथापि स्वर्गभाग्भवेत् ॥ 616 ॥ श्रुत्वेति देशनामेनां, तत्पार्धे जगृहे व्रतम् । तस्या यथार्था जगति सुव्रताऽऽख्या च पप्रथे । / 617 ॥ तां दीक्षां प्राप्य साकासन, शिक्षा कक्षीचकार सा । शिक्षाहीना तु या दीक्षा, सा भिक्षामात्रकारणम् ॥ 618 / / पिण्डं शय्यां तथा वस्त्रं, पात्रकं च यथाविधि । आददाना चकाराऽसौ, दशधा साधुसक्रियाम् ॥ 619 / / ___ इतश्च तस्य बालस्य, महापद्ममहीपतिः । नमिरित्यभिधां चक्रे, परमानन्द मेदुरः ॥ 620 ॥ वर्द्धमानः कुमारोऽथ, पपाठ सकलाः कलाः । अष्टोत्तरसहस्रं स, उपायंस्त नृपात्मजाः ॥ 621 ॥ स ताभिर्मानयन्साकं, सुखं विषयसम्भवम् । यौवराज्यश्रियं भेजे, सत्यङ्कारं नृपश्रियः ॥ 622 ॥ युगबाहुनिदर्शनम् For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmicaritam // 42 // **** ******* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भुक्तभोगतया ज्ञात-संसार स्थितिमत्तया । विधित्सया तपस्यायाः, श्रीपद्मोऽप्याहरन्नमिम् ॥ 623 ॥ वत्स ! राज्यश्रियं प्राज्यां, तदिदानीमलङ्कुरु । चतुर्थपुरुषार्थस्य, करिष्ये साधकं तपः ॥ 624 ॥ ततोऽनिच्छति चैतस्मिन्यस्य राज्यश्रियं नृपः । जैनीं दीक्षां स्वयं प्राप्य, पद्मर्षिर्मोक्षमप्यगात् ॥ 625 ॥ नमिः पुनरसौ राजा वशीकृतमहीतलः । चन्द्रेऽपि राजशब्दं न सहे किमुत विद्विषाम् ॥ 626 ॥ कदाचन शरत्काले, मदाम्भः प्लुतलोचनः । आलानस्तम्भमुन्मूल्य, हत्वा हस्तिपकानपि ॥627 ॥ चरण्डान् पातयन्नुच्चैर्भञ्जन् सौधशिखावलीम् । निघ्नन्पौरान् कराघातै - निर्जगाम महागजः ॥ 628 ॥ [युग्मम् ] जवना वाजिनां सङ्घा, महामात्रैः पदे पदे । व्यावर्त्तयितुमुत्सिक्तं, गजाधीशं डुढौकिरे ॥629 ॥ केवलं पश्यतामेव, तेषां विस्मेरचक्षुषाम् । अगोचरं गजः प्राप पक्षोड्डीन इवाचिरम् ॥ 630 / / इति कालान्तरेणायं, विज्ञप्तो नमिभूपतिः । परदेशस्थ जवनै भेंटेः कैश्चिदुपेत्य च । / 631 / / समस्ति मालवे देशे, पुरं नाम्ना सुदर्शनम् । राजा चन्द्रयशास्तत्र, चन्द्रशुभ्रयशोनिधिः ॥ 632 ॥ तेन स्वविषये भ्राम्यन्, विज्ञाय तव वारणः । नयति स्म पुरं स्वीयं, सारग्राही न को भवेत् ? ॥ 633 ॥ ततो नमिनरेन्द्रेण, महाधैर्यो महामतिः । दूतस्तन्मार्गणायाथ, प्रेषितस्तत्र पत्तने ॥ 634 ॥ तत्रैत्य चन्द्रयशसं, प्रणिपत्य वचोऽवदत् । देव ! श्रीनमिभूपाल - वारणोऽस्ति तवान्तिके । / 635॥ तमय महीपाल ! वर्द्धय प्रीतिवल्लरीम् । तन्मार्गणाय देवेन प्रहितोऽस्मि तवान्तिके । / 636 / / 1 गर्विष्ठम् । For Private and Personal Use Only **************XXX Fors द्वितीयः सर्गः सप्तमो भवः युगबाहुनिदर्शनम् ॥ 42 ॥ Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo भवः अतः परं यदुचितं, स्वयमेव महीपते ! / तदाज्ञापयतु क्षिप्र-मथ राजादिशत्तराम् ॥ 637 / / प्रेषितो न त्वदीशेन याचितो न मया गजः । अतः खयं द्विषं लब्धं, प्रेषयामि नमेः कथम् 1 ॥ 638 ॥ दूतः श्रुत्वेति सम्प्राप्य, मिथिला नगरी निजाम् । नृपचन्द्रयशाप्रोक्त-माचचक्षे विचक्षणः ॥ 639 ॥ राजापि तेन वाक्येन, चित्ते कोपं चकार च । राजते हि क्षमानिष्ठो, यतिरेव न भूप्तिः॥640॥ कोपाटोपोत्कटखेद -बिन्दु मिमहीपतिः । ढकां विजययात्रायै, वादयामास तत्क्षणम् ॥ 641 ॥ पदातिकुञ्जराऽश्वेना-'श्वतरोष्ट्रवृषेण च । शताङ्गशतसन्तान -र्दुस्तराऽभूत्पताकिनी ॥ 642 ॥ शुभेऽह्नि द्विपमारुह्य, कृतप्रस्थानमङ्गलः । प्रेरितः शकुनैर्भव्य-रचालीन्नमिभूपतिः ॥ 643 ॥ आहूयमान इव स-निमित्तैर्गणकैरिव । कम्पयन्पृथिवीचक्र, खुरारावैश्च वाजिनाम् ॥ 644 / / घासेन्धनं विना लोको-पद्रवं परमण्डले । आज्ञया वारयन् चक्रे, प्रयाणं मिथिलेश्वरः ॥ 645 ॥ न केवलं बलं तस्य, न ममी भूमिमण्डले । वीराणां रणमिच्छूनां प्रमोदो भुवनेष्वपि । / 646 ॥ प्रयाणैरुत्प्रयाणैश्च, बहुभिर्मिथिलेश्वरः । अवाप मालवं देशं, पूर्वश्रीतिलकोपमम् ॥ 647 ॥ निश्चचाल बलोदग्रः पुराचन्द्रयशा अपि । तत्क्षणं पट्टमत्तेभः प्रस्थितस्तद्भयादिव ॥ 648 ॥ निपेतुश्चैत्यशृङ्गेभ्यः कलशाः पवनं विना । चकम्पिरे सुराऽऽवासाः सहसा देवमूर्तयः ॥ 649 ॥ नारीणां विकृतिगर्भ, कौशिकाः पुर्म्ध्य्गाः। आकर्षन्ति मुहुः काकाः, सुरधामध्वजाऽश्चलान् ॥ 650 ॥ शीतपादे गतरुची, सूर्ये मन्दत्वमीयुषि । दिवा ददृशिरे तारा, दिनस्येवाऽश्रुबिन्दवः ॥ 651 ॥ युगवाहुनिदर्शनम् थीमु08 For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि द्वितीयः सगः चरितम् ॥ 43 ॥ सप्तमो भवः EXOXOXOXOXOXOXOXOXOX निमित्तशकुनादीना-ममङ्गल्यात्पदे पदे । बलाद् व्यावर्त्य नीतोऽसौ, म्त्रिमिनीतिपार्गैः॥ 652 ॥ प्रदत्वासु प्रतोलीसु, सब्जे यत्रगणेऽपि च । धानुष्कलक्षपूर्णासु, विष्वग्विद्याधरीष्वपि ॥ 653 ॥ संहतीक्रियमाणे च, प्राकारोपरि गोलके । भज्यमानासु वापीषु, बहिःस्थासु पदे पदे ॥ 654 ॥ स्फोठ्यमानासु पर्वासु, बहिःपुष्करपतिषु । छिद्यमानेषु वृक्षेषु, ध्रियमाणेषु पत्तिषु ॥ 655 ॥ आगत्य नमिभूपालो, दत्त्वा वासान्बहिःस्थितः । कष्टसाध्यमजेयं हि, कोट्टदुर्ग महीभुजाम् ॥ 656 ॥ [चतुर्भिः कलापकम् ] वहन्ते रौद्रयत्राणि, युध्यन्ते पत्तयो मिथः । बहिस्थैः खण्ड्यते वप्रो, मध्यस्थैराशु पूर्यते । / 657 / / कपिशीर्षाग्रतो व्यूढदारुणि द्विषतः प्रति । यमस्योपायनानीव, मुच्यन्ते तुमुलोल्वणम् ॥ 658 ॥ प्रपश्चबहुला मञ्चा, विरच्यन्ते बहिःस्थितैः । ज्जाल्यन्ते वहितैलेन, तेऽपि म्ध्य्स्थ्नाग्रैः॥ 659 ॥ केवलं पवनस्यैव, न सञ्चारो विशी क्वचित् । सुदर्शनपुरस्यान्तं, tunggpraakaarshaalinH|| 660 // एवं प्रवर्तमानेषु, वासरेषु कतिष्वपि । भवत्सु भटकोटीना, संहारेषु दिवानिशम् ॥ 661 ॥ ___ तदानीं सुव्रता साध्वी, विहरन्ती यथाविधि । तयोः समरसंरम्भं समाकघइत्यचिन्तयत् ॥ 662 ॥ अन्योऽयमत्सराक्रान्ती, स्फुटं नरककोटरे । एतौ निपततां मा स, चिरं ध्यात्वेति चेतसि ॥66shaa प्रवर्तिनीमनुज्ञाप्यो-दित्वा वृत्तं यथातथम् । ज्ञापिता वेत्रिणा राज्-द्वार्मेस्साम्न्न्मेः॥664॥ मानवानाम् । युगवाहुनिदर्शनम् ॥ 43 ॥ For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo भवः एतां श्वेताम्बरधरां, वीक्ष्य तां देवतामिव । अवाप परमानन्दं, mithilaangriishvrH|| 665 // धर्मलाभाशिषं दत्त्वा, सर्वाशीर्वादमण्डनाम् । अनुशासितुमुशिं, समारेभे prshaantgiiH॥ 666 / / संसारकारणं क्रोधः क्रोधो धर्मद्रुमानलः । क्रोधः प्रीतिलताग्रीष्मः, क्रोधः शाम्ययनानिलः ॥ 667 ॥ विरोधः सह केनापि, क्रियमाणः सुखाय न । विशेषाञ्चन्द्रयशसा, भ्रात्रा ज्येष्ठेन सन्मते ! ॥ 668 ॥ अथोवाच नमिः श्रुत्वा श्रुतपूर्व च न क्वचित् । सत्यवादिनि ! साधि! त्वं, कथमीदग्विभाषसे? ॥ 669 / / ततः सा कथयामास, निःशेषं चरितं न्म्ः। सोऽपि धात्रीमुवाचाऽथ, मातः ! ब्रूत यथातथम् ॥ 670 ॥ साऽथ श्रीयुगबाह्वाङ्क - मुद्रारत्नं समार्पयत् । स एनां संयतीं नत्वा, सप्रणामं व्यजिज्ञपत् ॥ 671 ॥ एतावन्तमहं कृत्वा, समराऽऽरम्भमुग्रकम् । निवृत्तोऽथ दिवारूढ-पतितोऽस्मीति चिन्त्यताम् ॥ 672 ॥ भ्रातुर्येष्ठस्य मत्पार्श्व-मायातुर्लाघवो न हि । अनुजानुनये हन्त ! प्रकर्षों हि ग्रीय्स्ः॥673॥ एवं तद्वचनं श्रुत्वा, सुव्रता व्रतधारिणी । ततः प्रच्छन्नरच्याया अगाचन्द्रयशोगृहम् । / 674 ॥ अथ प्रविष्टमात्रैव, विज्ञाता सकलैर्जनः । हा देवि! कीदृशी जज्ञे, तवाऽवस्था विसंस्थुला ॥ 675 / / कथमेतेन देहेन, मृदुलेन तपःक्रिया ? / कथं भ्राम्यसि पादाभ्यां, क्क स्थितासि गतासि किम् ? ॥ 676 ॥ एवं क्रन्दन्महीपालः पतितः तत्क्रमद्वये । इष्टे दृष्टे पुनदुःखं, नवीभवति देहिनाम् ॥ 677 ॥ नृपदत्तासने स्थित्वा दत्त्वाऽऽशीर्वादमुत्तमम् । राज्ञा भगवती पृष्टा, स्वचरित्रं जगाद सा ॥ 678 ॥ नमिरेप तव भ्राता, युगवाहुतनू द्रवः । मत्कुक्षीसरसीहंसः, प्राप्तशंसः क्रान्त्रैः॥ 679 ॥ युगबाहुनिदर्शनम् For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि द्वितीयः सगे: चरितम् ॥ 44 ॥ ततः कण्टकितं तत्र, प्रसृतं प्रमदाऽश्रुभिः । अहंकारेण गलितं, shriimccndrmhiipteH|| 680 // ततः परिवृतः पौरै-रात्त्प्राभृत्स्न्त्तिः। राजा चन्द्रयशाः साध्वीं प्रणम्य निरगात्पुरात् ॥ 681 ॥ आगच्छन्तं नमिः श्रुत्वा, ज्यायांसं भ्रातरं निजम् । सम्मुखीनोऽभवत्प्रीत्या, बलैर्हर्षमयैरिव ॥ 682 / / पताकामालिकाप्रेड-दट्टश्रेणीविराजिनि । प्रावीविशद्विशामीशः, पुरे पौरहृदीव स्ः॥ 683 / / सुव्रतादर्शनेनाऽथ, प्रबुद्धा बहवो जनाः । संसाराऽसारतां ज्ञात्वा, सारतां च shivshriyH॥ 684 // निर्द्वन्द्वत्वपदं दीक्षां, परिभाव्य खचेतसा । प्रादायि नमये राज्यं, तदानीं कर्मलाघवात् ॥ 685 ॥ वैराग्यरङ्गितोऽगृह्णा -न्मुदा चन्द्रयशाः व्रतम् । गीतां गीतार्थतां प्राप्य, विझाराऽव्नीत्ले॥686॥ [युग्मम्] राज्यद्वयश्रियं भेजे नमिः प्रबलविक्रमः । सुव्रताऽपि चन्द्रयशा, देवभुवं तु ज्ग्म्तुः॥ 687 ॥ अथोचे नन्दनः साधु-र्जय! श्रावकपुङ्गव! / अयं मदनरेखायाः, दृष्टान्तः कथितो मया ॥ 688 ॥ अवन्दिष्ट यथा देवो, गृहवेषधरां सतीम् । तथा दत्तोऽपि भावेन, जिनदासमुपासकम् ॥ 689 ॥ गुरोरपि गरीयांस्तु धर्माचार्यः प्रकीर्तितः । स वन्दनीयः प्रथम, पूजनीयच भाव्त्ः॥ 690 / / अथोवाच सुरज्येष्ठो, मद्भाग्योपचयो महान् । युगबाहुकथा नाथ! शुश्रुवे भवतारिणी ॥ 691 ॥ अपरं पूज्यवक्रान-मरन्दकणवर्षकम् । सत्या मदनरेखाया, यद् दृष्टान्तो मया shrutH॥ 692 ॥ मुने! नन्दन! राज्येऽहं, यावन्यस्यामि नन्दनम् । तावत्स्थातव्यमत्रैव, विधाय करुणां मयि ॥ 693 ॥ अथ प्रोवाच भगवान् , मुनिहृद्य्न्न्द्न्ः। परमाहत ! मा कार्षीः, प्रमादं श्रेयसः कृते । / 694 ॥ सप्तमो भवः XOXOXOXOXOXOXEXOXOXOXOK युगबाहुनिदर्शनम् ॥ 44 ॥ For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo भवः प्रभो! प्रमादः सुतरां तदानीं तत्यजे मया । यदेव भवतां वाणी, शुश्रुवे सत्त्वसारणी ॥ 695 ॥ ___ अथ नत्वा मुनिं गत्वा, चम्पां पौरमनोहराम् । भवे सञ्जातवैराग्य,-इति दध्यौ म्हीप्तिः॥696॥ अलं मे पुत्रमित्रादि-मुखैः क्षणविनश्वरैः । अलं मे सम्पदा कुम्भिकर्णतालविलोलया । / 697 ॥ अलं मे भववासेन, पुरौघेनान्तरात्मनः । ध्यात्वेति सुतमाहृय, मत्रिणश्चाभ्यधादिदम् । / 698 ॥ वयमत्रैव राजानो, यूयमन्वयमत्रिणः । अतो राज्यश्रियो भारो, युष्माखस्माखवस्थितः । / 699 / / ममेयं साधिता पृथ्वी, भवद्भिः कृतसन्निधैः । सुत्रता सौरभेयी य- त्तद्गोपालविशेषणम् । / 700 ॥ यद्भवन्तो मयैश्वर्या - खेदिताः शुभकर्मणि । यत्तु न्यायेतरं चक्रे, भूमिपीठे मदाऽऽन्ध्यतः ॥ 701 ॥ चालिता जययात्रायै, चलता ये निराग्स्ः। उन्मूलिता महीपाला, वात्ययेव महाद्रुमाः ॥ 702 ॥ विहाय भस्मसाद्वामान, यल्लोका निर्ध्नीकृताः। नश्यद्भीरुकरक्रोडा-द्यच्च बाला वियोजिताः ॥ 703 ॥ तदर्घ क्षालयिष्यामि, मलक्लिन्नमिवाम्बरम् । गृहीत्वा नन्दनोपान्ते, संयमं यमिनां मतम् ॥ 704 ॥ [चतुर्भिः कलापकम्] सुते न्यस्यामि राज्यस्य, जरसा जर्जरो भरम् । प्रदोषकाले पूषेव, निजं तेजो हविर्भुजि ॥ 705 / / अमुष्मिन् कवचहरे, मयीव नृपपर्षदि । वर्तितव्य महाभागा! युष्माभिर्मम शिक्षया ॥ 706 ॥ अथेत्थं मत्रिणोऽप्यूचुः, स्वामिन् ! जातो विरागवान् । अन्यथा कथमासन्न-मोक्षस्येव वचस्तब ? ॥ 707 ॥ यः श्रेयसि प्रवृत्ताना, निषेद्धा मोहतो भवेत् । स शालीनूषरक्षेत्रे-वारोपयति वप्रतः ॥ 708 ॥ XXXXXXXXXXXX युगबाहुनिदर्शनम् For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि द्वितीय सर्ग: चरितम् ॥ 45 ॥ | सप्तमो भवः तवाऽपि पूर्वजा राजन् !, वार्धके मुनिवृत्तयः । साम्प्रतं साम्प्रतं तत्ते, कर्तुमेतन्महामनाः! ॥ 709 ॥ इदं राज्यं कुमारेऽस्मिन् , यच्चया विनिवेश्यते । विचार्य तत्र किञ्चिन्ना'-स्माकमेष भवानिव ॥ 710 ॥ भूभुजो मत्रिणां वाचं, श्रुत्वा नृप्तिन्न्द्न्ः। प्रोवाच तातचरणा!, अप्रसन्नाः कथं मम ? ॥ 712 ॥ अथोचे जगतीपालो, मत्पुत्रोऽसि विवेक्यसि । गिरो निराक्रियन्ते नः, किमज्ञेनेव यत्त्वया ? ॥ 712 ॥ एवं पितृगिरः श्रुत्वा, तनयो नाम सन्मयः । ऊचे देव ! त्वदादेशो, मान्यः स्वमोपदेशवत् ॥ 713 / / असी न्यवेशयद्राजा, कुमारं सम्मदोडुरः । अभिषेकासने शक्रः पर्यक इव तीर्थपम् ॥ 714 ॥ माङ्गल्याऽऽतोद्यमालासु, वाद्यमानासु सर्वतः । कुमारः सिषिचे मूर्ध्नि, भूभुजा तीर्थवारिभिः । / 715 ॥ अथ भूमिभुजोऽन्येऽपि, सौवर्णकलशैर्नृपम् । अभ्यषिश्चन्नमुं जैन-मिव बिम्बं प्रतिष्ठितम् । / 716 ॥ अथोदितं द्वितीयेन्दु-मिव nmrshirodhraaH। प्राणमनवमुर्वीशं, निखिला अपि नागराः ॥ 717 ॥ सदशानि मनोज्ञानि, वासांसि श्रीनृपाज्ञया । व्यूतानीवेन्दुकिरणैः पर्यधान्नूतनो नृपः । / 718 / / चन्दनैश्चन्द्रकान्ताश्म-स्त्यानविन्दकैरिव । तस्याङ्गरागं सर्वाङ्ग, विदधुः वारयोषितः । / 719 ॥ भूषणैर्भूषितस्तैस्तैरामुक्तमणिमौक्तिकैः । असौ वसुन्धराकल्पः कल्पद्रुरेव रेजिवान् ॥ 720 ॥ माणिक्यभासुरं रेजे, किरीटं तस्य मूर्द्धनि । उदयाद्रितटीटीक-मानं विम्ब रवेरिख । / 721 / / अधारयत्पुरज्येष्ठः, छत्रं मूर्ध्नि नवेशितुः । क्षीरनीरधिडिण्डीर - पिण्डैरिव विनिर्मितम् ॥ 722 ॥ 1 गच्छन्तम् । 2 क्षीरसमुद्रफेनपिण्डैः । युगबाहु nidarzanam al ॥ 45 // For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चामरैर्वाररामाणा - मवीज्यत कृतादरैः । नवसङ्गकृतोल्लासइ: राज्यश्रीरिव तैरिव ॥ 723 ॥ विशाले श्रीसुरज्येष्ठ - स्तद्भाले लैटभभुवि । तिलकं रचयामास, राज्यश्रीन्यासमण्डलम् । / 724 ॥ वारांनिधिजलोत्पत्तेरिव नीचत्वगामिनी । नैकत्र स्थायिनी वेला, सङ्क्रान्तव्यसनादिव ॥ 225 ॥ द्विपेनेव सहोत्पन्ना - दुर्द्दमा, मदधारिणी । लक्ष्मीदेवी दुराराधा वत्स ! राधापतेरपि ॥ 726 ॥ एतस्या रक्षणे वत्स ! यामिक इव विक्रमः । जागरूकस्त्वया कार्यः, प्रदत्तन्यायवृत्तवान् ॥ 727 ॥ नरो विक्रमवान्वत्स ! सत्त्वेन परिभ्रष्यते । तदेव यत्नतो रक्ष्यं, स्वामिदत्तप्रसादवत् ॥ 728 ॥ ससच्वेनाऽपि नास्स्धेयं, प्रचण्डकरताण्डवम् । पश्य चण्डकरं लोको, न दृशाऽपि विलोकते । / 729 ॥ प्रचण्डकरचातुर्ये, जायते व्यसनोदयः । तस्माद्भाम्यति संसारे रघटीयो वृषो यथा । / 730 ॥ सप्तभिर्व्यसनैः सप्त - नरकाह्वयकैरिव । अन्तरङ्गारिषद्र्गो, जागर्ति जगतीपते ! / / 731 / / एवं शिक्षां नृपो दत्त्वा कृतस्नानादिमङ्गलः । सहस्रवाह्यां शिविका - मारुरोह प्रमोदवान् ॥ 732 ॥ ददानो विधिवद्दानं, भावशुद्ध्या विशुद्धधीः । उपेत्योपवनं तस्या, उत्ततार भवादिव ॥ 733 ॥ उज्झांचकार निःशेषं नेपथ्यादि स्वमोहवत् । श्रीनन्दनपदाम्भोजं, ववन्दे मोदमेदुरः ॥ 734 ॥ सामायिक महामत्रं, सत्रं निर्वाणसम्पदाम् । राजर्षिर्गुरुवकेणो चचार प्रकटाक्षरम् । / 735 / / विविधाऽभिग्रहग्राही निगृहीतकुवासनः । अनगारः शमागारं निर्निदानतपः परः ॥ 736 ॥ 1 sundarazruvi / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir xxxxxxxxxxax saptamo bhavaH yugabAhunidarzanam Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीया सर्गः श्रीमुनि सुव्रतस्वामिचरितम् ॥ 46 ॥ सप्तमो भवः अन्येद्युतिनामीश-मनुज्ञाप्य म्हामुनिः। चम्पापुर्यां समायातः, सुरज्येष्ठस्तपोनिधिः ॥ 737 ॥ [युग्मम्] सुरज्येष्ठमुनि तत्र, समायातं निशम्य स्ः। जगाम वन्दितुममुं, पूज्या हि गुरवो हि मे ॥ 738 ॥ समागम्य मुनि नत्वा, यथास्थानमुपाविशत् । अपृच्छञ्जिनभक्तेः स, फलं सुगुरुसन्निधौ ॥ 739 ॥ (तथाहि) सुरज्येष्ठोजगादाथ, येऽर्हतां भ्क्तित्त्प्राः। तेलभन्ते श्रियं रम्यां, यथाऽऽरामनितम्बिनी ॥ 740 ॥ अस्मिन्नेव महाद्वीपे, क्षेत्रे भरतसज्ञिके । कुसद्मविषयो ग्राम-नगरैः परिमण्डितः ॥ 741 / / उपाचलतटं ग्रामो, नाम्ना khyaatsthlaashyH| कौटुम्बिकजनाऽऽकीर्णः, पूर्णो विविध्गोध्नैः॥742॥ आयोजनमुपग्राम, वनखण्डं न विद्यते । मरुदेश इवाऽऽयातः, तद्देशस्य दिदृक्षया । / 743 ॥ तृणान्यपि चतुर्दिक्षु न भवन्ति कदाचन । ऊपरक्षेत्रसादृश्यं ग्राम एष दधीतराम् । / 744 ॥ अग्निशर्माभिधस्तत्र, द्विजो वेदविदांवरः । प्रिया ज्वलनशिखाख्या, खाहेवाऽस्य हविर्भुजः ॥ 745 ॥ तयोविद्युत्मभानाम- नन्दिनी नेत्रनन्दिनी । रूपहपितकन्दर्प- प्रिया प्रियगिरां ख्निः॥ 746 ॥ अष्टवर्षप्रमाणाया,-अस्या माता विधेर्वशात् ! अगात्परभवं मृत्युः, सर्वदैव सनातनः । / 747 ॥ सा बाला सुकुमालाङ्गी, प्रगे गोदोहनं व्यधात् । ममार्ज प्राङ्गणं भक्त-पात्रीः प्राक्षालयजलैः ॥ 748 ॥ जनकं भोजयामास, गृहकर्माणि चाकरोत् । ततश्वारयितुं गाव, ययौ द्विजतनूद्भवा । / 749 ॥ गाः समानीय मध्याह्ने, गोपेन्द्र विन्यवेशयत् । स्वयं च भोजनं चक्रे, कुतःशं गृहम्मिणाम् । / 750 ॥ ततश्चारयितुं याति, गाश्च सायं समेति च । एवं कर्मकृतोऽमुष्या, - दिनं वर्षमिवाऽजनि ॥ 751 ॥ भारामशोभा कथा ॥ 46 ॥ For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir janako गृहचिन्तां न, करोति गतचेतनः । उदितास्तमितं हन्त !, न जानन्ति कुशिक्षिताः ॥ 752 ॥ एवं ध्यातवती बाला, मालेव च्छाययोज्झिता । विहाय दूरतो लज्जाम्, तातमुक्तवती रहः ॥ 753 ॥ निर्विण्णा गृहभारेण, चेष्टितेन तवापि च । अत्याकृष्टं त्रुटत्येवाऽतिपूर्ण स्फुटति स्फुटम् ॥ 754 ॥ कुरु काश्चिद् वधूं कर्म्म, न कर्त्तास्मि गृहोद्भवम् । भारं मुञ्चति यः किं नु गृह्यते भारवाहनम् ॥ 755 ॥ इतश्च जनकेनाऽस्याः, साधूक्तं दधता हृदि । विभवैर्विधृता काचिद्वनायत्ता हि योषितः ॥ 756 ॥ साऽपि पुत्र्यां स्वगेहस्य, भारं निक्षिप्य पुत्रवत् । भुङ्क्ते स्वपिति च खैरं, सर्वः सौख्यं समीहते ॥ 757 ॥ पूर्ववत्कर्म कुर्वाणा, दधाना खेदमुच्चकैः । अतिचक्राम द्वादश वत्सरीं सुखकर्त्तरीम् ॥ 758 ॥ अन्येद्युर्विस्तृणस्यान्तः - सुप्ता गोचारणोद्यता । स्थानास्थानविचारो हि, श्रमार्त्तानां कुतो भवेत् ? ॥ इतो विषधरो भीतः, कञ्जलः श्यामलच्छविः । मूर्तिमानिव कोऽप्याऽऽगात्, कालिन्दीसलिलप्ठवः ॥ 760 ॥ तामुपेत्याऽवदद्वालाम्, निर्निद्रां नरभाषया । विद्धि नागकुमाराख्यं, द्विजपुत्री ! महोरगम् ॥ 761 ॥ रक्ष रक्ष दयादक्षे !, तवाहं शरणं गतः । पश्चादमी समायान्ति, यद् व्यालग्राहिणो मम ॥ 762 ॥ मी भूयात् सुन्दरं मेऽङ्गम्, करण्डकविडम्बितम् । तव साहाय्यतो जीवितव्यं मम विवर्द्धताम् ॥ 763 ॥ भद्रे! निजोत्तरीयेण, मां पिधेहि निजाङ्गवत् । भीतानामाऽर्तद्दुःखाना - मुपकारपरो हि कः? ॥ 764 ॥ नागदेवोऽप्यहं देवा-यालग्राह्यः सुमन्त्रतः । महीयो मन्त्रमाहात्म्यं, नैतेभ्यो गन्तुमीश्वरः ॥ 765॥ 1 अत्र न माङ् किन्तु मा शब्दः । For Private and Personal Use Only saptamo bhaka mArAmazobhA kathA Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् द्वितीया सर्गः ॥ 47 ॥ **0X8XOXOXOXOXOXOXOX मा भैपी पुत्रि! सर्पत्वान् , मम जातिर्भयङ्करी । तवोपकारकर्ताऽस्मि, विरलः परतोषकृत् ॥ 766 ॥ श्रुत्वेति सदया सर्प, पिदधे वाससाऽथ सा । स्वयं सुष्वाप कपटात्, कूटमप्यभये शुभम् ॥ 767 ॥ भणन्तो जाङ्गुली व्याल-ग्राहिणः तूर्णमाययुः । क्वचित् दृष्टस्त्वया सर्पन , सर्पः पङ्केरुहानने ! ॥ 768 ॥ साऽप्यवोचत सुप्ताऽस्मि, न किश्चिदृष्टत्यवहम् । अहेर्बिमेमि नाम्नाऽपि, किमु प्रत्युत वीक्षणात् ? ॥ 769 / / तेऽप्यूचुर्बालिका वेत्ति, नेयं किञ्चित्कथश्चन । दृष्टश्चेदनया नागो-'भविष्यरतो गता ॥ 770 ॥ इत्युक्तवन्तः सर्वत्र, व्यालमार्गनिभालनम् । दिग्मूढा इव कुर्वाणा, भ्रमुस्तस्थुरगुस्तदा ॥ 771 ॥ गतो नः पश्यतां पापी, गदन्त इति विस्मिताः । स्थानं निजं निजं जग्मु-र्भाग्यायत्तायुषः स्थितिः॥772॥ ऊचे द्विजसुता नागं, प्रयाता ह्याहितुण्डिकाः । देवगुर्वोः प्रसादेन, बभूव तव जीवितम् । / 773 ॥ ततो रूपं निजं कृत्वा लसत्कुण्डलमण्डितम् । ऊचे नागकुमारोऽथ, रूप्यघर्घरसुवरः ॥ 774 / / तवोपकारकरणा-द्वत्से! तुष्टोऽस्म्यहं भृशम् । आहितुण्डिकमत्रेभ्यः, क्षुद्रा शक्तिर्ममोच्चकैः । / 775 / / परं परमया शक्या,- पालितो बालवत्त्वया । शक्तो हि नान्यथा कर्तु, कर्मशक्तिं नु कश्चन । / 776 ॥ वरं वृणु महाभागे !, मम जीवितदायिके । ततःप्राह द्विजसुता, यदि तुष्टोऽसि सत्यतः ॥ 777 ॥ तदा कुरु वराराम, छायाच्छिन्नमहातपम् । अहं यत्र स्थिता चारु, चारयामि गवाङ्गणान् ॥ 778 / / श्रुत्वेत्यस्या वचो नाग-कुमारो ध्यात्वान्सौ। मयि तुष्टेऽपि किमियं ? याचते मातृशासिता ॥ 779 / / 1 मूर्खा । सप्तमो भवः । आरामशोभा कथा ॥ 47 ॥ For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथवा स्वप्रमाणेन, याचते बुद्धिदुर्विध्ः। योयेन दग्धस्तं हन्तु-मेव वाञ्छति नाऽपरम् । / 780 ॥ भवत्वेवं ततो नाग-कुमारः परमाऽऽदरात् । विचकार महाराम, देवानां किमु दुष्करम् ? ॥ 781 ॥ राजन्ते पुष्पजातीनां, यत्र भेदा अनेकशः । रोलम्बतुमूलव्याजा-गायन्त इव तद्गुणान् ॥ 782 ॥ एलालवङ्गककोल-फलिनीलवनीदलैः । भ्रमद्धमरवाचालै - रारामो विरराज सः ॥ 783 ॥ मृद्वीकामण्डपा यत्र, सत्राऽज्गारा दृशामिव । यत्र तालद्रुमाः साधु,-सिंहा इव महोत्रताः ॥ 784 / / यत्र यत्र सुते ! यासि, तत्र तत्रायमुत्तमः । आगन्ता नूनमाराम - श्छायावत्पारिपार्श्वकिः ॥ 785 ॥ स्मरेविपदि मां वत्से, इत्युदित्वा गतः सुरः । आरामच्छायया कामं, सुभगाङ्गी बभूव सा ॥ 786 ॥ आरामेण सहाध्यासी-निजमोकः सुलोचना । सोऽस्थागृहोपरि प्रीत्या, नान्यथा दैवतं वचः ॥ 787 ॥ भुङ्ग पुत्रीति भणिता, जनन्या प्रीतिबन्धुरम् । न ददावुत्तरं किश्चि-त्परप्रेक्षी क्षुदर्दितः । / 788 ॥ एवं गताऽऽगतैरस्था, गतः कालः कियानपि । गतक्षुत्तत्फलास्वादात्, पुण्यसिद्धिर्बलीयसी । 789 / / अन्येयुः पाटलीपुत्र-नायको जितशत्रुराट् । तत्राऽऽगाजययात्राया,-व्यावृत्तः सपरिच्छदः ॥ 79 ॥ आवासान्दापयामास, दृष्ट्वाऽऽरामं महीश्वरः । श्रमार्त्तानां विना छायां, न भद्रं मार्गचारिणाम् ॥ 79 ॥ बध्यन्ते तरुशाखासु, सिन्धुरा मदवन्धुराः । दूर्वावनेषु वेल्लन्ति, मुक्तपल्ययना हयाः । / 792 ॥ सर्वसहायाः खं साद-मार्पयन्त इवोच्चकैः । विधाय पल्लवैः शय्याः शेरते भटकोटयः । / 793 ॥ मूर्ख्ः। 2 श्रमम् । सप्तमो भवः आरामशोभाकथा For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुव्रतखामिचरितम् ॥ 48 ॥ वीज्यमानो दलैलोले- स्तालवृन्तरिवाऽऽयतैः । माकन्दपादपाधस्स्थः, स्वयं राजाथ विष्टरे ॥ 794 ॥ निपेदिवान् भृशं वार-वेश्याभिः परिवारितः । स्कन्धावारं तमालोक्य, ग्राम्या विद्युत्प्रभा खयम् ॥ 795 ॥ गाः समादाय वेगेना-'नश्यन्नान्यदलं स्त्रियाः। तामन्वगाद्वरारामः, साकं क्रितुर्न्ग्ग्मैः॥ 796 ॥युग्म्म् ॥ ततः कातुकितश्चक्षु-रक्षिपदिक्षु भूपतिः । नाऽपश्यत्तुरगाद्युच्चै - किन्दमपि नात्मनः ॥ 797 ॥ मायेन्द्रजालं मन्वानः, पप्रच्छ स्चिवाग्र्न्नीः। किमिदं सचिवाधीश!, तद्गतं हयहस्तिकं ॥ 798 ॥ कुतोत्र मम माकन्दो, दृष्टनष्टं क्षणादिदम् । दधावे धीसखः सद्यो, दृष्ट्वा गच्छन्तमञ्जसा ॥ 799 / / नेत्राभिराममारामं, गन्धर्वैरिव निर्मितम् । एतस्या हन्त ! बालायाः, प्रभावः कोऽपि विद्यते ॥ 800 ॥ तदेनां मानयिष्यामि, ज्ञातास्म्यतिशयं खलु । ध्यात्वेति धीसखी बालां, गच्छन्तीमवगम्य च ॥ 801 ॥ उवाच सुभगे! राज- समीपे सर्म्यतां त्वया । मा भैषीर्भीरु ! भीरुत्वात् , तवाऽज्ञाकारकोऽस्म्यहम् ॥ 802 / / इत्युक्त्वा तेन सा बाला, ववले विपुलेश्वरा । तामायान्तीं नृपो वीक्ष्य, दध्यौ देवीति भूचरी ॥ 803 ॥ ईग्रूपा मया नारी, न दृष्टा संश्रुता नहि । तस्या bdnshiitaaNshu-क्स्सुब्ध्स्त्चित्त्वारिधिः॥ 804 ॥ वेलोमिरिव ग्रिआगः, विकारान्स्मारयनिव । ऊचे स्वयमिमां राजा, कामार्ते क विमर्शनम् ? ॥ 805 / / भव प्राणप्रिया बाले ! नीलेन्दीवरलोचने । स्मित्वा सा च जगादैवं, पित्रायत्ता हि पुत्रिका ॥ 806 ॥ ततो मन्त्री बभाणेति, किं नामा जनकस्तव ? / अथोचे द्विजपुत्रीद-मस्मिन् ग्रामे द्विजोत्त्म्ः॥807॥ अग्निशर्माभिधानोऽस्ति, तस्याहं देव! नन्दनी । प्रजिघायाऽथ भूपालो, मत्रिणं ब्राह्मणान्तिके ॥ 808 ॥ XXXX**** XXXX सप्तमो भवः मारामशोमा कथा ॥ 48 ॥ For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अगाद्विजगृहेऽप्येनं, सच्चके द्विजपुङ्गवः । द्विजपृष्टोऽवदन्मत्री, विशामीश्वरभाषितम् ॥ 809 ॥ तत्तथा प्रतिपेदे च, स्र्वेऽप्युन्न्त्वास्नाः। यद्येवं द्विज! भूपाल-समीपे सप्तामतः ॥ 810 ॥ कः कल्याणविरोधीति, जल्पन् भूपालमभ्यगात् । इदं जगाद विशदं, प्रेमभनिन्तरङ्गितम् । / 811 ॥ देवाऽस्माकमपि प्राणा- स्तवाऽऽयत्ताः सुता किमु । यद्यद्रत्नं भवेदुल्, तद्भूपमुपतिष्ठते । / 812 ॥ इत्युक्तवन्तं तं राजा, सच्चके भूरिदानतः । तदैव तामुपायंस्त, लक्ष्मीमिव पतिः shriyH॥813 ॥ पूर्व नाम - परावर्त, चक्रेऽस्या भूमिवासवः । इयमारामशोभेति, सत्यार्था मम वल्लभा । / 814 ॥ अयमर्थः प्रसिद्धोऽभू-भूभुजा स्द्सीरित्ः। यदेव मन्यते खामी, जनस्तबहु मन्यते ॥ 815 / / द्विजाय श्वशुरायाऽस्मै, भूपो ग्रामशतीं ददौ । तुष्टेषु जगतीशेषु क्स्स्न्नाद्दारिद्य्विद्रुतिः॥816॥ तया सहाऽचलद्राजा, कृतारामैकशोभया । सर्वास्खपि प्रियास्वनां, सद्गुणां बहु मन्यते ॥ 817 ॥ तस्या लाभेन भूपालः, खं कृतार्थममन्यत । अथ वा रत्नमासाद्य, को न माद्यति कोविदः? ॥ 818 ॥ तन्मुखाऽऽलोकशीतांशु-ज्योत्स्नया नेत्रकैरवम् । प्रीणयन् पृथिवीपालः, पन्थानं गतवान्वहन् ॥ 819 ॥ एकं रूपवती रामा, परं सातिशया गुणैः । रुरुचे पूर्णमासीव, शारदीनहिमांशुना ॥ 820 ॥ क्रमाद्च्छन्नृपः प्राप, पाटलीपुत्रपत्तनम् । प्रवेशं कारयामास, तस्याः स्वविभवोचितम् । / 821 ॥ धन्योऽयं जगतीपालो, यद्रूपपरिमाणभृत् । इयं प्राणेश्वरी जाता, नागनारीव भूचरी । / 822 ॥ धन्येयं रमणीचूडा-मणिःशुभगुणावनिः । यद्राजाऽकृत कान्तां तां, तुल्ययोगस्थितौ सुखम् ॥ 823 ॥ सप्तमो भवः आरामशोभा कथा धीमु09 For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 49 ॥ दम्पती निर्मिती येन, विधिना सोऽपि नूतनः । शङ्के पङ्केरुहोत्पत्तेः, ब्रह्मणः स्यात्कथं मतिः ? ॥ 824 ॥ एवं नगरनारीभि-वर्ण्यमानौ निरन्तरम् । सेवमानौ रेणं प्रीत्या, बहुकालमतीयतुः ॥ 825 / / देवाऽनुभावतस्तस्या, भुवनोपरि सन्ततम् । आरामश्छत्रवत्तस्थौ, प्रतिपन्नपराः सुराः ॥ 826 ॥ इतो माहनगेहिन्या-स्तद्विमातुः सुताऽजनि । साऽपि यौवनभृजज्ञे, खैलूरी पुष्पधन्विनः । / 827 ॥ तन्माता ध्यातवत्येवं, तच्छन्नं कूटनाटकम् । आरामशोभां तां हन्मि, ही! व्यामोहविजृम्भितम् । / 828 ॥ ततो मम सुतामेनाम् , परिणेता म्हीप्तिः। ध्यात्वेति भणितो भट्टो, गोधूमादि समानय ॥ 829 ॥ यथा सुखादिकां काश्चि-दारामायै करोम्यहम् । अथ भट्टो जगादैवं, किं तस्या न्यूनता क्वचित् ? ॥ 830 ॥ यद्येवं प्रिय ! नन्दिन्याः, करणीयं निजाम्बया । अन्यथा मे सपत्नीत्व-दोषपोषो विषायते ॥ 831 / / ततो भट्टेन गोधूम-प्रभृतावर्पिते सति । मोदकान्कारयामास, चातुर्जातकमिश्रितान् ॥ 832 ॥ तेषां मध्ये प्रचिक्षेप, गरलं klussaashyaa। कृत्याकृत्यविदो नैव, लोभेनान्धाः शरीरिणः । / 833 / / अव्यङ्गे ते घटे न्यस्ता, मुद्रिता मुद्रया स्वयम् । द्विजोऽथ भणितो भद्र :, विन्यस्येमान् खमस्तके ॥ 834 ॥ न च कस्याऽप्यमी देया, नेया मत्तनयाऽऽलये । मुग्धत्वादसकौ भट्ट-स्तथेति प्रत्यपद्यत । / 835 ॥ भणितव्यं पुनरिदं, भोक्तव्या मोदकाः सुते ! / सङ्केतमिति स प्राप्य, निजावासाद्विनिर्ययौ ॥ 836 ॥ उद्वहन् शिरसा कुम्भ, रक्षश्च निजजीववत् । जगाम पाटलीपुत्रो-पान्ते मुग्धो द्विजः क्रमात् ॥ 837 ॥ मानन्दम् । 2 ब्राह्मणपत्न्याः । 3 शस्त्राभ्यासस्थानम् । 4 तमालपत्रेलाफलादिवस्तुचतुष्केण मिश्रितान् । 5 अखण्डे । | सप्तमो भवः आरामशोभा कथा ॥ 49 ॥ For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir saptamo भवः पुरो बहिर्वटाधस्तात् सुप्तः श्रान्तोऽथ माहनः । प्रियावाक्यादपि प्राज्य-पत्तिरप्येककस्तदा । / 838 ॥ इतो नागकुमारस्य, सुहृदा वटवासिना । यक्षेण वीक्षितः कोऽय-मत्र सुप्तोऽध्वगः पुर्ः॥ 839 / / सोऽज्ञासीदवधिज्ञानात् , तस्या मातुर्विचेष्टितम् । दूरस्थापि विमाता ही!, पुरःस्था प्राणनिग्रहे ॥ 840 ॥ ध्यात्वेति करुणापूर-पूरितो वटवास्यथ । मोदकानपजहे तान् , भाग्यं जागर्ति सर्वतः ॥ 841 ॥ सख्युर्नागकुमारस्य, परोपकृतिवत्यसौ । अतोऽहमपि चैतस्या, भवेयमुपकारकः । / 842 ॥ तत्रान्यान्मोदकान्यक्ष-स्तत्क्षणात् क्षिप्तवानसौ । द्विजः सोऽभूद्विनिद्रोऽथ, यया राजनिकेतनम् ॥ 843 ॥ उपसौधमुपाविक्षत , प्रतीहारनिवेदितः । "OM भूर्भुवः स्वस्ति स्वाहा वषडिन्द्राय" चेत्यवक् । / 844 / / खस्त्यस्तीति समुच्चार्य, समासीनो यथासनम् । घटं मुमोच भूपान्ते, स्फूर्जत्परिमलाकुलम् ॥ 845 ॥ देवाऽयं मम गेहिन्या, पुत्रीयोग्यो महाघटः । पूरितो मोदकैः कामं, प्रेषितोऽस्ति स्थलाशयात् ॥ 846 / / आकारय मम सुतां, देव ! तद्दर्शनोत्सुकः । यस्मादपत्यसंस्पर्शः, प्रीतिकृच्चन्दनादपि ॥ 847 ॥ ततो राज्ञः समाहूते-रागादारामशोभिका । ननाम दूरतस्तातं, वीक्षाञ्चक्रे दृशा मुदा ॥ 848 ॥ राजा कौतुकितः कुम्भ, प्रमोदादुदघाटयत् । ततो गन्धः स्फुरन्नासा-प्रीणको घनसारवत् ॥ 849 ॥ प्रियेऽमी मोदका दैवा, ज्ञायन्ते गन्धतो मया । गन्धमात्रादपि मम, प्रणष्टा क्षुन्निशाचरी । / 850 / / चकोरपक्षिणां क्षिप्तं, दर्श दर्श सुमोदकान् । स्वयमाद धराधीशो,'पूर्वाऽऽस्वादेन सुन्दरान् ॥ 851 ॥ आरामशोभयाऽन्येद्यु-विभज्याखिलमोदकाः । प्रेषिताः सर्वदेवीभ्यः, सर्वदेयं सुभोजनम् ॥ 852 ॥ आरामशोभा OXOXOXOXOXOXOXOXOKOK For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतखामि द्वितीया सर्गः चरितम् ॥ 50 ॥ KokeXXXXXXXXXX सप्तमो भवः विमातुरस्याः सत्कीर्तिः, प्रसृता गन्धकैतवात् । अगण्यपुण्यपूर्णानां, विषमप्यमृतायते ॥ 853 ॥ उवाच विनयादेष, राजानं प्रीतिपूर्वकम् । कश्चित्कालं मम ग्रामे, नृप ! प्रेषय पुत्रिकाम् ॥ 854 ॥ विहस्य भूपतिःस्माऽऽह, युक्तमुक्तं गुन्नाऽन्घ्!| परं ग्रीष्मोऽप्ययं kaal-kraaltpnaa''tpH|| 855 // वर्षासु प्रेषयिष्याम, - इति कूटोत्तरो नृपः । इमकं रञ्जयामास, कूटात्सर्वोऽपि रज्यते ॥ 856 ॥ राज्ञा प्रसादितो भट्टो-'गमग्राम स्थलाशयम् । सोऽथ मोदकवृत्तान्तं, स्वकान्तायाः समाख्यत ॥ 857 ॥ श्रुत्वा मोदकवृत्तान्त - मन्यथाभूतचिन्तितम् । शाखाच्युतप्लवङ्गीव, विमनास्तद्गृहिण्यभूत् ॥ 858 ॥ किमभूद् व्यत्ययः कोऽपि, किमु स्तोकं विषं त्वभूत् । किम्वाऽभून्मे मनोभ्रान्ति-र्यत्साप्राणिति मोदकात् ॥ ध्यात्वेति पर्यतीतेषु, वासरेषु कियत्स्वपि । सा चकारतरां फेला, गरगरललोलिताः ॥ 860 ॥ तथेति प्रेषितो भट्टो, गतस्तं वटपादपम् । पूर्ववद् व्यन्तरो ज्ञात्वा, हृत्वा ता अपरा व्यधात् । / 861 ॥ अर्पितो भूपकान्तायै, फेलालीः प्रेमलालसम् । पूर्ववत्सर्वदेवीभ्यो, ददौ दानपरायणा ॥ 862 / / आसन्नप्रसवां राज-प्रियां विज्ञाय माहनः । उवाच भूपतिं देवीं, प्रेषयाऽऽशु स्थलाशये ॥ 863 / / मित्वा जगाद भूपालो, देवी गन्ता पुरात्कथम् ? | लोकाचारो भवेल्लोके, राजाचारः परः स्मृतः ॥ 864 ॥ अथाधान्माहनः शस्त्रीं, जठरं प्रति दुर्मतिः । तवोपरि करिष्यामि, निजामत्रौघमालिकाम् । / 865 ॥ पञ्चेन्द्रियहतेईतो, राज्ञोचे विनयोत्तरम् । याहि याहि निजं ग्राम, प्रेषितेयं तवात्मजा ॥ 866 ॥ राज्ञाऽथ प्रेषिता देवी, शुभेति स्प्रिच्छ्दा। कालौचित्येन वर्तन्ते, महात्मानो न चाग्रहात् । / 867 ॥ Xoxoxaxox0X6x6kEXS आरामशोभाकथा ॥ 50 ॥ For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कतिभिर्दिवसैराप, निजं ग्रामं नृपप्रिया । साह्लादाऽपरमाताऽभूत्, परिरम्भचिकीर्षया । 868 ॥ जयन्तं दीपकिरणान् कान्तिभिः कायकान्तिभिः । साऽसूत समये सुतं गङ्गेव नववारिजम् ॥869 ॥ तन्माता कारयाञ्चक्रे, छन्नं छन्नं महाऽवटम् । उपकण्ठशिलाबद्धं, पातालस्येव सोदरम् ॥ / 870 ॥ अन्येद्युर्देहचिन्ताया- मुत्थिता भूपतिप्रिया । समादिष्टा तथा मात्रा, पश्चिमद्वारमभ्यगात् । / 871 ॥ कूपमालोकमानोचे, मातः ! कूपः कदाऽभवत् ? / तयापि जगदे देवि !, तवाऽऽगमनजे क्षणे ॥ / 872 / / मातर्ममागमनेन किं कार्यं मम कथ्यताम् । असायुक्तवती कूपाः, सावकाशे सहस्रशः । / 873 / / तेषां जलं सदोष स्या- जलदेवीभिरश्चितम् । अतो गेहे मयाऽकारि, कूपो भूपतिवल्लभे ! / / 874 ॥ तदाऽऽकूतमजानाना, सरला नृपवल्लभा । महाकूपं निरक्षिष्ट, मूर्त्त व्यसनचक्रवत् । / 875 / / कौतुकात्कूपमुर्वीश- कान्ता यावदधोमुखी । निरीक्षते दृशा ताव तयोत्पाट्य निचिक्षिपे । / 876 / / रुदन्ती निपतन्ती सा, नागासुरमथा स्मरत् । आर्त्ता हि देवतापाद - स्मरणं खलु कुर्वते ॥ 877 ॥ तत्पुण्यप्रेरितमिव तद्विष्टरमकम्पत । अज्ञासीत्सोऽप्यवधिना निपतन्तीमिमामधः ॥ 878 ॥ ततो नागः समेत्यैनां, प्रभुदत्तप्रसादवत् । बिभराञ्चकार पाणौ, पुण्यं मातुं न शक्यते ॥ 879 ॥ आरामोऽपि च तामन्त्र - गमत्कूपस्य वर्त्मना । यत्रैव सविता तत्र, दिनं खेलति नान्यतः ॥880 ॥ स्वास्स्वासमानयद्देवः सुतामारामशोभिनीम् । वत्से ! सुष्ठु स्मृतोऽस्म्येष, ह्यन्यथा जीवितं कथम् ? ॥ 881 ॥ अहं विमातुस्ते पापं, पातयिष्यामि मस्तके । इत्युच्चरन् सुरोऽचालीत्, कालीभूतमुखद्युतिः । / 882 ॥ For Private and Personal Use Only X-X-6 saptamo bhavaH ArAmazobhA kathA Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुव्रतखामिचरितम् ॥ 51 ॥ एषाऽऽधादश्चले नागं, मा गास्त्वं भुवनेश्वर ! / खमातेव विमाता मे तत्किं ध्यायसि दुर्मतिम् ? ॥ 883 ॥ परापराधसहन, भावतः सा क्षमा मता । निरपराधः सर्वोऽपि, क्षमी सुर! विचक्षण ! ॥ 884 / / एवमुक्तस्तया नागः, शान्तात्मा समजायत । प्रस्तावे सदृशं वाक्यं, गदितं हन्त सिद्धये ॥ 885 ॥ ततस्तयाऽस्याः पल्यङ्के, शायिता निजनन्दिनी । केचित्परसुखं प्रेक्ष्य, स्फोटयन्ति निजं shirH॥886॥ 'केकराऽक्षी गतच्छायां, तनुलावण्यधारिणीम् । इमां दृष्ट्वाऽवदत् स्मित्वा, सर्वतः परिचारिका ॥ 887॥ स्वामिन्यन्यादृशं जातं, कथमेतत्तवाङ्गकम् । किंवा विद्याप्रयोगोऽद्य, भियेऽस्माकं प्रदर्शितः ॥ 888 ॥ साप्युवाच न जानामि, सर्वरूपधराऽस्म्यहम् । न च विद्या मया कापि, प्रयुक्ता निजविग्रहे ॥ 889 ॥ ततस्ताः कथयामासु-रेत्य द्विजमृगीदृशः । साप्यगात्सम्भ्रमवती, दुर्जेयं चरितं स्त्रियाः ॥ 890 ॥ तामालोक्य रुरोदाऽथ, मुष्टा मुष्टेति निष्ठुरम् । भाषमाणा जघानोच्चै-मुष्टिभिर्वक्षसस्तटीम् ॥ 891 ॥ अन्यादृग्रूपवत्येषा, कथं वत्सा इहाजनि ? / अथवा दृष्टिदोषोऽयं, क्रूरदेवग्रहोऽथवा ॥ 892 ॥ अथ वा सूतिरोगोऽय-मथवा मे शुभक्षयः । अथवाऽकालमृत्यम- 'थवा दैवं परामुखम् ॥ 893 ॥ विलपन्तीमिमामूचु-स्त्रियः सन्निधिसंस्थिताः । मा रोदीः कुरु वेगेन, करणीयं यथाविधि ॥ 894 / / इत्युक्त्वा ताभिरत्यर्थ, सावादीद्गद्गदाक्षरम् । कुलदेवि! करिष्यामि, पूजनं लक्षपूजया । / 895 / / मोदकानां बहुद्रोणिं, ढौकयिष्यामि ते पुर्ः। नामि रजनी पूर्णा, गीतं गास्यामि नूतनम् ॥ 896 ॥ 1 वक्रनयनाम् । * सप्तमो भवः * आरामशोभा ॥ 51 ॥ For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo bhava: KO-KOKOKEKOXOXOXOXOXXX पंद्रदेवि ! विधास्यामि, महायात्रां त्वाऽऽग्र्त्ः। लोकं च भोजयिष्यामि, नवैर्भोज्यैर्यथेच्छितम् ॥ 897 ॥ इत्युपयाचितवती, रुदती करुणवरैः । आययौ ब्राह्मणस्तत्र, जानानः कैतवं न हि । / 898 / / अन्यादृग्रूपभृत्पुत्री, तां वीक्ष्य ब्राह्मणोऽरुदत् । AH! किमेतत्समुत्पन्न-मविचार्य हृदाऽपि यत् ॥ 899 ॥ उपचारशतैरेषा, नाऽभूद्भपप्रियोपमा । सूचीः स्यात्किनु पाराऽग्नी ?, ताडनैरपि भूरिभिः ॥ 900 ॥ यन्मया प्रथमं बाला, कुत्रापि न हि वेदिता । विधृता गर्भगेहेऽस्थान् , मृतेति बहुरुक्तिभिः । / 901 ॥ तदद्य शोभनं जातं, भवितेयं नृपप्रिया । ध्यात्वेति मुमुदे चित्ते, बहिः शोकवती भृशम् ॥ 902 ॥ इतश्च भूपतित्विआ , पुत्रोत्पत्तिमहोत्सवम् । प्रेषयामास मन्त्रीशं, सोऽप्यगाच्च स्थलाशयम् ॥ 903 ॥ द्विज! प्रेषय ते पुत्री-मुपराज सनन्दनाम् । इत्युक्तः प्रेषयामास, विप्रः पुत्रीं सपुत्रकाम् । / 904 ॥ द्विज! क्वास्ति वरारामः?, सोऽवोच्च्छिक्स्सित्स्त्या। उपकूपं पयःपानं, कुर्वन्नस्तीति चिन्तया ॥ 905 ॥ भवतां पाटलीपुत्रे, गतानामेकतः क्षणात् । अयमाराम आगन्ता, त्वं गच्छन् भव वर्त्मनि । / 906 ॥ प्रसाददानैर्भूयिष्ठ-स्तया तस्याः परिच्छदः । निषिद्धो मत्रिणो नाऽऽख्य - दानं कार्मणमङ्गिनाम् ॥ 907 ॥ क्रमतः पाटलीपुत्र-मगमद्विजनन्दिनी । प्रवेशं कारयामास, भूपतिर्मश्चसश्चितम् । / 908 ॥ राज्ञा कुमारो दृष्टश्व, स्वकुमार इव श्रिया । तुतुषे चेतसा सूनु-सङ्गाचेषां किमद्भुतम् ॥ 909 ॥ देवीरूपं निरीक्ष्योचे-विषाददलितोञ्जनि । AH! प्रिये! रूपमीक्षं, कथमेतदजायत? ॥ 910 ॥ . ग्राम्देवी!| 2 कपटम् । FEXXXXXXXXXXX आरामशोभाकथा For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीया श्रीमुनिसुव्रतखामि चरितम् ॥ 52 ॥ सप्तमो भवः PXOXOXOXXXXXXXX अथोचुस्ताः समायात-योषितः प्रकटाक्षरम् । यदा देव ! प्रसूतेयं, तदेयं दैवतोजनि ॥ 911 ॥ यद्येवं कथमाराम -स्ता अप्यूचुरसंशयम् । पयः पिबन् विमुक्तोऽस्ति, पश्चानूनं समेष्यति । / 912 ॥ श्रुत्वेति विस्मितो राजा, स्फुटं कपटनाटकम् । नेयमारामशोभैव, परं तस्याः सुत्ःपुन्ः॥ 913 ॥ ध्यात्वेति तस्या देहस्य, संस्पर्श न चकार च । दुःखितो विमनस्कोऽभू-द्दीनो जालगमीनवत् । / 914 ॥ इत आरामयाऽभाणि, पितेव व्यन्तरस्तु स्ः। विना कुमारं मे चित्तं, दधाति विरहव्यथाम् । / 915 / / तथा कुरु यथा तात !, वीक्षे पुत्रमुखाम्बुजम् । अन्यथा जीवितव्यद्रु-निराशापत्रलोजनि ॥ 916 / / यद्येवं गच्छ वत्से! त्वं, मम शक्त्या सुतान्तिके । परं शीघ्र समेतव्य-मासूर्योदयतस्त्वया ॥ 917 ॥ पश्चात्स्थास्यसि चेचंतु, देवाऽऽराम्म्नोह्रे॥ ततस्तद्वात्ता नो कर्ता, हर्ताऽपि विपदाम्पदम् ॥ 918 ॥ त्वत्केशपाशतः पुत्रि 1, मृतः सप्पः पतिष्यति । असको प्रत्ययः प्रोक्त - स्तवाग्रे सत्यतोदितः ॥ 919 / / आमेत्युक्ते तया नागः, पुत्रिका पाटलीपुरे । समानिन्ये निशामध्ये, पाययेत्तनयं पयः ॥ 920 ॥ निबद्धरत्नदीपौधे, मौक्तिकस्वस्तिकाङ्किते । पुष्पोपहाररुचिरे, कर्पूरागरुवासिते ॥ 921 / / चतुर्दिक्षु सदाबद्ध-रक्षायत्रकदम्बके । भूभुजा कारिते रम्ये, बालपुत्रगृहे स्थिता ॥ 922 ॥ ॥ त्रिभिर्विशेषकम् । / व्यधात्पुष्पोपहारं सा, भ्रमद्भमरवन्धुरम् । अहृष्यद्देवदूष्येन, साऽप्यधाच्च स्तनन्धयम् ॥ 923 ॥ एवं कृत्वाऽगमनाग-भुवनं भूपतिप्रिया । प्रागद्राक्षीत्क्षमानाथ -स्तत्सर्व देवनिर्मितम् ॥ 924 / / आरामसोमा कथा ॥ 52 ॥ For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra XXX XX www.kobatirth.org Uce कापटिकीं कान्तां, भूयोऽद्य किमजायत । साप्युवाच नृपास्म्येषा - 'ऽरामशोभा भवत्प्रिया ॥ 925 ॥ परं कापटिकं रूपं, विधाय त्वामुपागता । तव प्रेमपरीक्षायै, न गृह्यन्ते नरा गुणैः ॥ 926 ॥ ततो मया वरारामा - दानीय कुसुमोत्करम् । पुष्पोपहारो विदधे, पिदधे वसनैरसौ ॥ 927 ॥ श्रुवेति भूपतिर्मेने, नापि तत्कथिते सति । मनः प्रत्येति सत्येन, नाऽसत्येन महात्मनाम् ॥928 ॥ अथोवाच नृपोऽप्येनां, यदि शक्तिर्गरीयसी । ममाध्यक्षं वरारामपुष्पाण्यानय साम्प्रतम् । / 929 ॥ तयोचे दिवसे शक्ति - दैवी नापि विजृम्भते । ततो राजाऽनुमेने तां तत्त्वतो दम्भशोभिनीम् ॥ 930 ॥ दिनं वर्षोपमं राजा, गमयामास चिन्तया । इतः सूरोऽप्यगादस्त - मस्तायत्ता हि देहिनः ॥ 939 ॥ दीपच्छायाऽऽश्रिते कोणे, निशीथे पृथिवीपतिः । खड्गव्यग्रकरस्तस्थौ, ध्यायन्नारामवल्लभाम् ॥ 932 ॥ ततो दिव्याम्बरधरा -'ऽरामशोभा नितम्बिनी । प्रश्रुवाना पयःपूरै - धेनुर्वत्सानुगेव सा । / 933 ॥ रलासने निविष्टाऽथ गृहीत्वा पाणिनाऽर्भकम् । खेलयन्ती च हृत्पीठे, दों दों दोमिति वादिनी ॥ 934 ॥ स्वस्तन्य पाययामास नर्त्तयामास बालकम् । विविधैर्नामभिर्नव्यै-रभाषिष्ट विशिष्टधीः ॥935॥ युग्मम् ॥ बालक्रीडां विधायाथ, यावदेषाऽचलत्तराम् । तावच्चेलाञ्चले राज्ञा, विधृता पद्मपाणिना । 936 ॥ करभोरु ! क्व याताऽसि ?, हृत्वा मे निखिलं मनः । मनश्चारी मया, लब्धा, बध्नामि भुजबन्धनैः ॥ 937॥ साप्यूचे प्रातरेष्यामि, गदिष्यामि निजां कथाम् । त्वदाधीनाः प्रिय ! प्राणाः, मुञ्च मां भुजपञ्जरात् ॥ 938 ॥ अथ स्मित्वाऽवदद्भूपो, यदगाः गजगामिनि । तत्स्मर स्मरमत्तेभ - क्रीडार्थजघनस्थले ! ॥ 939 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saptamo bhavaH jArAmazobhAkayA Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुबतखामि-* चरितम् सर्गः ॥ 53 ॥ XXXXXXXoxokakak) ततः सा भूपतेः कोड -मध्यास्स स्मितवन्धुरम् । विमातुः पूर्वसम्भूतं, तं वृत्तान्तमचीकथत् । / 940 ॥ द्वितीया इतो वीक्ष्य त्विषांभर्तु -रुदितं रुदितं तया । तात ! नाग ! त्वया साधं, सम्बन्धो भविता कदा? ॥ 941 ॥ इतश्च केशपाशात्स, नाग्देहोऽप्त्न्मृत्ः। जायन्ते सत्यतो देवा, नासत्यं हि वदन्त्यमी ॥ 942 ॥ अथोवाच नृपः कान्ते !, हर्षे किं नु विषीदसि । ततः सा नागवृत्तान्तं, सप्रत्ययमवोचत ॥ 943 ॥ अथोचे हृषितो भूपो, मम पुण्यैः पतिस्त्विषाम् । उदियाय कथं लाभ-स्तव स्यात्प्रेमवारिधेः ॥ 944 ॥ इत्युदित्वा करे कृत्वा, कशां द्विजपतेः सुताम् । यावत्ताडयितुं कोपा-दुपाक्रमत नीतिवत् ॥ 945 ॥ तावदेषाऽन्तरे भूत्वा, जगाद करुणाक्षरम् । मुश्च मे भगिनी देव!, स्त्रीपहर्ता न सुन्द्र्ः॥946॥ सप्तमो भवः देवि! त्वं परतो भूया, एनां नवनवैरहम् । कुमारइआरयिष्यामि, शिक्षणीयाऽपि वर्णिनी ॥ 947 ॥ भारामशोमा क्षेपिताऽसि महाकूपे, यवं निर्दययाऽमुया । तदेनां मारयिष्यामि, तद्विजं मातरं तथा ॥ 948 ॥ कथा आरामशोभाऽभाषिष्ट, नीतिवित्सत्यमीरितम् । चेदत्ति कुकुरो लोकं, स लोकैर्भुज्यते नु किम् ? ॥ 949 ॥ अमुं दुःसहमाकर्ण्य, दृष्टान्तं जगतीपतिः । अहो! दयामयी केय - महो! रामाशिरोमणिः ॥ 950 ॥ अथ वाच्युच्चनीचानां, दृश्यतेऽन्तरमीदृशम् । वार्द्धिः क्षुभ्यति कल्पान्ते, न हि tridshprvtH॥951|| इत्युक्त्वा भूपतिः प्रीतो- 'मोचयत्तां स्थलाशये । हट्टेष्वपि गतं नूनं, बलते कूटनाणकम् । / 952 ॥ INI // 53 // दम्पत्योरतिलाम्पट्यात् , कुर्वतोर्मन्मथोत्सवम् । तदेकतानमनसो-र्गतः कालः कियानपि ॥ 953 ॥ अन्येयू रहसि क्ष्माप-मुवाचाऽऽरामवर्णिनी । कथं पुराऽभवं देव ! दुःखदौर्गत्यपीडिता । / 954 ॥ For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कथं सुखमयी देव ! जाताऽहं त्वत्प्रसादतः । इति विज्ञातुमिच्छामि, यद्यागच्छति केवली ॥ 955 ॥ एवमुक्तवती याव-त्तिष्ठत्येपा नृपाङ्गना । तावदागाद्वराराम - पालकः पालकाभिधः ॥ 956 ॥ देव! ते चन्दनोद्याने, भूमिनन्दनसनिमे । त्रिकाल विन्महासचः, समागाजनपावनः ॥ 957 ॥ सिद्धान्तबारिधेश्चन्द्रो, वीरचन्द्राभिधानतः । मुनिपञ्चशताऽऽकीर्णो विस्तीर्णाहतदेशनः ॥958॥युग्म्म् ॥ तच्छ्रुत्वा न्यगदद्राजा, प्रिये ! पूर्णा मनोरथाः । अथवाऽर्जितपुण्यानां चिन्तितं चित्तसात् स्फुटम् ॥ 959 / / अथ राजा समं देव्या, सह भूत्या विभूषितः । जगाम वन्दितुं सूरिं, तं नत्वा निषसाद च ॥ 960 ॥ अथ तद्भावमालोक्या-वादीदेतन्महामुनिः । संसारसागरः सोऽय-मपारो भ्व्वारिभिः॥961 ॥ यानपात्रोपमं तत्र, मानुष्यं मानुषेश्वर ! / तत्र धर्ममयः कूप-स्तम्भः सरलतागुणः ॥ 962 ॥ सुगुरोर्देशना तत्र, नूनं सितपटोपमा । तया याति जनो भव्य-देशद्वीपादिषु स्फुटम् ॥ 963 ॥ तत्राऽस्ति मुकृतं नाम, पण्यं पुण्यमते ! वरम् । यत्प्रभावादभूच्छर्म, तव पत्नीवदञ्जसा ॥ 964 ॥ एतस्मिन्नेव सुदीपे, चम्पापूः कम्पवर्जिता । श्रेष्ठी कुलधरस्तत्र, नानावित्तधरः सुधीः ॥ 965 ॥ कुलानन्दा प्रिया तस्स, कुलाऽऽनन्देन शालिनी । तयोरिमाः सुताः जाताः, सप्तसन्तानदीपिकाः ॥ 966॥ प्रथमा कमलश्रीश्चा-परा कमलवत्यपि । तृतीया कमला नाम, तुर्या लक्ष्मीरिति स्फुटम् । / 967 ॥ श्रीरिति पश्चमी पुत्री, यशोदेवी ततः परम् । प्रियकारिणीति नाम्ना, सप्तमी प्रियकारिणी ॥ 968 ॥ यथाक्रम कुले रम्ये, श्रेष्ठिना प्रिन्नायिताः। नेपथ्यानि प्रदत्तानि, पूजितास्तत्प्रिया अपि ॥ 969 / / | सप्तमो भवः बारामशोभा कथा For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुब्रतखामिचरितम् ॥ 54 ॥ सप्तमो भवः अतोऽभूदष्टमी पुत्री, तयोर्नष्टा नु चेतना । अत्युत्सवे न लजन्ते, धीमन्तः सधना अपि ॥ 970 ॥ अहो! पुत्रीभिरस्माकं, सुदृष्टं केवलं गृहम् । येन ज्ञाता इवाऽऽयान्ति, निषिद्धाः शपथैरपि ॥ 971 ॥ निर्विनौ पितरौ तस्या-श्वकाते नामकर्म न । निर्भाग्येति जनरुक्ता, निर्नामिका किमप्यहो! ॥ 972 ॥ अन्येचुर्भणितः श्रेष्ठी, जनैः सूनृतवादिभिः । परिणाययसे कन्यां, किमु न प्राप्तयौवनाम् ॥ 973 ॥ ततस्तस्या वरोपाय, वीक्षमाणो धनेश्वरः । अगादटन् ततो दृष्टो, नरः कोऽपि सुदुर्गतः ॥ 974 ॥ सहस्रचक्षुःसाधर्म्य, यस्य वस्त्राणि विभ्रति । छिट्टैरत्यन्तसम्भूतैः, दारियं छिद्रदूषितम् ॥ 975 ॥ भणितोऽसौ कुतो भद्र !, समागाः कुत्र वास्यसि ? / किं नामधेयं निर्भाग्य!, ध्रुवं ब्रूहि ममाग्रतः ॥ 976 ॥ इत्युक्तः श्रेष्ठिनावादीत्, कोशलायां महापुरि । गणेन्द्रभूतिरिभ्योऽभूत्तस्य सोमाभिधा प्रिया ॥ 977 ॥ तस्याहं नन्दनो देव!, नन्दन इति विश्रुतः । पितरौ च विपेदाते, जातोऽहं दुर्गतस्ततः ॥ 978 ॥ तत्रत्यवणिजो लेखं, समादाय महामते ! / श्रीदत्तश्रेष्ठिनोऽभ्यर्णे, समागां द्रविणेच्छया ॥ 979 ॥ श्रुत्वेति ध्यातवानेव - महं पूर्वाङ्गजावजैः । उद्वेलितोऽस्मि सतत-मृणं मूर्त हि नन्दिनी ॥ 980 ॥ अद्याभूत सुता सूनुं, प्रेष्यं भूषणमञ्जसा । विवाहे च मातृशालं, लेखशालामहोत्सवः ॥ 981 ॥ योऽप्येकनगरे पुत्री, ददाति स्नेह - वृद्धये । स स्वयं गृहमुद्दीप्य, बहिर्याति प्र्धावित्ः॥ 982 ॥ प्रतिदर्श विधातव्यो, जामातुर्भोजनोत्सवः । ही! यमोऽप्येकदा हन्ति, जामाता शतधा धनैः ॥ 983 ॥ इत्यादिनन्दिनीभूतै-राचारैर्धनदारुगैः । घुणैरिव तरं जग्धं, वैरिणीः खलु देहजाः ॥ 984 ॥ आरामशोभा ॥ 54 ॥ For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImu0 10 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमीं नन्दिनीमस्मै, दास्ये व्यवस्थयामुया । विवाहाऽनन्तरं लाग - भागो नो नास्ति कुत्रचित् ॥ 985 ॥ ध्यात्वेति नन्दनं स्माह, तुभ्यं दास्ये निजाऽङ्गजाम् । यतस्तव पिता मित्रं, मम पावित्र्यपेशलाम् ॥ 986 ॥ अतस्तुभ्यं प्रदास्यामि, मित्रपुत्रतया सुताम् । परं त्वया ममाऽभ्यर्णे, न वाच्यं किश्चन क्वचित् ॥ 987 ॥ आमिति गदिते तेन, नीतोऽसौ श्रेष्ठिना गृहम् । लग्नं विनाऽपि यामिन्यां, कन्याञ्च परिणायितः ॥ 988 ॥ तया साकं व्रजन्नेष, छिन्नशम्बलसद्धलः । अवन्तीं नगरीं प्राप्य, देशकुट्यां निषेदिवान् ॥ 989 ॥ ध्यातवानिति मे नास्ति, शम्बलं येन याम्य्ह्म्। दूरे मम पुरी चम्पा, न स्त्री चङ्कमणक्षमा ॥ 990 ॥ नास्याः पित्रा धनं किश्चित्, प्रदत्तं मम सर्वथा । उक्त्वा येनाऽऽयमृद्वाहः कृतो दद्यान्न किश्चन ॥ 999 ॥ तावद्धर्मः कुलं ताव - तावत्कार्यविमर्शनम् । तावल्लञ्जा धृतिस्ताव द्यावन्न स्यात्क्षुदर्दितः । / 992 / / यदि भिक्षामहं याचे, गृह्णात्यर्द्धं तदुद्भवम् । यतोऽर्द्धहारिणी रामा, चिन्तापादपसारिणी ॥ 993 ॥ ध्यात्वेति प्रियया साकं सुष्वापाऽसत्यनिद्रया । साऽपि श्रमार्त्ता शेते स्म, निद्रा विजयिनी सदा ॥ 994 ॥ अथ कन्थाद्यमादाय, निर्ययौ नन्दनो वणिक् । चकार जागरां सापि, नाथमैक्षत न क्वचित् । / 995 ॥ हा ! नाथ ! किमु मुक्ताऽस्मि ?, परदेशे क्षुदर्दिता । त्वत्पाणिग्रहणं प्राप्य, कृतार्थाऽस्मीति चिन्त्यताम् ॥ 996 ॥ पित्रोरनिष्टा प्रथमं, प्रियस्याऽपि तथाऽभवत् । यो गृहे भवति लघुः, स बाह्ये नीयतेऽनिलैः ॥ 997 ॥ गृह्णीयाचेत्परः कोऽपि, मां जातनवयौवनाम् । स्वामिंस्तव कुले कोऽपि कलङ्कस्य नवाऽङ्कुरः ॥ 998 ॥ अनिष्टायाः पितुर्गेहे स्थिताया अपि न त्रपा । इदानीं देवता सत्यं, भ्रमणं वाच्यकारणम् ॥ 999 ॥ For Private and Personal Use Only saptamo bhavaH ArAmazobhA kathA Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् । द्वितीयः सगः सप्तमो भवः PXOXOXOXOXOXOXOKO-KOK ध्यात्वेति धैर्यमालम्ब्य, प्रविश्योजयिनी पुरीम् । पुरुष कञ्चन प्रेक्ष्य, भद्राकारमनोहरम् ॥ 1000 ॥ पतित्वा पादयोस्तस्य, बाष्पपूर्णविलोचना । उवाच तात! चम्पाया-मिभ्यः कुलधरो वणिक् ॥ 10012 ॥ ॥ त्रिभिर्विशेषकम् । / तस्याऽहमस्मि पुत्रीयं, गौडाख्यं विषयं प्रति । चलिता सह नाथेन, स नाथः कापि मे गतः ॥ 1002 ॥ खपत्युर्विषये गन्तुं, न शक्ता खां पुरीमपि । त्वं तु तातसमो दृष्टो, मां वीकुरु सुतात्वतः ॥ 1003 / / अथैष वचनैरस्था, रञ्जितोगददञ्जसा । तिष्ठ पुत्रि! ममागारे, साक्षात्कुलधरस्तव ॥ 1004 ॥ इत्युक्त्वा माणिभद्रेण, सा मुक्ता मन्दिरे निजे । निजाङ्गजानिर्विशेष -माचचाराऽथ सोऽनिशम् । / 1005 ॥ परीक्षितुं वचस्तस्या, माणिभद्रेण सादरम् । अप्रेष्यततरां लेख -वाहकः कार्यकारकः ॥ 1006 ॥ तेन गत्वा पुरी चम्पा, पृष्टः कुलधरो वणिक् । कति पुत्राः कति पुग्यः सोऽप्यूचे न हि नन्दनाः ॥ 1007 / / इहैव सन्ति मत्पुत्र्यः, सप्तैव परिणायिताः । अष्टमी गौडविषये, प्रेषिता सधवा पुनः ॥ 1008 / / किमर्थं पृच्छति भवान् , सोऽप्यवादीदिदं त्त्ः। नगर्याः प्रेषितो माणि- भद्रेण भवदन्तिके ॥ 1009 ॥ ववाहिकं विधातुं वा-मिच्छा तस्य प्रबर्द्धते । सोऽवक् विवाहनाम्नाऽपि, लज्जासजोऽस्म्यहं सखे ॥ 1010 ॥ ततस्तेन समागत्य, माणिभद्राय सर्वतः । तदुक्तं कथयामास, तद्वचः सत्यमिच्छुना । / 1011 / / ततःप्रभृति स श्रेष्ठी, तद्गौरवमकारयत् । नेपथ्यं घटयामास, पूजयामास चीवरैः । / 1012 ॥ वित्तवान् माणिभद्रोऽपि, जिनधर्मपरायणः । अकारयन्नवं चैत्यं, सुदृशां शैत्यकारकम् ॥ 1013 ॥ आरामशोभा कथा For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mahebhyo देवतागारे, द्रव्यव्ययपुरस्सरम् । नाटकानि महर्षीणां, प्रतिपर्व व्यधापयत् ॥ 1.14 ॥ महापद्म इव शेषे, पुरे रथमहोत्सवम् । चक्रे विमोचयन् वित्तदान-गुप्तिगतान् जनान् ॥ 1015 ॥ साधर्मिकाणां वात्सल्य - महर्दिवमकारयत् । गुप्तिस्थान् मोचयामास, नास्ति दानसमं शुभम् ॥ 1016 ॥ त्रिकालं कुसुमैरेष, जिनेन्द्रं पर्यपूजयत् । भक्तिं चकार साधूनां, bkhaanshynaadibhiH||1.17|| साऽपि कौलधरी पुत्री, श्रेष्ठिवजिनमर्चयत् । प्रत्यहं खस्तिकांश्चक्रे, शिवौकखस्तिकोपमान् ॥ 1018 ॥ विक्रीय पत्रपूगादि, भ्रान्त्वा सुबहु पत्तने । किंबहुना ? देवताखं, शुभभावादवीवृधत् । / 1019 ॥ खनेपथ्येन सौवर्ण-छत्रत्रयमकारयत् । उपरिष्टाजिनेन्द्रस्य, त्रिलोकैश्वर्यसूचकम् । / 1020 / / तस्मिन् जिनेन्द्रसद्वक्त्रं , वीक्ष्य तारावलीभ्रमम् । विश्रामधाम सुदृशां, मुक्तोचूलमचीकरत् ॥ 1021 ॥ यद्यत्प्रामोति सा वित्तं, तत्तछत्रे न्यवेशयत् । औपम्यमस्यामेवाऽस्या, वारिधेर्वारिधाविव । / 1022 ॥ माणिभद्रो वराराम, देवार्चायामकारयत् । तत्र गत्वा स्वयं पौष्प-मानिन्ये प्र्मार्ह्त्ः॥ 1023 / / स ग्रन्थ्य कुसुमान्युच्चैः पूजयामास तीर्थपम् । तीर्थभर्तुः किङ्करत्वं, चक्रित्वमुपतिष्ठते ॥ 1024 ॥ केनचिद्धेतुनाऽन्येद्यु-दृष्ट्वाऽऽरामं विपुष्पकम् । इभ्योऽभ्यपूर्यताऽस्तोकं, शोकेन हृदयस्थलम् । / 1025 ॥ देव्या कयाचन क्रोधान्-मिथ्यात्वग्रहिलाशयात् । संशोषितोममाऽधामः कोपः पापवतां गृह्म्॥1026॥ अथवा तीर्थकद्भर्तुरभक्तिः कापि दर्शिता । येनायमद्भुताऽधामो, बिरामः पुष्पसम्पदाम् । / 1027 ॥ इति ध्यानपराधीनं, माणिभद्रं निरीक्ष्य सा । तात! चिन्तातुरः कसा-चिन्ताभागप्रयच्छ मे ॥ 1028 / / सप्तमो भवः आरामशोभाकथा For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmicaritam / / 56 / / 191981 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोस्प्युवाच सुते देवा - स्स्रामः शुष्क इहाऽजनि । तन्निमित्तमभूत्खेदः, खेदः स्वार्थक्षये सखा । / 1029 / / अथोचे श्रेष्ठिनं पुत्री, शीलं मे यदि निर्मलम् । ततः पूर्ववदाऽऽरामो, भूयात्फलसमाकुलः ॥ 1030 ॥ अन्यथा निखिलाहार - परिहारः कृतो मया । कायोत्सर्ग करिष्यामि, भविष्यामि समाहिता । / 1031 ॥ एवं सा निश्चयं कृत्वा, युद्धाम्बरधरा सती । गत्वा देवगृहं नत्वा देवं देवेन्द्रवन्दितम् ॥ / 1032 ॥ कायोत्सर्ग चकारैषा, सर्वयोषाशिरोमणिः । वारंवारं स्फुरद्भाव प्रकाराऽवकरोज्झिता ॥ 1033 / / त्रिभिर्विशेषकम् । / तृतीयदिनयामिन्यां, शासनस्वामिनी पुरः । तस्याः सत्त्वात्समाकृष्टा, स्फुटाऽभूदद्भुतद्युतिः । / 1034 ॥ तुष्टाऽस्मि सुभगे ! तुभ्यं, याचस्खेप्सितमात्मनः । कायोत्सर्ग विमुञ्चायुं, सत्त्वतुष्टाः सुधाभुजः । 1035 ॥ पारयित्वा तथा कायोत्सर्गमूचे वचः शुचि । तथा कुरु यथाऽऽरामः, पूर्ववत्फलपेशलः ॥ 1036 ॥ एवमुक्त्वा गता देवी, प्रत्याख्यानसुरी चिरम् । सा प्रगे कथयामास तत्सर्वं श्रेष्ठिनः पुरः ॥ 1037 ॥ श्रेष्ठी निरीक्षयामास, च्छन्नमाप्तस्वपुरुषात् । स गत्वाऽऽगत्य चावादी -दपूर्वः कोऽपि सोऽभवत् । / 1038 ॥ सुते ! मनोरथाः पूर्णाः सृस्स्त्तेरास्ण्हृतेर्ह्म्। त्वयैव पुत्रवानस्मि, किं पुत्रैर्धर्महन्तृभिः ? / / 1039 ॥ उक्त्वेति माणिभद्रोऽथ, तूर्यघोषपुरस्सरम् । साकं सकलसङ्केन, बरारामं समासदत् । / 1040 ॥ आरामं पुष्पितं दृष्ट्वा, पुष्पैः सन्ध्याभ्रविभ्रमैः । पुत्र्याः कुलधरस्योच्चैः श्लाघाद्वैतं जनोऽवदत् ॥ 1041 ॥ * ॥ 56 // धन्यस्तीर्थकृतां धर्मो, धन्येयं कुलवालिका । धन्यमस्या महच्छीलं येनाऽऽरामो मनोहरः । / 1042 / / एवं बन्दिभिरुद्दाम - नवैः काव्यैः प्रपश्चितम् । अर्थे प्रत्यक्षदृष्टे हि, को विवादपरायणः 1 / / 1043 ॥ T For Private and Personal Use Only द्वितीयः सर्गः सप्तमो भवः आरामशोभाकथा Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra XXXX www.kobatirth.org आनीय पुष्पसङ्घातं, फलजालविकखरम् । अपूजयजिनं श्रेष्ठी, यथास्थिति जनाः परे ॥ 1044 ॥ साधर्मिकाणां वात्सल्य - मथ कृत्वा यथाविधि । पारणमेकभक्तेन, चक्रे कुलधरात्मजा । / 1045 ॥ ततः शुभगुरूपान्ते, श्रेष्ठिनोऽनुज्ञया व्रतम् । अग्रहीदायुषो नास्ति, प्रव्रज्यायाः परं फलम् । / 1046 ॥ विधाय विधिवत्प्राज्यं, चारित्रमतिपावनम् । सौधर्मे नाकसजज्ञे, तस्माद्राह्मणपुत्रिका । / 1047 ॥ क्रमशो माणिभद्रोऽपि, स्तोकायुस्त्रिदशोऽजनि । तस्माद्बभूव मनुज- स्ततो नागसुरोऽजनि । / 1048 ॥ मिथ्यात्वदुष्टया पूर्व - स्थितया पितृवेश्मनि । यदर्जितमयं देवि !, तस्माद्वाल्ये सुखं न ते । / 1049 ॥ यत्त्वया तीर्थनाथस्योपरि छत्रत्रयं वरम् । कारितं सहसञ्चारी, तेनाऽऽरामस्तवाऽभवत् । / 1050 / / तुष्टो नागकुमारोऽपि यत्तवाऽऽरामशोभिनि ! / तत्पूर्वजनकत्वेन, प्रेम कोटि भवानुगम् ॥ 1051 ॥ यत्त्वया जिन वित्तानि, वर्द्धितानि दिने दिने । तत्ते भोगपरा भोगाः, सत्कृतं नान्यथा भवेत् ॥ 1052 ॥ श्रुत्वेति केवलिप्रोक्तम्, जातिस्मरणमाप सा । उवाच तव वाक्येन, स्मारिताऽर्थं पुरातनम् । / 1053 ॥ यथाऽनुभूतं सर्वज्ञ !, चरितं कथितं त्वया । अधिकं केवलज्ञानान्नास्ति ज्ञानं महीतले । / 1054 ॥ स्वामिन् ! युष्मद्वचः श्रुत्वा, विरक्तं भवतो मनः । चारित्रं प्राप्तुमिच्छामि, यौष्माकचरणान्तिके । / 1055 ॥ इदं देवीवचः श्रुत्वा, जगाद जगतीश्वरः । देवीव भवतो नाथ !, विरक्तोऽस्मि स्मिताननः । / 1056 ॥ यावत्कुमारे राज्यस्य, भारं न्यस्यामि सन्मते ! / तावत्त्वयात्र च स्थेयम्, प्रतिबोधपरा जिनाः । / 1057 ॥ ततो गत्वा नृपो देव्या, साकमारामनन्दनम् । अभिषिच्य न्यधाद्राज्ये, धर्मेच्छुः को विलम्बतेः ॥ 1058 / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir saptamo bhavaH ArAmazomA kathAH Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImuni - suvratasvAmi caritam // 57 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir etya केवलिनः पार्श्वे, व्रतं जगृहतुस्तराम् । पालयामासतुः शुद्धं, जग्मतुस्त्रिदशालयम् । / 1059 / / अर्हद्भक्तेः कथामेनां श्रुत्वा भावविवर्द्धनीम् । तनयो भूपतिः प्राप, निजावासमसम्मदः ॥ 1060 ॥ अर्हतिं सदा कुर्वन् कारयन् प्रतिवासरम् । मृत्वोत्पन्नस्स सौधर्मे, तस्मान्निर्वाणमाप्स्यति । / 1061 ॥ सुरज्येष्ठो महासत्त्वो, विहरन्पावनक्रियः । अर्होत्र नामकर्मा - 'वनादिति शुभाशयः । / 1062 ॥ तथा हि-अर्हतां प्रतिमाऽर्चाभि-रर्हतां स्तवनादिभिः । एकमर्जितवान् स्थान- मवर्णादिनिवारणैः ॥ 1063 ॥ सिद्धस्थानेषु सिद्धानामुत्सवैः प्रतिजागरैः । एकत्रिंशत्सिद्धगुण - कीर्तनैश्च द्वितीयकम् । / 1064 / / प्रवचनोन्नतेः सम्यक्, ग्लानबालादिसाधुषु । अनुग्रहमनोज्ञायाः, स्थानमेतत्तृतीयकम् । / 1065 ॥ गुरूणाञ्जलिर्बद्धाद्वत्राहारादिदानतः । असमाधिनिषेधेन स्थानमेतत्तुरीयकम् । / 1066 / / स्थविरा द्विविधा प्रोक्ताः, वयसा सुगुणैरपि । तेषां भक्तिविधानेन, पञ्चमं स्थानकं विदुः ॥ 1067 ॥ बहुश्रुतानां ग्रन्थार्थ- वेदिनां तत्त्वशालिनाम् । प्रासुकान्नादिदानेन षष्ठं स्थानमुदीरितम् । / 1068 ॥ तपखिनां सदोत्कृष्ट - तपः कर्मस्थिरात्मनाम् । विश्रामणादिवात्सल्यात्, सप्तमं स्थानमिष्यते । / 1069 ॥ ज्ञानोपयोगः सातत्यं, द्वादशाङ्गागमस्य च । सूत्रार्थोभयभेदेन, स्थानं ननु तदष्टमम् ॥ 1070 ॥ दर्शनं रहितं शङ्काद्यैः, स्थैर्यादिगुणान्वितैः । शमादिलक्षणं यत्तु, स्थानकं नवमं मतम् ॥ 1071 ॥ विनयो यश्चतुर्भेदो, ज्ञानदर्शनतोऽपि च । चारित्रादुपचाराच्च, स्थानं तद्दशमं मतम् । / 1072 / / आवश्यकं भवेत् स्थान - मेकादशमिदं पुनः । इच्छादिदशधा या च, सामाचारी जिनोदिता ॥ 1073 | For Private and Personal Use Only dvitIyaH sargaH saptamo bhaka // 57 // Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo bhaka शीलवतं विशुद्धं यत् , नवगुप्तिनियन्त्रितम् । यत्पाल्यं निरतिचारं, स्थानं तबादशं भवेत् ॥ 1074 / / त्रयोदशमिदं स्थानं, क्षणे क्षणे लवे लवे । शुभध्यानस्य करणं, प्रमादपरिवर्जनात् ॥ 1075 / / तपो विधीयते शक्त्या, बाह्याऽभ्यन्तरभेदतः । असमाधिपरित्यागात् , स्थानमुक्तं चतुर्दशम् ॥ 1076 ॥ त्यागोऽतिथिसंविभागः, शुद्धानोदकदानतः । तपखिना स्वया शक्त्या, स्थानं पञ्चदशं तु तत् । / 1077 ॥ वैयावृत्त्यं तु गच्छस्य, बालादिदशभेदतः । भक्तिः विश्रामणायैः स्यात् , पोडशस्थानकं किल । / 1078 ॥ समाधिः सर्वलोकस्य, पीडादिकनिवारणात् । मनःसमाधिजननं, स्थानं सप्तदशं भवेत् ॥ 1079 ॥ अपूर्वज्ञानग्रहणात् , सूत्रार्थोभयभेदतः । अष्टादशमिदं स्थानं, सर्वज्ञैः परिभाषितम् ॥ 1080 ॥ श्रुतभक्तिः पुस्तकानां, लेखनादिककर्मतः । व्याख्याव्याख्यापनैरेको-नविशं स्थानकं भवेत् ॥ 1081 ॥ प्रभावना प्रवचन-विद्यावादनिमित्ततः । शासनस्योन्नतेर्या स्यात् , स्थानं विंशतिसज्ञिकम् ॥ 1082 ॥ एकैकं तीर्थकृन्नाम - कर्मबन्धस्य कारणम् । सर्वैराराधितैरेभि-स्तद् बबन्ध सः संयमी ॥ 1083 ॥ सुरज्येष्ठो महासत्त्वो, ज्ञात्वा पर्यन्तमात्मनः । प्रतिलिख्य क्षमापीठ - मुपाविक्षद्यथाविधि ॥ 1084 ॥ कृत्वा मनसि भावेन, जिनेन्द्रं प्रतिमामिव । असावाराधनां धीरः, स्वयं विहितवानिति ॥ 1085 ॥ अकालविनयाधैर्यो, ज्ञानाचारे स्वरूपिणि । अतिचारः कृतस्तत्र, स्यान्मिथ्यादुष्कृतं मम ॥ 1086 ॥ अष्टधा दर्शनाचारे, भेदैनिःशङ्कितादिभिः । योऽतिचारः कृतस्तत्र, भूयान्मे दुष्कृतं ननु ॥ 1087 ॥ समितिभिः पञ्चभिश्च, गुप्तिभिस्तिमृभिर्वृतम् । पालितं यन्न चारित्रं, तत्र मे दुष्कृतं वृथा ॥ 1088 / / For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि सुव्रतस्वामिचरितम् द्वितीया सगे: ॥ 58 ॥ | ससमो भवः तपसि द्वादशभेदे, बाह्याऽभ्य्न्त्र्भेद्त्ः। योऽतिचारः कृतस्तत्र, मिथ्या मे दुष्कृतं भवेत् ॥ 1089 ॥ निगूहितं बलं यच्च, धर्मानुष्ठानकर्मसु । तमहं भावतो वीर्याचारं निन्दामि सर्वतः ॥ 1090 ॥ त्रसानां स्थावराणाञ्च, या हिंसा प्राणिनां कृता । क्रोधादिभिः कषायैश्च, यदलीकं मयोदितम् ॥ 1091 ॥ यत्क्वापि भूरि चाल्पं च, परद्रविणमाहृतम् । तैरच्यं दिव्यमानुष्यं, यन्मैथुनमकारि च । / 1092 ॥ लोभोद्रेकान्मयाऽकारि, बहुभेदपरिग्रहः । प्रत्यक्षं सर्वसिद्धानां, सर्व निन्दामि तस्त्रिधा । / 1093 ॥ युग्म्म्॥ प्राणिघातो 1 मृषावादो 2,-दत्तादानश्च 3 मैथुनम् 4 / परिग्रह 5 स्तथा, कोपो 6, मानो7 माया ca8 लोभ्क्ः9॥1094 / / रागो 10 द्वेषो 11 रत्यरत्य 12,-भ्याख्याने 13 कलह 14 स्तथा । पैशुन्यं 15 परिवादश्च 16, मायाऽसूनृतमेव च 17 ॥ 1095 ॥ मिथ्यादर्शनशल्यश्च 18, भवसन्ततिकारणम् । अमून्यष्टादशाऽवद्य-स्थानानि व्युत्सृजाम्यहम् ॥ 1096 / / एकेन्द्रियादिका जीवा, ये केचन भवाम्बुधौ । भ्रमता पीडितावैधं, तान् क्षमयामि शुद्धत् । / 1097॥ यच्चक्रे पापशास्त्रादि, तन्निन्दामि समाहितः । शीलं यत्पालितं शुद्धं, तदभिष्टौमि तत्वतः ॥ 1098 ॥ ग्लानानां यत्समाचीण, वैयावृत्यादिकं मया । पविधाऽऽवश्यक शुद्धं, यच्चके तत्स्तवाम्यहम् ॥ 1099 ॥ शरणं मम तीर्थेशाः, सिद्धाश्च शरणं मम । साधवः शरणं सर्वे, धर्मः शरणमाऽऽर्हतः ॥ 1100 ॥ उपधि देहमाहार-मुच्छासेनान्तिमेन च । त्रिविधं व्युत्सृजाम्युच्चै-निर्ममत्वविभूषितः ॥ 1101 ॥ ॥ 58 // For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ye जानन्ति जिनाः सम्य -गपराधान् मया कृतान् । तान् भूरिभावतः सर्वान् , गहेऽहं सिद्धसाक्षिकम् ॥ 1102 / / एष जीवः कियत्पापं, छद्मस्थः स्मरति स्वयम् । यदहं न स्मराम्यत्र, मिथ्यादुष्कृतमस्तु तत् ॥ 1103 / / ऋषभादिजिनेन्द्राणां, शाश्वतानां पुरस्सरम् । प्राकृतं दुष्कृतं सर्व, निन्दामि व्युत्सृजामि च ॥ 1104 ॥ शुभध्यानपरो मृत्वा, नमस्कारपरायणः । राजसाधुर्विपद्याऽभूत, प्राणते त्रिदशेश्वरः ॥ 1105 ॥ विनयोपचारसरसइ - रेतैर्जिनगोत्रनामभिः स्थानः । सुभगं भविष्णु देहो, भेजे सौ प्राणते सौख्यम् ॥ 1106 ॥ अष्टमो मका gaBREARROREORMIRBIRAJBAREJABARASASURESHRESUJEJBARB ARBARHIRBIRAMBIRHABARRIOR इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रतस्वामिचरित्रे महाकाव्ये विनयाङ्के अगडदत्तयुगवाहु-आरामशोभा- कथानक - गर्मितः पञ्चम- षष्ठ - सप्तम - अष्टम-भवव्यावर्णनो नाम द्वितीयः srgH॥ graMthAmaH / / 1645 / / entinentinentaintaintainthindaenereafteenthinentareena Bhendement For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् तृतीया सर्ग: ॥ 59 ॥ तृतीयः srgH। इत्यष्टकं भवानां जगदे, जगदीशितुर्जिनेन्द्रस्य । उद्धृत्य समयजलधे-गुरूपदेशेन ससिसम् ॥ 1 ॥ चके कैश्चन चरितं भवत्रयो जिनवरस्य सङ्क्षिप्तम् । प्रायःसङ्केपरुचिर्भवतितरां जगति भव्यजनः ॥ 2 ॥ इक्ष्वाकुवंशप्रभवा जिनेशा,-द्वाविंशतिः साम्य्ल्ताऽव्स्ण्साः। द्वौतीर्थनाथौ शुभमार्गसार्थों, जातौ चवंशे ह्रिनाम्धेये॥3॥ यस्मिन्वंशे विशुद्धाः, क्षितिपतितिलकाः पालयित्वाऽऽधिपत्यं तप्त्वा तीव्र तपोऽपि, प्रशमपरिणताः केऽप्यगुर्मोक्षसौधम् । केचित्सर्वार्थसिद्धिं त्रिदशवरगृहं, प्राप्य नित्या बभूवुः । तं वन्देऽहं जिनेन्द्रद्वय-जनिरुचिरं, भावतस्तत्त्वबुद्ध्या ॥ 4 ॥ कैटभरिपुबलभद्रौ, यस्मिन्वंशे बभूवतुः सुनरौ । चित्रैश्चरित्रचित्र-वर्या जगद्भित्तिरभ्राजि ॥ 5 ॥ तस्य श्रीहरिवंशस्य, प्रशंसां रचयाम्यहम् । येन मे परमानन्दः, प्रसर्पति मनोऽम्बुजे ॥ 6 ॥ चक्रधरकुले प्रान्त -कुले हीनकुलेऽपि च । उत्पद्यन्ते जिना नैव, किन्तु राजकुले वरे ॥ 7 ॥ ___ इतश्युत्वैप भगवान् , हरिवंशे किलाजनि । तेनैवमस्य वंशस्य, समुत्पत्तिर्निगद्यते ॥ 8 ॥ तथा हि जम्बूद्वीपेऽसिन् , क्षेत्रे दक्षिणभारते । कौशाम्बीनाम नगरी, वत्समण्डलमण्डनम् ॥ 9 ॥ सुमुखो भूपतिस्तत्र, विमुखः परयोषिति । सुमुखस्तेजसां धाम, सुसखः शेमुषीवरः ॥ 10 ॥ KeXXXXXXXXXXX नवमो भवः हरिवंशोत्पनि ॥ 59 ॥ For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः KOXOXOXOXOKeXOXOXOXOXOX वृद्धो यशः पुनानोऽसौ, दिक्षु भ्रमणलम्पटः । दण्डं जग्राह भूभृद्भधः, समुद्रकरमण्डितः ॥ 11 ॥ वज्रपाणिरपूर्वोऽयं, पतिरासीच्चतुर्दिशाम् । अजघन्यः प्रचेतास्तु, कुवेरो उत्तरः किल ॥ 12 ॥ अपरेधुर्वसन्तौं, रतिवल्लभवल्लभे । अचालीद्गन्तुमुद्यान - मसौ रन्तुमना नृपः ॥ 13 ॥ स यान्दन्तावलारूढो, वनमालेति विश्रुताम् । प्रियां वीरकुविन्दस्य, पङ्कजाक्षीमुदक्षत ॥ 14 ॥ पार्वणेन्दुमुखीं पीन-समुन्नतपयोधराम् । मृणालमृदुदोर्लक्ष्मी, पुलिनाभकटीतटीम् ॥ 15 ॥ वामेन पाणिना श्रोण्याः, अंसमानं वरांशुकम् । दक्षिणे ननु विभ्राणा-मुत्तरीयं कुचस्थलात् ॥ 16 ॥ वज्रक्षामोदरी कोक-नदाऽऽताम्रकरोदराम् । तां वीक्ष्य पृथिवीभर्ता, कामाआ विधुरोजनि ॥ 17 ॥ ॥ त्रिमिर्विशेषकम् । / इयं शापेन कस्यापि, दिवो भ्रष्टा सुराङ्गना । किमियं व्यन्तरी कापि, किश्चयं jldevtaa॥18॥ वसन्तलक्ष्मीः किमियं ?, किं रतिः स्मरवर्जिता ? / किं वा हिमाद्रिजा देवी, स्त्रीरत्नं किमु चक्रिणः1 ॥ 19 ॥ एवं ध्यायन् धरापाल -स्तत्रैवाभ्रमयविपम् । सत्पथेषु भ्रमः प्रायः, कन्दर्पाज्ञाविधायिनाम् ॥ 20 ॥ नृपभावं परिज्ञाया-वोचन्मन्त्री कथं विभो! / कमपीवाग्रतो वीक्षा- चक्राणो यासि न क्वचित् ॥ 21 ॥ देव ! प्राप्तं बलं सर्व, विलम्बते कुतोऽमुना ? / रथ्या रथैश्च सम्पूर्णाः, पूरैखि सरिद्वराः ॥ 22 ॥ अमात्यवचसा तेना-कुशेनेव महागजम् । चेतः संस्थाप्य यमुना-वर्त्तमुद्यानमाप सः ॥ 23 ॥ न चूतमञ्जरीपुळे, मनुगुञ्जन्मधुव्रते । नाप्यशोकवने लोल-पल्लवोल्लाससुन्दरे ॥ 24 ॥ हरिवंशोत्पत्ति *-Co -OS For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 60 ॥ नवमो भवः वेल्लद्धकुलखण्डेपि, न वा विचकले कले । नीचांशुकायितदले, न वा कदलिकानने ॥ 25 ॥ न वाऽऽन्दोलनखेलासु, पाशेष्विव मनोभुवः । लभते स्म रतिं राजा, खान्ते इतमनास्तया ॥ 26 ॥ ॥ त्रिभिर्विशेषकम् ॥ अथोचे सुमतिर्मत्री, स्वामिन् ! भावं स्फुटीकुरु । न ते च्छन्नद्विषो मीति-विकारः कोऽपि मान्म्थ्ः॥27॥ किञ्चिद्विहस्य राजोचे, भावं भावज्ञ! हृद्गतम् । ज्ञातवान् क्षणमात्रेण, नाऽसाध्यं सुधियां धिया ॥ 28 ॥ इहायाता मया मागें, लुण्टाकी मनसो मम । कुट्टाकी नीतिमार्गस्य, ददृशे कापि कामिनी ॥ 29 ॥ मच्चेतोऽपहृतं मत्रि-स्तया विस्मेर्नेत्र्या। महामोहकरा जैत्राः, kndo'striimuNgiidRshH||30|| उवाच सचिवो देव', ज्ञाता हि सा मया ननु । वनमालाभिधा वीर-कविन्दस्य परिग्रहः ॥ 31 ॥ एपोऽहं रचयिष्यामि, शीघं तस्याः समागमम् । परं यातु निजावासं, स्वामी सह परिच्छदैः ॥ 32 ॥ इत्युक्तः सचिवेनासा- वारुह्य शिबिकां त्त्ः। जगाम धाम विभ्राणः, पुरस्थां वनमालिकाम् ॥ 33 / / परिव्राजिकामाऽऽत्रेयीं, विचित्रोपायवेदिनीम् । मत्रीशो वनमालायाः, प्रादेषीदथ वेश्मनि ॥ 34 ॥ जटाजूटेनरोचिष्णुः, साध्यात्तद्गृहमन्जसा । तयाऽथ वन्दिता शक्या, पूजनीया हि लिङ्गिनी ॥ 35 / / मुक्ते तयाऽऽसने न्यस्य, पादान्तन्यस्तलोचना । रूप्यघण्टानुसारेण, खरेणेमामवोचत । / 36 ॥ मेघच्छन्नेन्दुलेखेव, विच्छायाऽसि कुतोऽधुना ? / कुतस्ते पाण्डुरौगण्डौ, ग्रीष्मशुष्कदलाकृती? ॥ 37 ॥ जृम्भाव्याजेन चेतष्क, दर्शयन्तीव किं ननु । सर्वमाख्याहि मातेव, पूरयिष्यामि निश्चितम् ॥ 38 ॥ हरिवंशोत्पत्तिः XOXOXOXOXOXOXOXOX // 60 // For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चिरं निःश्वस्य साऽप्यूचे, दुःप्रापार्थ्क्द्र्थिता। किं प्रजल्पामिकियामि', किंवा सेवे भवामि किम् ? / / 39 ॥ करासमीक वाजी च?, क द्विकी क सितच्छदः । क वा शृगालललना?क keshrikishorikaa||40|| गर्ताशूकरिका क्वापि ? कापि मत्तगजेश्वरः । कापि कौविन्दिकी भार्या ?, दुर्लभः कापि वल्लभः ॥ 41 ॥ अप्येषां सम्भवेद्योगः, कथश्चिद्देववल्गनात् । न पुनर्मम दुर्जाते-र्वार्ताभिरपि सङ्गमः ॥ 42 ॥ आत्रेयिकाऽप्यथोवाच, मुखमत्कुटिकान्वितम् । असाध्यं मत्रशक्तः किं म्त्र्त्त्र्विदोम्म्॥43॥ मत्रादाकृष्य मार्तण्ड-मानयामि पुरस्तव । चन्द्रं न्यस्यामि ते पाक-भुवने सपकारवत् ॥ 44 ॥ मत्रादैरावणारूढं, दर्शयामि हरिं तव । सुमुखं भूपतिं पाद-संलीनं करवाणि किम् ॥ 45 ॥ उपश्रुतिमिवोदाम-परं श्रुत्वेति तद्वचः । तोषपोषं दधाराङ्गे, वनमाला समन्मथा ॥ 46 ॥ साऽप्यवोचन्मया गच्छन् , वीक्षितः पथि भूप्तिः। प्रत्यक्ष इव कन्दों, दृशां vishraammnnddpH||47|| तद्दर्शनान्मदीयेऽभू-देहे दाहो मनोभुवः । तदा द्रवीभूतमपि, चन्दनं दहनायते ॥ 48 ॥ ज्वरहृत्तक्षकव्याल-चूडामणिरिवोच्चकैः । सङ्गमो durlabhastasya, sulbhstvtprsaadtH||49|| आत्रेयिकाप्यथाऽवादीत् , कोऽयमर्थः सुदुस्स्क्र्ः। आकर्षामि नृपं मत्रै-रत्रस्थैवाऽधुना सुते । ॥ 50 ॥ महाप्रसादः समभूद्, भगवत्या कृतो मम । गुरूणां क्रमसेवा हि, सफला निष्फला न तु ॥ 51 ॥ वत्से ! kaya''smi संयोगं, तव क्षोणीभुजा सह । अथवा ज्वलनज्वालां, खीकर्व्यस्मि कृतादरा ॥ 52 ॥ प्रतिज्ञामिति कृत्वो-रावास्य वनमालिकाम् । सुसिद्धं भूभुजः कार्य, सा गत्वाऽऽख्यत मत्रिणम् ॥ 53 ॥ | नवमो मका हरिवंशोमनिः भीमु011 For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामिचरितम् ॥ 61 ॥ www.kobatirth.org सावपि तदाख्यायास्स् - श्वासयन्मेदिनीश्वरम् । वार्तयापि प्रियाप्राप्तिः, प्रत्याशा हि प्रियङ्करा ॥ 54 ॥ आत्रेय्यपि पुनः प्रात-र्गत्वोचे वनमालिकाम् । त्वत्प्रेमाभिमुखचक्रे, सुमुखः कार्मणैर्मया ॥ 55 ॥ मुच खेदं समुत्तिष्ठ गच्छाऽय नृपमन्दिरम् । चिरं रमख राज्ञा च विषयैर्विषयागतैः ॥ 56 ॥ मालेव वनमाले ! त्वं, प्रियकण्ठावलम्बिनी । उदारगुणराजिष्णु- र्मुदं देहि मनखिनाम् । / 57 ॥ यन्निन्द्याऽन्वयजाताऽपि, लप्स्यसे पृथिवीश्वरम् । तत्प्राक्तनतपः स्फूर्जत् - प्रभावो हि निरर्गलः ॥ 58 ॥ वनमाला तया साक-मगमन्नृपमन्दिरम् । अवरोधे व्यधादेष, सुप्रापं पुण्यतोऽखिलम् ॥ 59 ॥ कदाचित्केलिवापीषु, सखीष्विव महोदधेः । कदाचित्केलिशैलेषु, मूलेष्विव मनोभुवः ॥ 60 ॥ कदाचिदुद्यानगतः, सानुरागस्तया सह । चिक्रीड विविधैः क्रीडा-चक्रेः स्वामित्वमीदृशम् ॥ 61 ॥ युग्मम् ॥ वर्ष दिनभित्र क्ष्मापः, प्रहरं च मुहूर्त्तवत् । साकं क्रीडस्तया मेने, मानिनीमानमर्द्दनः ॥ 62 ॥ इतो वीरकुविन्दोस्पि, वियुक्तो वनमालया । अमन्यत गृहं शून्यं, गृहिणी गृहमुच्यते ॥ 63 ॥ उन्मत्त इव वातूल - चत्वरे चत्वरे भ्रमन् । जगौ रुरोद करुणं, वनमालेति संलपन् ॥ 64 ॥ क गतासि प्रिये ! मुक्त्वा, मामिह प्रेममन्थरम् । त्वां विना नगरं शून्य - मरण्यमिव भाति मे । / 65 ॥ भूताविष्ट इव क्षोण्यां, पपाताऽयं पदे पदे । वनमाले ! कथं पद्भ्यां ताडयसीति चक्रवत् ॥ 67 ॥ इम्याः ! सभ्याः ! मम न्यायं, दापयन्तु द्याप्राः। मामकीना सरोजाक्षी, हृता केनाऽप्यनीतितः ॥ 68 ॥ दुःखमन्यस्य कस्यापि, माऽभूत् कान्तावियोगजम् । एतस्य परिपाको हि, सम्यग् ज्ञातो मया यतः ॥ 69 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir तृतीयः सर्गः नवमो भवः हरिवंशोत्पत्तिः ॥ 61 ॥ Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ******* www.kobatirth.org शीर्णजीर्णाऽम्बरधरो, धूलीधूसरमूर्द्धजः । स्थूलरोमा लुठत्केशः, क्षुधाक्षामोदरो ज्वरी ॥ 70 ॥ उत्तालैः प्रसरत्तालै- बलैस्तुमुलमालिभिः । आवृतो वनमालेति, जल्पको नगरेऽभ्रमत् ॥ 71 ॥ युग्मम् ॥ रूपलुब्धेन शक्रेणास् - पहृता वनमालिका । अथवा बलभद्रेणाऽपहृता नामविभ्रमात् ॥ 72 ॥ इति प्रविलपन्पुर्यां चत्वरे चत्वरेऽनिशम् । स कालमतिचक्राम वराको रङ्कत्रद्धमन् ॥ 73 ॥ अनेकः खिगकैर्डिम्भै-र्वराकैश्व परावृतः । कुविन्दको भ्रमन्नाऽऽप, कदाचिद्राजमन्दिरम् ॥ 74 ॥ केलीकिलेन निखिल - राजलोकेन कौतुकात् । पैशाचकीभिर्निर्माल्य-मालिकाभिरवेश्यत ॥ 75 ॥ युग्मम् ॥ अनुगस्तस्य लोकाना - मुत्तालं तालिकार्व्ः। उल्लासतरां हास्य नाट्यनान्दीसहोदरः ॥ 76 ॥ किमेतदिति जिज्ञासुः सहितो वनमालया । निजवेश्माऽङ्गणं प्राप, सुमुखस्तन्मुखेक्षणः ॥ 77 ॥ धूलिभिस्तप्यमानश्च हस्यमानं पदे पदे । निर्माल्यैर्वेष्ट्यमानश्च खेद्यमानं विटैर्नरैः ॥ 78 ॥ हा ! पर्वेन्दुमुखि ! स्मेर लोचने । लोकलोभने ! / हा ! मत्प्राणमहारत्न - रक्षारल करण्डके ! ॥ 79 ॥ वनमाले ! वनमाले ! एवंरूपप्रलापिनम् । दृष्ट्वा नरेन्द्रदेव्यौ नु, बिभरांचक्रतुः खिदम् ॥ 80 ॥ युग्मम् ॥ स्वयं गतदयं कर्म्म, हा! हाऽस्माभिर्विनिर्मितम् । यदसौ पातितो दुःखे, निरागा अपि रागतः ॥ 81 ॥ अस्मत्तो हन्त ! पापिभ्यः, कोऽपि पापी न विद्यते । सीमन्तकादपि गुरु-र्न परो नारकालयः ॥ 82 ॥ दुःशीला वयमेव स्मः, सुशीलजनगर्हिताः । जीवन्मृतः कृतो यस्मादेष वेषविडम्बितः ॥ 83 ॥ विषयग्रहाम्पट्ये, क विवेकः प्र्स्र्प्ति। मन्दिरे तु दरिद्रस्य, प्रदीपो दीप्यते kiyat ? ॥ 84 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir navamo bhavaH harivaMzotpattiH Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः सर्गः श्रीमुनिमुव्रतस्वामि चरितम् ॥ 62 ॥ नवमो नमः धन्यास्त एव निर्ग्रन्था, यैर्जिता विषयग्रहाः । तेभ्यो नोऽस्तु नमस्कारः, सर्वपापप्रणाशनः ॥ 85 ॥ निन्दतोरेवमात्मानं, विन्दतोस्तत्त्वभावनाम् । चिन्वतोः समतां नूनं, जयतोरान्तरं मनः ॥ 86 ॥ इतस्तयोः पपाताऽऽशु, खाद्विद्युच्छीर्षयोः क्षणात् । प्राणानपजहाराऽपि, सापायं किल जीवितम् । / 87 ॥ मिथः प्रेमपरिणामा-च्छुभध्यानवृतौ मृतौ । हरिवर्षे समुत्पनी, वर्षे युगलधम्मिणौ । / 88 ॥ हरिश्च हरिणी चेति, पितृभ्यां करितान्वयौ । प्राक्तनभववत्काल-मवियुक्तौ व्यतीयतुः । / 89 ॥ दशधा कल्पवृक्षाणां, फलैः सम्पादितेहितौ । तस्थतुः सुखनिर्मग्री, परमानन्दभागिनौ ॥ 90 ॥ नृपालवनामालाभ्यां, गताभ्यां परतो भवे । चक्रे वीरकुविन्देन, बहु बालभवं तपः । / 91 ॥ (तथाहि-) अवासा वनवासी च, ध्यानी मौनपरायणः । अयाचितपयःपायी, त्रिःसप्तक्षालितानभुक् ॥ 92 ॥ कालक्रमेण मृत्वाऽसौ, सुरः किल्बिषिकस्ततः । सौधर्मे देवलोकेऽभू-दीहगल्पतपः फलम् ॥13॥युग्म्म्॥ अन्तर्मुहूर्तसञ्जाता - 'वधिज्ञानमनोहरः । तौ पूर्वजन्म चाद्राक्षी- त्तत्रस्थहरिणीहरी ॥ 94 ॥ भूकुटीभङ्गभीमास्यः, कोपाटोपारुणेक्षणः । हरिवर्ष जगामाऽथ, संहाराय हरीयितः । / 95 ॥ अथ दध्यौ सुरश्चित्त, इमौ क्षेत्रानुभावतः । मृत्वा सुरनिकायेषु, पूर्णाऽऽयुष्कौ भविष्यतः ॥ 96 ॥ अन्यत्र क्षेत्रे मोक्ष्यामि, पूर्वजन्ममहारिपू । भवतो भवनिर्मग्नी, दुर्गतीनां निवन्धनम् । / 97 ॥ इति निश्चित्य स सुरः, कल्पद्रुमफलैः समम् । चम्पानगर्यामानैषीद्, भरतेऽस्मिनुभावपि ॥ 98 ॥ तदानीं तत्र पुर्याञ्च, bhuumaanikssvaakuvNshjH| चन्द्रकीर्तिर्महीपालो, निप्पुत्रः pshctaanggtH॥ 99 // हरिवंशोत्पत्तिः ॥ 62 ॥ For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 104 // 105 // tato राज्यार्हमपरं नरं प्रकृतयस्ततः । सदर्थमिव वागीशाः, प्रावर्त्तत निरीक्षितुम् ॥ 100 ॥ देवो देवविभूत्याऽथ, जनान्विस्मापयन्नलम् । एवमूचे प्रभापुञ्ज - पूर्णाकाशमवस्थितः ॥ 101 ॥ अहो ! शृणुत निःशेषा !, मद्वचो राज्यचिन्तकाः । / निरङ्गजो मृतो राजा, तत एष नृपोऽस्तु वः ॥ 102 ॥ युष्मत्पुण्यैरिवागण्यैः, प्रणुन्नोऽहं सुराऽऽलयात् । हरिवर्षादिदं क्षेत्र - मगमं स्वर्गवच्छ्रिया ॥ 103 ॥ तत्राऽद्राक्षं हरिं नाम, राज्याहं युग्मरूपिणम् । निःसमानशुभोदर्क - शुचिकर्मपरिवृतम् ॥ उत्क्षिप्य युगपत्तस्मा - दुभाविह समानयम् । नरो हरिर्वधूश्वास्य, हरिणीति विचिन्त्यताम् ॥ आनीताश्च मया भोज्ये, दशधा कल्पपादपाः । भवत्क्षेत्रभवं भोज्य- मेताभ्यां न हि रोचते ॥ शङ्खश्रीवत्सकुलिशाऽङ्कुशनौमत्स्यलाञ्छनः । छत्राकारशिरो रम्य - ऊर्णारोमसखाननः । / राजहंसगतिः स्मेर - पद्मनेत्रः प्रियंवदः । तदय वो भवत्वद्य, महीपालो महाबलः । / 108 / / युग्मम् ॥ पशुपक्षिभवं मांस, kalpadrumaphalAvi''lam / मद्यश्च देय आहार, एतयोर्युग्मरूपिणोः ॥ 109 ॥ एवमस्त्विति तेऽप्युक्त्वा, तं प्रणम्य सुधाभुजम् । रथे मिथुनमारोप्य, राजवेश्म समानयत् ॥ 110 ॥ तस्मिन्नेवाह्नि चाऽह्वाय, ततो राजमहत्तराः । अभ्यषिञ्चन्नवं राज्ये, मङ्गलोद्वारपूर्वकम् ॥ ह्रखमायुःस्थितेश्चक्रे, तयोत्रिदशशक्तितः । धनुः शतश्च तुङ्गत्वे, प्रीतोऽगात्रिदशालये ॥ तीर्थे शीतलनाथस्य, राजा हरिरजायत । ततःप्रभृति तन्नाम्ना, हरिवंशः प्रशस्यते ॥ स्वीचकार हरी राजा, महीं सागरमेखलाम् । उपयेमे सुता राज्ञां, राज्यश्रिय इवापराः ॥ 111 ॥ 112 ॥ 113 // 114 // For Private and Personal Use Only 106 // 107 / / Acharya Shri Kailassagarsuri Gyanmandir -oxoxoxoxoxoxoxoxoxoxo navamo mavaH harivaMzala Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः श्रीमुनिसुव्रतस्वामिचरितम् सर्ग: नवमो भक कियत्यपि गते काले, तयोरजनि न्न्द्न्ः। पृथ्वीपतिरिति ख्यातः, पृथ्वीव vipulaashyH॥115|| विपेदे प्रियया सार्क, हरिरर्जितपातकः । अलब्ध दुर्गतिमपि, दत्तामिव सुधाभुजा । / 116 ॥ तयोः पृथ्वीपतिः सूनुः, पृथ्वीपतिरजायत । स शशास महीमेक-नगरीमिव लीलया ॥ 117 ॥ महागिरिःसुतस्तस्य, नाम्ना जित्म्हागिरिः। गिरिस्थिरः स्मराऽऽवेशा'-विवशो वशिनां mtH॥118 ॥ sute himagirau राज्यं, क्रमान्यस्य कृत्व्र्त्ः|mhaagirimhiisho'pi, तपस्तत्त्वा शिवं ययौ ॥ 119 ॥ ततो हिमगिरीराजा, राज्ये वमुगिरि सुतम् । अभिषिच्य प्रवव्राज, वव्राजाऽप्यपुनर्भवम् । / 120 ॥ राज्ये सुतं गिरिंन्यस्य, ततो व्सुगिरीनृप्ः। आत्मनाऽऽदाय साधुत्वं, क्षीणकर्मा यया शिवम् । / 121 ॥ राज्ये मित्रगिरि न्यस्य, नन्दनं गिरिरप्यथ । उपादत्त परिव्रज्यां, लेभे च त्रिदिवश्रियम् ॥ 122 ॥ असङ्ख्याताः क्रमेणैवं, हरिवंशे महीश्वराः । ययुः केचन निर्वाणं, दिवं केचन भेजिरे ॥ 123 ॥ इतश्च भरते पुत्र-पवित्रे सच्चरित्रतः । समस्ति मगधो देश, आदेशः सर्वसम्पदाम् ॥ 124 ॥ यत्रार्हज्जैत्रवादित्र-ध्वानप्रतिहता इव । सहसैव विलीयन्ते, विरुद्धार्थगिरोङ्गिनाम् ॥ 125 ॥ तत्र भाति समस्तश्री-गृहं राजगृहं पुरम् । सतेजसा सुवृत्तानां, यन्मुक्तानां महाकरः ॥ 126 ॥ बालिका अपि खेलन्ति, यत्राहद्गुणगुम्फितैः । नवच्छन्दोमनोहारि-रासकैः राजवर्मनि ॥ 127 ॥ प्रियंवदः सदाक्षिण्यः, स्थैर्य्गाम्भीर्य्व्न्धुर्ः। यत्र लोकः कलङ्केन, विकलः सकलः श्रिया ॥ 128 ॥ मित्रो नीतिसरोजिन्याः, सुमित्रो हरिवंशभूः । सुमित्रोभूपतिस्तत्रा-'मित्रश्रीग्रहणाग्रणीः ॥ 129 ॥ हरिवंशोत्पणि ॥ 63 ॥ For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 130 // 131 // 132 // 133 // हरिवंशश्रियो नेता, विनेता प्रवलद्विषाम् । स्तोता वंशं मुनीन्दुना मुन्नेता विजयश्रियः ॥ देवी पद्मावती तस्य, पद्मा पद्मापतेरिव । अहार्यशीलाऽलङ्कार- शालिनी गुणमालिनी ॥ आत्मानं गृहिणीवन्तं, मेने राजा तथैव सः । बहुष्वपि वधूषूचैः, रोहिण्येव निशाकरः ॥ गुणैस्तस्या जगद्वयापि नभस्तारागणैरिव । चूर्णवासैरिव क्षिप्तैः स मोदैरधिवासितः ॥ भुञ्जानः पञ्चधा भोगां स्तया सह महीश्वरः । न विवेद गतं कालं शच्येव घनवाहनः ॥ 134 ॥ इतश्च प्राणते कल्पे - ष्नल्पसौख्यवशंवदः । सुरज्येष्ठसुरः श्रेष्ठ - मायुर्निजमपूरयत् । / 135 / / श्रवणस्ये विधौ च्युत्वा, राकायां श्रावणस्य सः । अवाततार तत्कुक्षौ, सिप्रायां स्वातिबिन्दुवत् ॥ 136 ॥ तदवतारयामिन्याम्, सुखसुप्ता महासती । वीक्षाश्वके क्रमादेतान् महास्वमांश्चतुर्दश । / 137 ॥ गजो वृषो मृगाधीशो, -'भिषेको दाम चन्द्रमाः । दिननाथो ध्वजः कुम्भः, पद्मंरम्य सरोऽम्बुधिः ॥ 138 ॥ विमानं रत सन्तानो, निर्धूमश्च विभावसुः । अमूंश्चतुर्दशस्वमान् दृष्ट्वा देवी व्यबुध्यत ॥ इतस्तत्र समागत्य, सर्वेऽपि त्रिदिवेश्वराः । चलत्कुण्डलमाणिक्य - रचितेन्द्रधनुःशताः ॥ किरीटस्पृष्टभूपीठा, नेत्रैर्नीलोत्पलैरिव । पद्मावतीं समभ्यर्च्य पेठुस्स्तवनमीदृशम् ॥ प्रथमा विश्वरामाणाम्, विद्यानामिव मातृकाः । जगन्माताऽसि वन्द्यासि, जगन्नायकजन्मना ॥ समीपवर्त्ति सत्तीर्थ-मदेहदहनं तपः । अस्त्रानं वपुषः शौचं मातस्ते kramasevanam ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 139 // yugmam / / 140 // 141 // 142 // 143 // Loxxxxxx navamo bhavaH jina pavanas Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वतीया श्रीमुनि मुबतखामिचरितम् ॥ 64 ॥ पद्मावतीमिति स्तुत्वा, द्वीपे नन्दीश्वराभिधे । कृत्वा महोत्सवं स्थानं, स्खं स्वमीयुः सुरोत्तमाः ॥ 14 ॥ खमान्तादपि जाग्रत्या, पद्मावत्या महीपतिम् । कथयामासिरे सर्वे, स्वमा दृष्टा अमी प्रगे ॥ 145 ॥ ऋजुना मनसा स्खमान् , विचार्य क्स्सोन्निनाय्क्ः। आचक्षाविति ते देवि!, सुतरत्नं भविष्यति ॥ 146 ॥ विशेषतस्त्वमीषान्तु, फलं ज्ञातुं धराधिपः । वेत्रिणाजूहवत्सर्वान् , खमशास्त्रविशारदान् । / 147 ॥ पार्वणेन्दुवदानन्द-सम्पादनकृतोद्यमाः । त्वक्साररोचनापुण्ड्रा, आययुः स्वमपाठकाः ॥ 148 / / आर्यवेदोद्भवान्मन्त्रानुत्कीर्योद्दामया गिरा । उपाविक्षनासनेषु, मराला मानसेष्विव । / 149 ॥ आसयामास भूपालो, जायां जवनिकान्तरे । अथैषा न्यगदत्वमा-नाप्यतत्वयुजा गिरा ॥ 150 ॥ अथ तेषां वरोऽवादीत् , खमशास्त्रमहोदधिः । दर्शयन् हृदयानन्द -ममान्तं दशनांशुना । / 151 ॥ स्वमा द्वासप्तती राजन् !, स्वमशास्त्रविदो विदुः। तन्मध्यात्रिंशदुत्कृष्टा, ज्योतिष्केषु ग्रहा इव ॥ 152 ॥ तन्मध्यात प्रवरा राजन् !, वाञ्छितार्थसमर्थकाः । चतुर्दशमहास्वमाः, कीर्तिताः सर्ववेदिभिः ॥ 153 ॥ अर्हतां चक्रिणां माता, महास्वमांश्चतुर्दश । हरेर्माता तथा सप्त, चतुरः सीरिणोऽपि च । / 154 / / अमीषां पृथिवीपाल! शृणु व्याख्यां मनोहराम् । यस्याः श्रवणमात्रेण, सम्पद्यन्ते मुदोङ्गिनाम् ॥ 15 ॥ करीश्वराद्दानशौण्डो, धुर्यो धर्मरथे वृषात् । सिंहात्कर्मेभनिर्भेदी, राज्यभागभिषेकतः ॥ 156 ॥ दाम्नः saurabhavA~lloke, शशिनः शैत्यदृशाम् । सूर्यात्तमोपहो विश्व-मूर्धन्यो ध्वजदर्शनात् ॥ 157 ॥ पूर्णकुम्भात् गुणैः पूर्णः, सरसः कमलालयः । अम्भोधेधृतगाम्भीर्यो, विमानात्रिदशालयः ॥ 158 ॥ ॥ 64 // For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 163 // 164 // रत्नादनल्पतेजस्कः पावकाल्लोकपावकः । एवं मन्ये महीपेन्द्रो !, भाविनस्तनुजन्मनः ॥ 159 ॥ इति सुखमसामर्थ्यात्तव सूनुर्भविष्यति । सुरासुरशिरःश्रेणि- वेणीसम्मार्जितक्रमः ॥ 160 ॥ ॥ पञ्चभिः कुलकम् ॥ परितुष्टोऽथ भूनाथ - स्तद्वचःश्रवणाद् भृशम् । ददौ ग्रामाकराद्युच्चै - वसोऽलङ्करणानि च ॥ 161 ॥ वस्त्रालङ्करणैरेते, कल्पद्रुमदलैरिव । राजमाना ययुर्गेहं श्रिया श्रीदविडम्बकाः ॥ 162 ॥ देवानुभावसम्पूर्ण - मनोरथतया भृशम् । मुदिताया सुखेनैव, गर्भस्तस्या व्यवर्धत ॥ सार्द्धाष्टमदिने मास - नवके गतवत्यथ । ज्येष्ठमाससिताष्टम्यां श्रवणस्ये निशाकरे ॥ ग्रहेषूच्चस्थितेषूच्चै - स्तजन्मौको दिदृक्षया । कूर्माङ्कं श्यामलच्छायं, विंशमर्हन्तमाऽऽत्मजम् ॥ 165 ॥ प्रभाप्राग्भाररोचिष्णुं, जात्यरत्नमिवाऽमलम् । पद्यावती प्रसूते स्म, मरुदेवेय नाभिजम् ॥ 166 ॥ ॥ त्रिभिर्विशेषकम् ॥ अनुकूला ववुर्वाता - स्तजन्मसुखिता इव । सुप्रसन्ना दिशोऽभूवन् कृतकृत्या प्रजा इव । / 167 / / अरिष्टानि क्षयं जग्मुः, शुभात्मकमभूञ्जगत् । नारकाणामपि सुख - माकस्मिकमजायत ॥ 168 ॥ दिकुमार्यो विदित्वाऽथ, तज्जन्माऽऽसनकम्पतः । अधोलोकात् समाजम्मु-रष्टौ देव्यः ससम्भ्रमम् ॥ 169 ॥ ( ताश्चेमा : - ) भोगङ्करा भोगवती, सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा व पुष्पमाला त्वनिन्दिता ॥ 170 ॥ For Private and Personal Use Only navamo bhaka jikjanma Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि-X चरितम् सः भक्तितो विशमर्हन्त-मम्बाश्च त्रिजगत्पतेः । अनुप्रदक्षिणीकृत्य, नत्वा भक्त्येत्थमूचिरे ॥ 171 ॥ तृतीय: समुद्दयोतितभुवने !, जगन्नाथैकजन्मना । जगद्वन्द्यगुणागारे !, जगन्मातर्नमोऽस्तु ते ॥ 172 ॥ अधोलोकनिवासिन्यो, वयमष्टौ यशखिनि! / तीर्थकृजन्ममहिमा-'ऽकर्तुकामा इहाऽऽगताः । / 173 ॥ x अस्मत्तस्तन्न भेतव्य- मुक्त्वा पूर्वोत्तरस्थिताः । प्रामुखं सूतिकौकस्ता-चक्रुः स्तम्भसहस्रभाक् । / 174 ॥ 1 अभितः सूतिकाधाम, ततः संवर्तवायुना । तृणकण्टककाष्ठाद्य-मायोजनमपाहरन् ॥ 175 ॥ अथ संहृत्य पवन, प्रणम्य जिननायकम् । आसन्नासनमासीना गायन्ति स्म यथाविधि ॥ 176 ॥ नक्मो मक सुव्र्न्नाद्रिकृतावासा-स्त्द्व्दास्न्क्म्प्त्ः। ऊर्ध्वलोकात् समाजग्मु-रष्टौ देव्यस्तथाऽपराः ॥ 177 ॥ मेघा मेघङ्करावती, सुमेघा मेघमालिनी । तोयधारा विचित्राच, वारिषेणा बलाहिका ॥ 178 ॥ दिकुमारीविकृत्य जलदं कृत्वा, प्रशान्तरजसं महीम् । विधाय पुष्पवृष्टिञ्च, सा गायन्त्यवतस्थिरे ॥ 179 ॥ कृतोत्सवा पौरस्त्यरुचकादष्टी, पूर्वस्या आगता दिशः । हस्तस्थदर्पणा देव्यो, जगुस्तत्राऽहेतो गुणान् । / 180 ॥ ताश्च नन्दोत्तरा नन्दा, सुनन्दा नन्दवर्द्धिनी । विजया वैजयन्ती च, जयन्ती चाऽपराजिता ॥ 181 ॥ अपाच्यरुचकाद्रिस्था, दक्षिणस्या दिशोऽपराः । अष्टावेत्य खदिग्भागे, गायन् भृङ्गारपाणयः ॥ 182 ॥ 65 ॥ (ताश्चमाः-) समाहारा सुप्रदत्ता, सुप्रवद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ॥ 18 ॥ For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nakmo भवः KOKOXOXOXOXOXOXOXOXOXOK ततस्तस्य गिरेरेव, प्रहृष्टा वारुणीदिशः । संस्थानं तत्र देव्योष्टौ, च्क्रुर्व्य्ज्ञ्पान्न्य्ः॥184 ॥ (ताश्चेमा:-) इलादेवी सुरादेवी, पृथिवी पद्मवत्यथ । एकनासा नवमिका, भद्राऽशोके ति नामतः ॥ 185 ॥ एवमुत्तरदिग्भागा-दपि रुचकवर्तिनः । समेत्याष्टौ स्थितिं चक्रु-स्तत्र चामरपाणयः ॥ 186 ॥ (ताश्चेमाः-) अलम्बुसा मिश्रकेशी, पुण्डरीका च वारुणी । हासा सर्वप्रभा चैव, श्री ही इत्य्भिधान्त्ः॥187॥ चतस्रो विदिग्रुचकात् , सदीपा दिक्कुमारिकाः। चित्रा चित्रकनका सु-तारा सौत्रामणी तथा ॥ 188 ॥ प्रणिपत्य जगनाथं, जगन्नाथस्य मातरम् । ईशान्यादिविदिक्संस्था, बभूवुर्दीपपाणयः । / 189 ॥ देव्योऽन्या मध्यरुचका-चतस्रः स्मुप्स्थिताः। रूपा रूपाम्बिका चापि, सुरूपा रूपकावती ॥ 19 ॥ ताश्चतुरङ्गुलीवर्ज, नालं छित्त्वा भुवोज्तरे । क्षिप्त्वा रत्नमयं तत्र, दूर्वापीठं विचक्रिरे । / 191 ॥ विहाय पश्चिमा जन्म- गृहादिक्षु तिसृष्वपि । रम्भागृहाणि हृद्यानि, देव्यस्ताश्च विचक्रिरे । / 192 ॥ तेषां मध्ये चतुःशालं, विशालं जिनचित्तवत् । प्रत्येकं रचयामासुः, सिंहासनविकखरम् ॥ 193 ॥ दाक्षिणात्ये चतुःशाले, नीत्वोभौ विनिवेश्य च । सिंहासने सुतैलेना-'भ्यानञ्जुर्मृदुमर्दनम् । / 194 / / * जनन्या सममभ्यङ्गय, शीघ्रमुद्वत्यै च प्रभुम् । निन्यिरे निभृतं देव्यः, पौरस्त्यकदलीगृहे । / 195 ॥ तत्र गन्धाम्बुभिः पुष्पा-म्बुभिः शुद्धाम्बुभिस्तथा । द्वावपि स्वपयित्वाऽथ, भूषयन्ति विभूषणैः ॥ 19 ॥ दिकुमारीकृतोत्सव: For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः श्रीमुनिसुव्रतस्वामि चरितम् नमो भवः नीत्वोत्तरस्या रम्भायाः, सदने हरिचन्दनैः । प्रज्वाल्याणिना वहि, ताश्च भूति विचक्रिरे ॥ 197 ॥ रक्षाबन्धं व्यधुस्ताश्च, जननीखामिनोः करे । रक्षा दुरितभिद्रेखां, लभते सर्ववस्तुषु ॥ 198 ॥ पर्वतायुर्भवेत्युच्चै-रुत्वा कर्णान्तिके विभोः । अवादयंस्ततो रत्न-पाषाणौ कांस्यतालवत् ॥ 199 ॥ सूतिकाधामतो निन्यु-र्जननीं जिनमप्यथ । षट्पञ्चाशद्दिकुमार्य-स्ता गायन्त्योऽवतस्थिरे ॥ 200 ॥ / (इतश्च-) सौधर्मे प्रथमे कल्पे, कल्पेशोऽनल्पवैभवः । अनेकदेवकोटीनां, कोटीभिः परिवारितः ॥ 201 ॥ / गीयमानगुणग्रामो, गान्धर्वैः कोम्ल्ख्रैः। स्तूयमानयशाश्चारु-घरणैः काव्यपतिभिः । / 202 ॥ दोधूयमानचमरो, देवनारीभिरादरात् । यावदाऽऽस्ते हरिस्ताव-दासनं कम्पमासदत् ॥ 203 ॥ ॥ त्रिभिर्विशेषकम् ॥ तत्प्रकम्पादसौ रुष्ट - स्ताम्रीकुर्वन् दृशोर्युगम् । अन्तर्बलत्कोपबति-ज्वालाः प्रकटयनिव ॥ 204 ॥ वक्रीकुर्वन् ध्रुवोर्युग्मं, कोदण्डमिव भीषणम् । ज्वलन् ज्वालाकुलं पाणी, वजं वज्रधरोधरत् । / 205 ॥ तत्कोपाटोपमुद्वीक्ष्य, नम्रमौलिः कृताञ्जलिः । प्राचीनबर्हिषं प्रोचे, नैगमेषी चम्पतिः ॥ 206 ॥ कथङ्कारं विभो! कोपो, मयि सत्यपि तन्यते । शृणु वाऽऽसनकम्पस्य, कारणं श्रोत्रपारणम् ॥ 207 ॥ द्वीपाये जम्बूद्वीपेऽस्मिन्, वर्षे द्क्स्सिन्न्भार्ते। पुरे राजगृहे रम्ये, shriisumitrmhiiptiH||208|| पद्मावत्या महादेच्या, अद्यैव जगतांपतिः । विंशस्तीर्थक्करो जातः, समस्तजनपावनः ॥ 209 ॥ तेनाऽऽसनप्रकम्पोऽयं, तीर्थजन्मसूचकः । दिव्यसौख्यप्रमत्तानां, कथं वो बोधिरन्यथा । / 210 ॥ सकेन्द्राऽऽन kamma ra For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImu0 12 X-X-BY-G www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुत्वेदं त्रिदशाधीश - स्तस्मिन् दुश्चिन्तिते निजे । मिथ्यादुष्कृतमवद - भिन्दन्नात्मप्रमादिताम् ॥ 211 ॥ अथोत्थायास्स्सनादिन्द्रः सप्ताऽष्टौ च पदान्यदात् । सम्मुखं जिननाथस्य, ततः स्तोतुं प्रचक्रमे ॥ 212 ॥ सम्पूर्णस्त्वं त्रिभिर्ज्ञानैः, गर्भवासादपि प्रभो ! / अतोऽपि यो गुणोच्छ्रायः, स भवेत्कस्य गोचरः 1 ॥ 213 ॥ एवं जिनस्तुतिं कृत्वा, सेनान्यं हरिणाननम् । आदिदेशेति सुत्रामा, गिरा धीरप्रशान्तया ॥ 214 ॥ जम्बूद्वीपे राजगृहे, श्रीसुमित्रस्य भूपतेः । विंशस्तीर्थङ्करः पद्मावत्या अजनि साम्प्रतम् ॥ 215 ॥ कर्तु तस्य जन्मना - माह्वयन्तां दिवौकसः । कल्याणकोत्सवविधेरधिकारो यतोऽस्ति नः ॥ 216 ॥ अवादयदसौ घण्टां परिमण्डलयोजनाम् । सुघोषां तन्निनादेन, घोषः सर्वास्वजायत । / 217 ॥ द्वात्रिंशतिविमानानां, घण्टालक्षेष्वथ स्वनः । समकालं समुत्तस्ये, शब्दाऽद्वैतमभूत्तदा ॥ 298 ॥ सम्भ्रान्तान् रणनैस्तासां दृष्ट्वा तानिति सोऽवदत् । जन्मस्त्रात्रे जिनेन्द्रस्य, सहेन्द्रेण प्रसर्पताम् ॥ 219 ॥ केऽपि शक्राज्ञया चेलुः, केचिद्भक्त्या जिनं प्रति । विचित्र वाहनाऽऽरूढा - स्त्रिदशाः शक्रसन्निधौ ॥ 220 ॥ पालको सदीशेना-स्स्भियोगिकशिरोमणिः । आदिष्टो विदधे वेगा - द्विमानं बहुमानतः ॥ 229 ॥ भुजैरिव ध्वजैर्नृत्य - च्छत्रैर्हस दिवोज्वलैः । वीक्षमाणं यदुत्तुङ्गै - गवाक्षैर्नयनैरिव ॥ 222 ॥ ततः प्रदक्षिणीकृत्य, प्राच्य सोपानवर्त्मना । सन्नाथो विमानं त दारुरोह समं सुरैः ॥ 223 ॥ युग्मम् । / गन्धर्वनाथानी काभ्यां कौतुकास्स्क्षिप्तमानसः । अभि स्वयम्भूरमणं, तेनाञ्चालीत्पुरन्दरः ॥ 224 ॥ हस्तिवाहन ! मागास्त्वं, पुरः सिंहभृतो मम । अश्वसादिनितो याहि, महिषो मम वाहनम् ॥ 225 ॥ For Private and Personal Use Only navamo bhavaH jinajanmotsave zakragamanam Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmicaritam // 67 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्पगामिभितो याहि, न मे तार्क्ष्यः सहिष्यते । मद्विमानं विमानाऽऽग्रैः, किं घट्टसि सुधाशन ! ॥ 226 ॥ इत्थं सौधर्मकल्पस्य, देवानां परिसर्प्यताम् । कोलाहलैर्नभोऽव्यापि, सरिद्धोपैरिवाम्बुधिः ॥ 227 ॥ अथास्स्सातद्वीपान्धी - नतिक्रम्य क्षणादपि । सङ्क्षिपन् सङ्क्षिपन्नुच्चैस्तद्रन्धवत्पुरन्दरः । / 228 ॥ भारते दक्षिणे पुर्यां मघवा समुपागतः । तस्मादुत्तीर्य तीर्थेशं तदम्बाश्चाऽऽनमत्तराम् ॥ 229 ॥ पद्मावति ! प्रभायुक्ते ! जिनकल्पद्रुमप्रदे ! / नमो दत्तजगद्दीपे !, नमश्चिन्तामणिप्रदे ! ॥ 230 ॥ इति पद्मावती स्तुत्वा दवावस्वापिनीं हरिः । प्रतिरूपं प्रभोर्मुक्त्वा, चलितोऽभि सुराचलम् ॥231॥ वज्रं छत्रं जिनं विभ्र - च्चामरे च पृथक् पृथक् । इतीन्द्रः पञ्चरूपोऽभून्मार्गे मेरुं प्रति व्रजन् ॥ 232 ॥ ततो देवाङ्गनादेव - कोटिलक्षसमन्वितः । पूरयन्गगनं तूर्य घोषैईर्षमयैरिव ॥ 233 ॥ निमेषार्द्धेन गत्वासौ, सुवर्णाऽचलचूलिकाम् । अतिपाण्डुकम्बलायां, शिलायां प्राङ्मुखः स्थितः ॥ 234 ॥ एवमीशानकल्पेशः, सनत्कुमारसञ्ज्ञिकः । माहेन्द्रो ब्रह्मलोकेशो, लान्तकस्त्रिदशाधिपः ॥ 235॥ शुक्रशक्रः सहस्रार, आनत - प्राणतेश्वरः । आरणाऽच्युतराजोऽपि दशेत्थं कल्पवासवाः ॥ 236 ॥ श्रेणिद्वयनिकायेषु, दशसुभयतः क्रमात् । अमी विंशतिरिन्द्राः स्यु- भवनानामधीश्वराः ॥ 237 ॥ पुर्याञ्चमरचञ्चायाञ्चमरेन्द्रो बलिस्तथा । धरणेन्द्रो भूतानन्दो, हरिकान्तहरिस्सहौ ॥238 ॥ वेणुदेवो वेणुदारी, त्वग्निशिखाऽसिमाणवौ । वेलम्थ - प्रभञ्जनाख्यौ, सुघोषो भुवनेश्वरः ॥ 239 ॥ महाघोषो जलकान्तो, जलप्रभ इति स्मृतः । पूर्णोऽवशिष्टशक्रश्च त्वमितामितवाहनौ ॥ 240 ॥ For Private and Personal Use Only xaxaxaxax-XXXX-XX(r) तृतीयः सर्गः नवमो भवः चतुःषष्टिसुरेन्द्रागमनम् ॥ 67 ॥ Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः एवञ्च व्यन्तरश्रेण्यो-दक्षिणोत्तरसङ्घयोः । अष्टावष्टनिकायाः स्यु -स्तेष्विन्द्राः पोडश क्रमात् ॥ 24 / / कालशको म्हाकाल्ः,सुरूप्ःप्र्तिरूप्क्ः। पूर्णभद्रो माणिभद्रो भीमो यक्षगणेश्वरः ॥ 242 ॥ महाभीमः किन्नरश्च, किम्पुरुषस्ततः परम् । तथा सत्पुरुषमहापुरुषो वासवाविमौ ॥ 243 ॥ अतिकाय-महाकायौ, महोरगप्रभाविमौ । gItaratigI'tayazA, गन्धर्वाणामधीश्वरौ ॥ 244 ॥ तद्वदाप्रज्ञप्तिपञ्च-ज्ञप्तादीनां तु षोडश । व्यन्तराष्टनिकायाणनां, वासवाः समुपागताः ॥ 245 ॥ तथाऽप्रज्ञप्तीनां शक्रः, स्निहितास्मान्क्ः। धाता विधाता च हरी, ऋषिश्च ऋषिपालकः ॥ 246 ॥ ईश्वरो महेश्वरच, सुवत्सकविशालकौ । हास-हासरती श्वेत-महाश्वेतौ पुरन्दरौ ॥ 247 / / पतङ्गः पतङ्गपती, पतङ्गानां तु वज्रिणौ । एवं षोडश देवेन्द्रा-आययुर्मेरुमूर्धनि । / 248 ॥ ज्योतिष्काणामशेषाणां, cndraa''dityaavdhiishvrau| चतुःषष्टिरितीन्द्राणां, मेरुमूर्द्धनमाययौ ॥ 249 ॥ aadideshaa'cyutendro'thaa-'ऽभियोगिक्दिवौक्स्ः। क्षीरादम्भः समानेतुं, जिनस्नपनहेतवे ॥ 250 / / क्षीरोदादिसमुद्रेषु, गङ्गादिषु नदीषु च । तीर्थेषु मगधायेषु, ते गत्वा जगृहुर्जलम् ॥ 251 ॥ तद्वन्मृत्स्नापयोजादीन, लात्वा क्स्सीरोद्वाचित्ः। गोशीर्षचन्दनादीनि, तैः शक्रेभ्यो डुढौकिरे । / 252 ॥ सौवर्णान्राजतान्रालान्, खर्णरूप्यविनिर्मितान् । रत्नवर्णमयान् दिव्यान्, रजतस्वर्णरत्नजान् ॥ 253 ॥ रूप्यरत्नमयान्भौमान् , विचक्रुः कलशांश्च ते । अष्टोत्तरं सहस्रं स्या-त्तेषां प्रत्येकमेव च ॥ 254 ॥युग्म्म्॥ अतिपाण्डुशिलापीठ- रत्नसिंहासने स्वयम् । सौधर्मेन्द्रो निषिद्याङ्के, दधौ त्रिजगतां पतिम् । / 255 ॥ *OXXXXXXXXXXX मेरुगिरी jinanapanam For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 68 ॥ नवमो भवः अच्युतेन्द्रो ततो भक्त्या, कर्पूराऽगुरुधूपिताम् । मुमोच विश्वनाथस्य, पुरतः कुसुमाञ्जलिम् । / 256 ॥ वाद्यमानासु भेरीषु, मृदङ्गेषु खनत्वथ । मुहुराऽऽस्फाल्यमानासु, कांस्यतालासु निर्दयम् ॥ 257 ॥ स्मयमानैरिव nyst-विस्मेर्कुसुमोत्क्रैः। अधीयानैरिव स्नात्र-श्लोकान् गुञ्जदलिच्छलात् । / 258 ॥ अच्युतेन्द्रेण तैः कुम्भ-र्योजनाऽऽस्यैर्जगद्गुरोः । स्नात्रं चक्रे महाऽऽनन्दात् , सुधाभुग्भिः समं निजैः ॥ 259 ॥ ॥tribhirvishesskm / / एवं द्वाषष्टिरन्येऽपि, स्नानं चक्रुर्जगत्पतेः । भक्त्या महत्याऽनुज्येष्ठं, सोदर्या इव हर्षतः ॥ 260 ॥ यदेकः कुरुते स्नात्रं, शक्रोऽन्ये हरयस्तदा । सर्वेऽर्हतः पुरः सन्ति, धृतचामरपाणयः ॥ 261 ॥ विकृत्य पञ्चरूपाणि, तद्वदीशानवासवः । सौधर्मेन्द्राधिपस्थाने, दधनाथमवस्थितः ॥ 262 ॥ अथ सौधर्मनाथोपि, चतुर्दिक्षु व्यधात् क्रमात् । वृषभांश्चतुरः स्फार - स्फाटिकोपलनिम्मितान् ॥ 263 ॥ तेषामुत्तुङ्गशृङ्गाग्र-प्रसूता गगनाङ्गणे । प्रसस्रुरम्भसामष्टौ, धाराश्चन्द्रकरोज्वलाः ॥ 264 ॥ एकीभूय पतन्त्यस्ता-श्चन्द्रकान्तसमुज्वलाः । निम्नगा इव पाथोधौ, निपेतुः प्रभुमूर्द्धनि ॥ 265 ॥ स्नपयित्वेति तीर्थेशं, भाविनं त्रिदिवाधिपः । रत्नदर्पणवद्वेगाद् , ममार्जामं विभोरथ ॥ 266 ॥ ततो रत्नमये पट्टे, स लिलेखाटमङ्गलान् । निजपुण्यैरिवाऽखण्डै-स्तण्डुलैः रूप्यनिर्मितैः ॥ 267 ॥ ततो विलेपयामास, वासवोडं ज्ग्त्प्तेः। भूषणानि च प्रत्यङ्ग, वासवः पर्यदीधिपत् । / 268 ॥ विनिद्रपारिजाताद्य - कुसुमैः परमेश्वरम् । मुखकोशमनोहारी, पूजयामास वृत्रहा । / 269 / / मेरुगिरी जिनसपना ॥ 68 ॥ For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः उत्तार्य लवणं त्रिश्च, सर्वदोषविभेदकृत् । आरात्रिकमुपादने, पुरोभूय ह्रिर्विभोः॥ 270 ॥ इतश्च विस्मिताः केचित् , मञ्जु गुञ्जन्ति भृङ्गवत् । केचिच्च हितं चक्रुः, कुञ्जरा इव निर्ज्राः॥ 271 ॥ केचिद्धोंकारधोंकारं, वाद्यैरिव मुखैर्व्यधुः । सिंहनादं मुहुः केचि-झूटा इव वितेनिरे ॥ 272 / / केचित्कोलाहलं चक्रुः, जितद्यूतपणा इव । अहासयन्पुरात् केचि-विटवन्नर्मभाषणैः । / 273 / / एवं जन्मोत्सवे कोऽपि, हर्षों जज्ञे दिवौकसाम् । वागीशोऽपि गिरां गुम्फैर्य वर्णयितुमक्षमः ॥ 274 ॥ वामं जानुमथाऽऽकुश्य, शिरोन्यस्तकरो ह्रिः। परमाऽऽनन्दनिर्मग्नः, शक्रस्तवनमुञ्जगौ ॥ 275 / / नमोऽर्हते भगवते, आदितीर्थकृते नमः । स्वयं सम्बुद्धतत्त्वाय, नराणामुत्तमाय च । / 276 / / नरसिंहाय पुरुष-पुण्डरीकाय ते नमः । नृवरगन्धकरिणे, नमो लोकोत्तमाय च ॥ 277 ॥ लोकनाथाय लोकानां, कृतोत्तमहिताय च । लोकानां तु प्रदीपाय, लोकप्रद्योतकारिणे ॥ 278 ॥ नमोऽस्त्वभयदात्रे च, चक्षुदात्रे च सर्वदा । मार्गदाय शरण्याय, बोधिदात्रे नमो नमः । / 279 ॥ धर्मदात्रे धर्मदेष्ट्रे, धर्माधिपतये नमः । धर्मसारथये धर्म- चातुरन्तिकचक्रिणे ॥ 28 ॥ नमः सदाप्रतिहत - ज्ञानदर्शनधारिणे । विगतच्छभने नित्यं, जिनाय जापकाय च ॥ 281 / / तीर्णाय तारकायोच्चै-बुद्धाय बोधकाय च । मुक्ताय मोचकाय सर्वज्ञाय सर्वदर्शिने ॥ 282 / / शिवाऽचलाऽरुजाऽनन्ता-'क्षयाऽव्यावाधनितिम् । सम्प्राप्ताय नमस्तुभ्य-मिति शक्रस्तवं व्यधात् ॥ 28 ॥ कृतकृत्यमिवाऽऽत्मानं, मन्यमानोऽहतो न्तेः। रोमाश्चितवपुः शक्र-इति स्तोतुं प्रचक्रमे ॥ 284 ॥ शकस्तवः For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः सगे: श्रीमुनिसुव्रतस्वामि चरितम् ॥ 69 ॥ नमस्तुभ्यं जिनाधीश !, परमानन्ददायिने । उल्लसत्करुणाक्षीर-पाथोधिशशलक्ष्मणे । / 285 / / त्वया त्रिजगतां नाथ :, फलिनीदलकान्तिना । बद्धेन्द्रनीलमुकुट - इव भाति सुराचलः ॥ 286 ॥ स्तुत्वेति मिथिलां गत्वा, हुत्वाऽववापिनीमपि । नत्वा मातुर्जिनं पार्श्वे, मुक्त्वा शक्रोऽभ्यधादिदम् । / 287॥ अस्मिन् स्वामिन्यकल्याणं, योऽधमश्चिन्तयिष्यति । तस्याऽऽर्य्यमञ्जरीवाऽऽशु, स्फुटिष्यति शिरस्वयम् । / 288 ॥ पूरयित्वा विभोर्वेश्म, स्वर्णरत्नादिभिः स्वयम् । यात्रां नन्दीश्वरे कृत्वा, खं स्थानं हरयो ययुः ॥ 289 / / पद्मावतीमथ ज्ञात्वा, प्रसूतां सम्भ्रमाऽन्विताः । स्त्रियः सुमित्रभूपस्य, पुत्रोत्पत्तिं वभापिरे ॥ 29 ॥ खकिरीट विना ताभ्यः, स्वाङ्गिकं भूषणं ददौ । वृत्तिश्च चक्रिरे याव-द्वेणिकामपि सप्तमीम् ॥ 29 ॥ रत्नस्वर्णादिभिः पूर्ण, गृहं वीक्ष्य नरेश्वरः । अज्ञासीनन्दनोत्पत्ती, देवेन्द्राणां समागमम् । / 292 ॥ ततो मुमुचिरे राज्ञा, कारागारात् द्विषन्नृपाः । कारयांश्चक्रिरे पूजां, सुरसबसु सर्वतः ॥ 293 / / समाजग्मुरुपाध्यायाः, पठन्तः सुतमातृकाम् । उच्चावचपदैः छात्रैः, बलाजिर्मकटेरिख । / 294 ॥ चन्द्रादर्शनं भर्तु-स्तृतीयेऽह्नि प्रमोदतः । षष्ठीजागरणं षष्ठे, पितृभ्यां च व्यरच्यत । / 295 / / अस्मिन् गर्भस्थिते माता, मुनिवत्सुव्रताऽजनि । मुनिसुव्रत इत्याख्यां, पित्रा तेन विनिर्ममे ॥ 296 ॥ अङ्गुष्ठस्थां पपौ स्वामी, शक्रसङ्क्रमितां सुधाम् । उदयेऽपि क्षुधः स्तन्यं, न पिबन्ति जिनेश्वराः । / 297 ॥ रेजे देहः शुचिर्भर्तुः, प्रक्षालितसुनिर्मलः । निरामयसुगन्धिश्च, पूर्णकर्पूरपात्रवत् । / 298 ॥ पाकिञ्जल्कसुरभि-र्बभौ श्वासो जगत्पतेः । गोक्षीरधारेव गौरे, रेजाते रुधिरामिषे । / 299 ॥ नवमो भवः सुमित्रभूपकतो पुत्रजन्मोत्सवः ॥ 69 ॥ For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवा विभोराहारनीहारी, चर्मचक्षुरगोचरौ । चत्वारोऽतिशया एते, सहजोत्था गुणा इव ॥ 30 ॥ स्नपन-स्तन्य-नेपथ्य-क्रीडा-चालएण्नकर्मसु । कर्मठा पञ्चधात्र्योऽथ, शक्रेण विनियोजिताः । / 301 ॥ पञ्चरत्नमयं दिव्यं, क्न्दुक्न्य्च्कृवान्वृस्सा। विश्रामाय दृशोर्भर्तु-निंद्रातल्पोपरि स्थितम् ॥ 302 ॥ प्रत्यहं सुरदेवीभिः, कृतोत्तारणमङ्गलः । प्रत्यहं रक्ष्यमाणस्तु, वेत्रिभिरिव देवतैः ॥ 303 ॥ सौवर्णैर्गेन्दुकैः स्वामी, कदाचित्खेलनापरः । कदाचिदाऽमलक्या हि, क्रीडया प्रीणिताऽऽशयः । / 304 ॥ नाटयन्वाल्यखेलाभि-रित्थमज्ञाननाटितम् । क्रमेण बवृधे खामी, ज्ञानत्रयपवित्रितः ॥ 305 / / प्रभुल्यमतिक्रम्य, मध्यंदिनमिवांशुमान् । नयनाऽऽनन्दजननं, द्वितीयं शिश्रिये वपुः ॥ 306 ॥ पादौ समतलौ भर्तुः, सरोजोदरसोदरौ । दामाङ्कुशध्वजैर्नावा, भूषितौ खेदवर्जितौ ॥ 307 ॥ भुजङ्गमफणाकारो, मांसलो वर्तुलो विभोः। श्रीवत्सलाञ्छनोऽङ्गष्ठः, सस्नेहो नखदर्पणः ॥ 308 / / क्रमाब्जयोर्दलानीव, बभुरकुलयो विभोः। नीरन्ध्रा ऋजयो नेत्र - लोभनाः शोभनाध्यकाः ॥ 309 ॥ पाणिवृत्तो बभौ भर्तु-गुल्मौ च गोल्काकृती। उरुयुग्मश्च सुस्निग्ध-च्छवि लोमविवर्जितम् । / 310 ॥ गोपुच्छरुचिरे जर्छ, सरले क्रमवतुले । अभातां जगतां भर्तुः, कान्ते कदलिविभ्रमे ॥ 311 ॥ विशाला मांसला भर्तुः, पुलिनाभा कटी बभौ । मध्यभागश्च तुच्छत्वात् , कुलिशस्येव सोदरम् ॥ 312 ॥ बभौ नाभिः सुगम्भीरा, कुक्षी स्निग्धौ च कोम्लो। वक्षःस्थलं शिलाकल्पं, श्रीवत्सेन मनोहरम् ॥ 313 / / दृढी पीनोन्नतस्कन्धौ, मत्ताक्षककुदोपमौ । गन्धस्खेदोज्झिते कक्षे, अल्परोममनोहरे ॥ 314 ॥ बालक्रीडा जिनदेहवर्णनच For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि तृतीया सगे: चरितम् ॥ 70 ॥ नवमो भवः भुजौ फणिफणाकारी, जानुदनौ सुकोमलौ । अपछिद्रौ विभोः पाणी, पल्लवाऽऽकारधारिणौ ॥ 315 ॥ अङ्गुष्ठाऽङ्गुलयो भर्तु-भेंजिरे shonnpaannijaaH| कण्ठः कम्बुभ्रमं चाऽपि, रेखात्रितथलाञ्छनः ॥ 316 ॥ विमलं वर्तुलं भर्तुः, वदनं सदनं श्रियः । कपोलफलको स्निग्धौ, मसृणौ मांसलौ ततौ ॥ 317 ॥ स्कन्धान्तलम्बिनौ क्र्न्ना-व्न्त्राव्र्त्सुन्द्रौ। विम्बाकारौ विभोरोष्ठी, दन्ताः शशधरत्विषः ॥ 318 / / रेजे जगत्पते शा-वंशः तुन्ग्ग्च्भासुर्ः। चिबुकं चाहवदीर्घ, वर्तुलं मांसलं तथा ॥ 319 ॥ श्मश्रु त्रिजगताम्पत्यु-मेचक बहुलं मृदु । रसज्ञा चाऽनतिस्थूला, सिद्धान्तनिखिलार्थसः । / 320 ॥ प्रान्तरक्त दृशौ भर्तुर्भुवौ च कुटिलाकृती । भालस्थलमशोभीष्टा- 'ष्टमीशीतांशुसोदरम् ॥ 321 ॥ मौलिश्वछत्रानुष्कारोऽभूत् , सुवर्णकलशोपमः । केशाश्वकासिरे भतुः, स्निग्धा भ्रमरमेचकाः ॥ 322 ॥ रूपघण्टाऽनुकारोऽभूत, ध्वनिस्त्रिजगदीशितुः । गतिश्च वृषभोन्मत्त- द्विपहंससहोदरी ॥ 323 ॥ को भवेजिनरूपस्य, निपुणो वर्णनाम्प्रति । / देवदेहा अपि बभु-यत्पुरोऽङ्गारका इव ॥ 324 ॥ prbhurvishtidhnvoc-stmaalshyaamlcchviH| दृशां विश्रामभूःप्राप्तो, यौवनं भवनं श्रियाः । / 325 ॥ प्रभावतीप्रभृतिकाः, कन्यकाः पृथिवीभुजाम् । उपायंस्त महीपाल-सुमित्राऽऽदेशतो विभुः ॥ 326 / / ज्ञानत्रयधरोऽधीशः, कर्म भोग्यफलं विदन् । भोगान् सिषेवे कर्मा-'नुपभुज्याऽलं न तीर्थकृत् । / 327 ॥ प्रभावत्यां महादेव्यां, प्राच्यामिव निशाकरः । मुनिसुव्रतनाथस्य, सुव्रतोजनि नन्दनः ॥ 328 ॥ 1 श्यामलम् । परिणयन पुत्रोत्पत्तिआ ॥ 70 ॥ For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | navamo भवः उपादत्त प्रभुः पित्रा-'रोपितं राज्यसम्पदम् । साटिमेषु वर्षाणां, सहस्रेषु गतेष्वथ ॥ 329 ॥ पितरौ जगतां भतुः शुभध्यानपरायणी । माहेन्द्रमीयतुः कल्पं, तस्मानिर्वाणमेष्यतः । / 330 / / पश्चदशाब्दसाहस्री, पालयन्पृथिवीतलम् । भोगकर्म परीक्षीणं, ज्ञानेन ज्ञातवान् विभुः ॥ 331 / / न्यवेशयत्सुतं राज्ये, सुव्रतं मुनिसुव्र्त्ः। वीतरागा अपि परं, न त्यजन्ति कुलक्रमम् ॥ 332 ॥ * (यतः-) यद्वदन्यरता नारी, भर्तारमनुवर्तते । तद्वग्नोक्षरतो योगी, संसारमनुगच्छति ॥ 333 ॥ इतः पञ्चमकल्पस्य, प्रस्तरेऽरिष्टनामनि । लोकान्तिकानां देवाना-मासनानि चकम्पिरे ॥ 334 ॥ तत्कम्पादवधिज्ञान-प्रयोगादपि ते सुराः । सारखतादयः सर्वे, जानन दीक्षाक्षणं प्र्भोः॥ 335 ॥ एत्य श्रीसुव्रतस्याग्रे तेज्वोचमिति भक्तितः । सर्वजगजीवहितं, खामिस्तीर्थ प्रवर्त्तय ॥ 336 ॥ खामी गार्हस्थ्यवासेऽपि, वैराग्यैकनिकेतनम् । विज्ञप्तस्तैर्विशेषेण, दीक्षायां सत्वरोजनि ॥ 337 ॥ अथ वात्सरिकं दानं समारेमे जगत्पतिः । सर्वेऽपि सुकृताऽऽरम्भा दानपूर्वा महात्मनाम् ॥ 33 ॥ शृङ्गाटकचतुष्कादि-स्थानेषु प्रति वासरम् । आरभ्य सूर्योदयतो, घोषणां खाम्यकारयत् ॥ 339 ॥ यो यदर्थी स तद्वस्तु, गृह्णातु निज्येच्छ्या। एवं वर्षावधि प्रातः, प्रातरुच्चार्यते ज्ञैः॥ 340 ॥ धनानि धनदो यक्षः, शक्राऽऽदेशादिने दिने । आहृत्य भ्रष्टनाथानि, पूरयत्यम्बुवद्धनः । / 341 / / सर्वत्रेच्छानुमानेन, दीयन्ते कुञ्जरा हयाः । स्थाऽभरणवस्त्राणि, रत्नानां राशयस्तथा ॥ 342 ॥ करभा केशराश्चापि, नगराणि गुरून्न्य्पि। ग्रामाऽऽकरा वराऽऽरामा, यथाकामं धनादयः ॥ 343 ॥युग्म्म्॥ सांवत्सरिक दानम् For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि तृतीया सर्गः चरितम् ॥ 71 ॥ **XXXXOXOXOX** स्वेच्छया याचमानेभ्यो, गृहाच वस्तु दीयते । पल्यङ्काऽऽसनयानादि, सङ्ख्यातुं शक्यते न तत् ॥ 344 ॥ कोटीमेकां सुवर्णस्य, लक्षाण्यष्टौ दिने दिने । सूर्योदयात्प्रातराश-कालं यावद्ददौ विभुः ॥ 345 ॥ साङ्के ददिवान्खामी, हेमकोटिशतत्रयीम् । अष्टाशीतिं च कोटीनां लक्षाशीतिं ca srvtH॥346 ॥ सांवत्सरिकदानान्ते, सौधर्माधिपतिस्वयम् । दीक्षोत्सवं विधित्सुः सन् , समागाच्चलितासनः ॥ 347 ॥ सलिलापूर्णसौवर्ण-कुम्भसम्भृतपाणिभिः । सुरैः साकं वृषा दीक्षा-'भिषेकं कृत्वान्प्र्भोः॥ 348 ॥ विलिलेप विभोरङ्ग दिव्यैर्गोशीर्षचन्दनैः । मौलौ सन्तानपुष्पैश्चाऽबध्नाद्धम्मिलमद्रिभित् ॥ 349 ॥ वासांस्खलङ्कतीः शक्रः, स्वामिनं पर्यधापयत् । स स्वयं सूत्रयामास, शिविकामपराजिताम् ॥ 350 ॥ दत्तहस्तः सुरेन्द्रेणा-'ऽरुरुहैनां जगद्गुरुः । पश्चादमत्त्यै श्चा-ग्रभागे सा समुद्धृता ॥ 351 / / पाचे सुव्रतनाथस्य, चकासे चामरद्वयम् । धर्मशुक्लाऽभिधध्यान-युग्मं मूर्तमिवाऽमलम् । / 352 / / वादित्राणां महाघोपो, व्यानशे निखिला dishH। अधर्मवार्ता सर्वत्र, सर्वतस्तिरयनिव । / 353 / / वृन्दारकाणां वृन्देभ्यः, स्पष्टो जयजयारवः । उत्तस्थे मोहराजस्य. प्रवासपटहोपमः ॥ 354 ॥ क्षणमग्रे क्षणं पृष्टे, पौरास्तस्थुः प्र्मोद्त्ः। स्वामिनो विरहं सोढ-मप्रौढा इव हर्षतः ॥ 355 / / केऽप्यारुरुहुईट्टाऽग्रं, सौधाग्राणि च केचन । सन्मञ्चाग्राणि केचिच्च, प्रभोर्दर्शनकाम्यया ॥ 356 ॥ स्वामिदीक्षाश्रुतेरक्तैः, प्रविजिषुभिः समम् । सहस्रपमितैः राज-नन्दनैरग्रतः स्थितैः ॥ 357 / / पूर्णपात्रोऽचलद्राज- गृहपूर्मध्यवर्त्मना । वधूपाणिमिवादातुं, दीक्षामुक्तो वरो यथा ॥ 358 ॥ HaXaxaXXOXOXOXOXXXX नवमो भवः * प्रभोर्दीक्षोत्सवः ॥ 71 ॥ For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः इभ्यसामन्तवर्गाणां सम्मदागलतश्चयुतैः । हारै रचितपूजेव, भृरभृत्सर्वतोमुखी । / 359 ॥ निर्ममोऽपि जगन्नाथो, मङ्गलानि पदे पदे । प्रतीयेषाऽनुचराणां सेवास्थितिविदो जिनाः । / 360 / / कांश्चित्तं पश्यतो देवा- नाकाशे भुवनाधिपः । कृतार्थाऽन्विदधे स्मेर -नयनाम्भोजवीक्षणैः ॥ 361 ॥ एवं सुरासुरनरैः, क्रियमाणमहोत्सवः । पुरीगोपुरमुल्लचय, भववासनिवासवत् । / 362 ॥ कुमुदामोदसम्मत्त-रोलम्बरवडम्बरैः । मधुरैराह्वयदिव भाविनीं मधुसम्पदाम् ॥ 363 ॥ एलालवङ्गकंकोल-नागरङ्गादिभूरुहैः । सहाशाप्रसृतैः पूर्ण-मित्र साधुमनोरथैः । / 364 ॥ अभ्रंलिहाऽनोकहेषु, बद्धदोलं कुमारकैः । मुखासवाद्यैः पौरीभिः, पूर्यमाणहदोहदम् । / 365 / / मञ्जु गुञ्जत् पिकीनादै -राह्वयदिव तीर्थपम् । ययौ नीलगुहं नामो-द्यानं भुवननायकः । / 366 ॥ [पश्चभिः कुलकम् ] ॥ अथाऽऽयाच्छिविकारत्नात् , पोतादिव महाभुजः । उत्ततार स्वबाहुभ्यां, तरीतुं भववारिधिम् ॥ 367 / / फाल्गुनश्वेतद्वादश्यां श्रवणे पश्चिमेऽहनि । सार्दू मुनिसहस्रेण, षष्ठेन प्राव्रजद्विभुः ॥ 368 / / पुरे राजगृहे रम्ये, ब्रह्मदत्तनृपउकसि । द्वितीये दिवसे प्राप्ते, पायसेनाऽप्यपारयत् । / 369 / / अमरैर्निर्ममे तत्र, वसुधारादिपञ्चकम् । रत्नपीठं विभोः पाद-स्थाने ब्रह्मनृपेण तु । / 370 / / परीषहमहासैन्यं, जयन् जितमनोभवः । मासानेकादशान् स्वामी, छमस्थो व्यहरत्पुनः । / 371 / / आययौ विहरन्नील-गुहोद्यानं पुनर्विभुः । तस्थौ च चम्पकतरो-रवस्तात्प्रतिमाधरः । / 372 ॥ दीक्षाग्रहणम् For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmicaritam / / 72 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir फाल्गुनकृष्णद्वादश्यां श्रवणस्थे निशापतौ । घातिकर्मक्षयात्तत्रोत्पन्नं केवलमीशितुः ॥ 373 ॥ अथ क्षणात्सहस्राक्षः, प्रयुक्ताऽवधिना स्वयम् । उत्पन्नं केवलज्ञानं ज्ञात्वाऽऽगाद् भर्तुरन्तिके ॥ 374 ॥ अपनिन्ये हरेराज्ञा- विधेर्वायुकुमारकाः । योजनप्रमिते क्षेत्रे, तृणकाष्ठादिविसृतम् ॥ 375 ॥ तत्र गन्धाम्बुभिः शुद्धां, वृष्टिं स्वातिभवामिव । रजःपुञ्ज प्रशमिनीं, वृष्टिञ्चक्रुर्दिवौकसः ॥ 376 ॥ स्वर्णरत्नशिलाजाल - स्तद्वबन्धुर्महीतलम् । सुरास्तत्र मृतचैत्य - वन्मध्यं मेध्यबुद्धयः ॥ 377 ॥ जानुदनीं पञ्चवर्णा मामोदोन्मत्तपट्पदाम् । विक्षणिकाक्षणयन्तीं वृष्टिं पौष्पीं व्यधुः सुराः ॥378 ॥ कृत्वान्तर्मणिमस्तूप - मभितस्तमधः सुराः । हेमकपिशीर्षं वप्रं व्यधुर्भुवनवासिनः । / 379 ॥ ज्योतिष्कास्तद् द्वितीयं तु सद्रत्नकपिशीर्षकम् । चक्रिरे काञ्चनैः सूर्य- रश्मिभिरिव मण्डितम् ॥380 ॥ रत्नैः प्राकारमुत्तुङ्ग, रोहणाद्रिहृतैरिव । सुरा वैमानिकाञ्चक्रु- र्माणिक्यकपिशीर्षकम् । / 381 ॥ वप्रं वयं प्रति कृता, प्रतोलीनां चतुष्टयी । चतुर्दिगन्तलोकानामाह्वातुमिव दूतिकाः । / 382 ॥ उपरिष्टात्प्रतोलीनां तोरणानि चकासिरे । निरीक्षितुं दिगन्तानि स्थितानीवोर्ध्वमम्बरे । / 383 / / मुखन्यस्ताम्बुजाः पूर्ण - कलशास्तोरणस्थिताः । रेजिरे मोहसन्तप्तान् भव्यान् सेक्तुमिवोद्यताः ॥ 384 ॥ प्रतोलीनाम्पुरो वाप्यो, दिव्या सौवर्णपङ्कजाः । क्रीडार्थमिव कैवल्य - लक्ष्म्या इव सुदीर्घिकाः ॥ 385 ॥ प्रतिद्वारं धूपघट्यः, स्फुरद्धूपाः पदे पदे । विपदंश विनाशाय, निर्मितास्त्रिदशेश्वरैः । / 386 ॥ देवच्छन्दं जगद्भर्तु - विश्रामाय दिवौकसः । प्राकारे मध्यमे चक्रुः, पूर्वोदीच्यां यथाविधि । / 387 ॥ For Private and Personal Use Only *-*-*-*-*-*-*-* तृतीयः सर्गः नवमो भवः केवलज्ञानप्राप्तिः समवसरण ॥ 72 ॥ Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KOKeXOXOXOXOXEX6Ka नवमो भवः चत्वारिंशद्धन्वशत-द्वयोचाऽशोकपादपम् । विदधुखिदशास्तत्र, नृत्यन्तं प्र्च्लैर्द्लैः॥ 388 / / तत्र सिंहासनं दिव्यं, चारुणी चामरे अपि । त्रैलोक्यविभुताशंसि, शुभ्रं छत्रत्रयं सुराः ॥ 389 ॥ सर्वाश्चर्यैरिख कृतं, निर्मितं मङ्गलैरिव । सङ्कीर्णमिव लक्ष्मीभिः, हर्षमूरिवाऽऽबृतम् ॥ 390 ॥ जगचित्ररिव व्याप्त, निधानैरिव सेवितम् । चक्रे समवसरणं शरणं पर्वणामिव । / 391 ॥ एकत्र दिव्यरम्भोरु-करताडितदुन्दुभिः । एकत्र पश्चमग्राम-प्रपश्चस्थिरकिन्नरम् ॥ 392 / / एकत्र लेप्यललना-करकुम्भगलज्जलम् । एकत्र रममाणखः- कुमारकृतहुंकृतिः । / 393 / / एकत्र खर्वधूलोक - हल्लीसककृतोत्सवम् । एकत्र किन्नरीगान-प्रपञ्चस्थिरकिन्नरम् ॥ 394 ॥ ॥ पञ्चभिर्द्वितीयश्लोकमध्यक्रियाकुलकम् । / मुहुः सञ्चार्यमाणेषु, लक्ष्मीलीलागृहेष्विव । स्वर्णमयेषु पद्धेषु, न्यस्यन् पादसरोरुहे ॥ 395 / / पुरस्तद्बन्दिभिरिव, विर्जयेति विभास्स्कैः। अमरैर्दीमानाऽध्वा, देवीभिर्गीतमङ्गलः ॥ 396 ॥ पूर्वद्वारात प्रविश्योच्चै- चैत्यद्रोश्च प्रदक्षिणाम् । विदधेऽवश्यकार्याणि, जिना अपि वितन्वते ॥ 39 ॥ ॥ त्रिभिर्विशेषकम् । / "namastIrthAye"ti वचो, धारास्फारमुदीरयन् । दिव्यसिंहासने तस्थौ, कूर्माके परमेश्वरः ॥ 398 / / विचक्रिरेऽसुरा मूर्ति -त्रयीं दिक्षु तिसृष्वपि । पर्षदो द्वादशाभूवन् , यथास्थानमुपाविशत् । / 399 ॥ अथ प्रथमकल्पेशः, कल्पितः काव्यसञ्चयैः । एवं तुष्टाव हर्षेण, पुस्स्त्त्मान्स्विस्स्त्त्र्ः॥400॥ समवसरणे जिनागमनम् श्रीमु013 LOXo For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 73 ॥ प्रयः स्युस्त्रिजगन्नाथ !, जम्बूद्वीपे यदीन्दवः । तेनोपमीयते छत्र-त्रितयं मौलिभासुरम् ॥ 401 ॥ स्तुत्वेति विरते शक्रे, ज्ञात्वा ज्ञानोत्सवं विभोः । सुव्रतः पृथिवीपालः, सुव्रताऽऽभ्यर्णमाययौ ॥ 402 ॥ प्रणिपत्य जगन्नाथ, सनाथः परया मुदा । सहितो नागरैर्लोकः, स्तुतवानिति भूप्तिः॥403 / / दिव्यध्वनिरसास्वाद-लुब्धास्त्वत्पादपङ्कजम् । तदेकतानहृदयाः, सेवन्ते सततं मृगाः॥ 404 ॥ स्यूते इब करेरिन्दोः, फेनैरिव करम्बिते । तव पावे जगन्नाथ !, रेजाते चामरे इमे ॥ 405 / / तव सिंहासनं नाथ !, धत्ते सुरगिरिश्रियम् । अप्रकम्प्यं सुरैः कामं, चारुकल्याणभाजनम् ॥ 406 ॥ भाति भामण्डलं पृष्टे, पिन्न्द्दीभूत्म्हासुरैः। उदयद्वादशाऽऽदित्य-तेजस्तोमविडम्बकम् ॥ 407 ॥ इत्थं स्तुत्वा त्रिभुवन -गुरुं सुव्रतं सुव्रतार्थी, पृथ्वीनाथो विनयविनतः सुव्रतः प्रीणितार्थी । सिञ्चन् भक्तिद्रुममतिघनैर्हर्षनेत्राश्रुपूरैः, वाचः श्रव्या नवमधुमुचः श्रोतुमुत्को न्यपीदत् ॥ 408 ॥ नवमो भवः **6*6XXXXXXXXX XXXXXXXXXXXB) शक-सुव्रतनृपाभ्यां कृता जिनस्तवना. ॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाके हरिवंशोत्पत्तिप्रकटनश्यवन - जन्म - दीक्षा- केवलज्ञानोत्पत्तिव्यावर्णनो नाम तृतीयः सर्गः ॥ 4 ॥ ग्रन्थानम् मूलतो । / 2050 ॥ ॥ 73 // For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः चतुर्थः सर्गः अथाऽऽरभत विश्वेशो, देशनां क्लेशनाशिनीम् । ऐहिकामुष्मिकाभीष्ट-साधिका दुःखबाधिकाम् ॥ 1 ॥ रोहणादिरजाक्षोदा-दिवाऽसाराद्भवादतः । जात्यरत्नमिव प्रापं, धर्म शमैकलक्षणम् ॥ 2 ॥ संयमः सूनृतं शौचं, ब्रह्माऽऽकिञ्चनता तपः । शान्ति-माईव -ऋजुता, मुक्तिश्च दशधा स तु ॥ 3 ॥ कुल - जातिवलोपेतः, शान्तो दान्तो जितेन्द्रिय्ः। श्रद्धालुर्गुरुभक्तश्च, क्षमावान् विनयी नयी ॥ 4 ॥ अमर्मवादी निर्मायः, पराऽपायप्ररक्षकः । इत्यादिगुणसम्पन्नो, यतिधर्माय कल्पते । / 5 ॥ युग्मम् । / विषयाऽव्यामूढमनाः, श्रद्धालुः परमार्हतः । एकविंशतिगुणवान् गृहिधर्माय युज्यते ॥ 6 ॥ (स चायम्-) सम्यक्त्वमूलानि पश्चा- 'णुव्रतानि गुन्नास्त्र्य्ः। शिक्षापदानि चत्वारि, व्रतान्येतानि गेहिनाम् ॥ 7 ॥ यतिश्रावकधर्मेपु, दानं शीलं तपस्तथा । भावना अप्यमी धर्मा, मुक्तिमार्गकदेशकाः ॥ 8 ॥ दानधर्मः श्रियां पात्रं, दानधर्मः शुभास्पदम् । दानधर्मों यशोमूलं, दानधर्मो गुणाध्वनिः ॥ 9 ॥ धर्मोऽयं विजयी दान-खगपत्तलयाऽमुया । आवर्ष सेव्यतेऽस्माभि-र्यः सर्वैस्तीर्थपैरपि ॥ 10 ॥ स्वरूपं दानधर्मस्या-भिरूपं महिमास्पदम् । मङ्गलकलशाऽऽख्याना-द्वर्ण्यमानं निशम्यताम् ॥ 11 ॥ (तथाहि-)अस्यैव जम्बूद्वीपस्य, मुख्यस्य मुखमण्डनम् । अवन्ती नाम नगरी, जयन्ती स्वः पुरीं श्रिया ॥ 12 ॥ वैरिसिंहो नृपस्तत्र, वैरिवारणदारुणः । देवी सोमानना तस्य, सोमचन्द्रेति विश्रुता ॥ 13 ॥ धनदत्ताभिधस्तत्र, श्रेष्ठी श्रीद इव श्रिया । सत्यभामा प्रिया तस्य, सती शान्ता त्रपावती ॥ 14 ॥ जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः श्रीमुनिसुव्रतस्वामिचरितम् सगे: ॥ 74 ॥ नवमो भवः अन्येआरपनिद्रोऽसी, सुमना क्षणदाऽत्यये । इति ध्यातुं समारेमे, चिन्तासन्ताननाटकम् । / 15 ॥ गृहवित्तानुमानेन, मया त्यागः कृतोर्विषु । राजप्रसादादभवं, समस्तजातिमण्डनम् ॥ 16 ॥ एतन्ममास्ति निःशेष, सफलं पुण्ययोगतः । परं कुलसरोहंसो, नास्ति सूनुः प्रशस्तधीः ॥ 17 ॥ यथा वृष्टिं विना सस्य, यथा मूलं विना तरुः । यथा गुरुं विना विद्या, यथा धर्मो दयां विना ॥ 18 ॥ यथा ज्ञानं विना तत्वं, यथा नीति विना धनम् । तथैधते विना पुत्रं, न कुलं चन्द्रनिर्मलम् ॥19॥युग्म्म्॥ को नाम नायको भावी, सगुणो मे कुलश्रियः । यदाधारे स्फुरन्त्युच्चैः, मुक्तास्त्रास्विव्र्जिताः॥20॥ आशावल्लीलसद्वंशो, गोत्रस्त्रीपाणिदर्पणः । शरणं वार्द्धके प्राप्ते, नन्दनो गात्रचन्दनः ॥ 21 ॥ इति चिन्तानिशाचर्या, अस्थमानं विलोक्य तम् । अभाषिष्ट वचश्चारु, सत्यभामा मिताक्षरम् । / 22 ॥ निःश्वासधमनीयोगा-चिन्तासन्तानकाञ्चनम् । ताप्यमानं मनो मूषा - सङ्गे विज्ञायते मया ॥ 23 ॥ स्वामिन् ! मलिनिता केयं, तव वक्त्रे प्रसर्पति ? / हृदि काष्ठोद्भवस्योच्चै -श्चिन्ताग्नेधूमपतिवत् । / 24 ॥ अपमानं कृतं केन ? किमु प्राणाधिदैवत !| किमाऽऽज्ञाखण्डनं स्नेहा-न्मादृशैर्विहितं तव? ॥ 25 ॥ सोऽप्यूचे पृथिवीपाल-प्रसादादपमाननम् । मम कतुं सुरेन्द्रोऽपि, नालमन्येषु का कथा ? ॥ 26 / / मित्रं मत्री, प्रियो बन्धु-स्त्वमेव मम जीवितम् । त्वत्कृतं खण्डनं शङ्के, किमाज्ञायाः सुलोचने! ॥ 27 ॥ सत्यभामा पुनः माह, स्थितं सौख्येतरं हृदि । गोपायसे कथं नाथ ! वचनैरतिपेशलैः ? ॥ 28 ॥ नाथ ! दुःखार्णवे मन- मिव चित्तं तवेक्षते । वृत्तान्तकथनेनाशु, संविभागं प्रयच्छ मे ॥ 29 ॥ O-KO-KO-KOKOKOKekoXOXOXOKa जिनदेशनायां दानधर्म कथानकम् ॥ 74 ॥ For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ****** www.kobatirth.org atha श्रेष्ठीत्यभाषिष्ट, यदुःखमधिकं मम । सत्यमेतत्कलत्रादौ कथितं हि लघूभवेत् ॥ 30 ॥ दृष्ट्वा स्तनंधयानङ्के, पित्रोरुल्लापतत्परान् । मच्चित्तं कौतुकाऽऽकृष्टं दुःखमावहते भृशम् ॥ 31 ॥ पतिव्रतेऽन्तरायोऽस्ति किञ्चित्कर्म पुरातनम् । सुता येन न जायन्ते, मनोरथकथाऽधिपाः ॥ 32 ॥ उवाच सत्यभामेश ! खिद्यसेऽत्र कथं मुधा । सुकरे कर्मणि प्रायः, खेदं भजति मूढधीः ॥ 33 ॥ परिणीतासु चान्यासु, कन्यासु तनयास्तव । बहवोऽपि भविष्यन्ति, मौक्तिकानीव शुक्तिषु ॥ 34 ॥ अवादीत्सत्यभामांस, चारु नो भाषितं त्वया । त्वां विना गृहिणी नान्या, भवेदत्र भवे मम ॥ 35 ॥ त्वदङ्गसम्भवाः पुत्राः प्रीणयन्ति मनो मम । तृष्णा चातकमिव, घनस्यादिमबिन्दवः ॥ 36 ॥ कथ्यतां मम पुत्रार्थमुपायः कोऽपि वल्लभे ! / यतेऽहं येन भावेनो - पायादर्थः प्रसिद्ध्यति ॥ 37 ॥ सास्प्यूचे देव ! यद्येवं देवं पूजय तीर्थपम् । देहि दीनेषु सद्दानं, पात्राऽपात्रविचारणात् ॥ 38 ॥ Acharya Shri Kailassagarsuri Gyanmandir zrutveti श्रेष्ठपुन्नागः, स चकार जिनार्चनाम् । चमत्कारि ददौ दानं, श्रद्धया दययाऽनिशम् ॥ 39 ॥ अस्य प्रकृष्टया धर्म- चेष्टया शासनेश्वरी । रञ्जिता वाञ्छितं तस्य यथाकाममशिश्रिणत् ॥ 40 ॥ साथ गर्भावतारस्य, निशायां सुखशायिनी । स्रग्भिः श्रीभिरिवाकीर्ण, कामकुम्भं व्यलोकत ॥ 41 ॥ स स्वप्नः प्रातरुत्थाय, कान्ताय कथितस्तया । स निशम्येदमाचख्यौ प्रिये ! भावी सुतस्तव ॥ 42 ॥ साऽसूत समये सूनुं, श्रेष्ठी खमानुसारतः । सुनोर्मङ्गलकलश, इत्याख्यामुत्सवे व्यधात् ॥ 43 ॥ लाल्यमानः स धात्रीभिः, वर्द्धमानो दिने दिने । अष्टवत्सरदेशीयो, जज्ञे पितृमनोरथैः ॥ 44 ॥ For Private and Personal Use Only Foxoxoxoxoxox.xx.xx. navamo भवः जिनदेशनायां दानधर्मे मनस्टकलशकथानकम् Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmicaritam / / 75 / / XXXXXXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रातः श्रेष्ठी स्वयं याति जिनानामर्चनाकृते । पुष्पादिकं समानेतुं मलये तरुमालिनि ॥ 45 ॥ पित्रा निषिद्ध्यमानोऽपि, परेद्युः श्रेष्ठिनन्दनः । पुष्पवाट्यां जगामासौ, बाल्ये चापल्यमद्भुतम् ॥ 46 ॥ तं बालं धनदत्तस्य, ज्ञात्वा मलयकस्ततः । अप्रीणात् फलसन्दोहैः, पूज्या हि धनिनन्दनाः ॥ 47 ॥ गृहमेधी ततो गेह - मागत्य जगतां पतेः । अर्चा रचितवानेष, सोऽपि पुष्पाद्यमार्पयत् ॥ 48 ॥ एतन्नित्यं वितन्वानो - न्येद्युस्तातं व्यजिज्ञपत् । अहमेव समानेष्ये, पुष्पादि मलयान्ननु ॥ 49 ॥ धनदत्तोऽपि तं मेने, विनयं तनुजन्मनः । विनीतानां हि विज्ञप्तं को नाम नहि मन्यते 1 ॥ 50 ॥ अन्येद्युर्धनदत्तोऽथ, मालिकं प्रत्यभाषत । अस्य बालस्य सस्नेहं, सारा कार्या दिवानिशम् ॥ 51 ॥ मया प्रहरके मुक्त स्त्वदीये त्वेष बालकः । अर्पणीयं मनोहारि, पुष्पादिकमतः परम् ॥ 52 ॥ इत्युक्तं श्रेष्ठिनः श्रेष्ठं, मालिकस्तत्तथाऽकरोत् । सदाऽऽदिष्टप्रसादा हि, भवन्ति किल सेवकाः ॥ 53 ॥ किञ्चित् किञ्चित् कलाभ्यासं, कलशस्य वितन्वतः । आनन्दोद्रेकसम्पूर्णा, भूयांसो वासरा ययुः ॥ 54 ॥ इतश्वम्मापुरी रम्या, कृताऽऽकम्पाऽलकाश्रियः । द्विधापि नामधामभ्यां तत्र राहू गुणसुन्दरः ॥ 55 ॥ OM गुणावली प्रिया तस्य, तयोस्त्रैलोक्यसुन्दरी । पुत्री कल्पलताखम- सूचिताऽजनि सन्मनाः ॥ 56 ॥ कुमारीं यौवनोद्यान - करिणीमवलोक्य ताम् । अन्वेष्टुं वरपुन्नागान्, मनश्चक्रे क्षमापतिः ॥ 57 ॥ सामन्तो मन्त्रिपुत्रो वा, चक्रवर्तिसुतोऽथवा । खेचरः क्षितिचारी च, वा कोऽमुष्याः भविष्यति 1 ॥ 58 ॥ ध्यात्वेति भूपतिः स्माऽऽह, हंहो सभ्या ! महाधियः । पुत्रीयोग्यो वरः कोऽपि श्रुतो दृष्टोऽथवोच्यताम् ॥ 59 ॥ For Private and Personal Use Only चतुर्थः सर्गः नवमो भवः जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् ॥ 75 ॥ Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir athocuste महीपाल - मभयो नः प्रदीयताम् । अस्मन्मतितरी युष्म-चिन्ताम्भोधौ तरत्वलम् ॥ 60 ॥ आमेत्युक्ते नरेन्द्रेणाऽभ्यधुः सभ्या महाधियः । देवाऽस्ति भवतामेका, पुत्री पुत्र इव प्रिया ॥ 61 ॥ तो न वदते कर्तुं दूरे वैवाहिकीं क्रियाम् । एतत्तुल्यो वरः कोऽपि श्रुतो दृष्टो न हि क्वचित् ॥ 62 ॥ तदाऽऽत्ममत्रिपुत्राय, पवित्राय गुणोत्करैः । भवता दीयतां पुत्री, सुखेन स्थीयतां चिरम् ॥ 63 ॥ आमेति प्रतिपद्योच्चै - भूपतिः सदसि स्थितः । समक्षं सर्वलोकाना ममात्यमिदमब्रवीत् ॥ 64 ॥ त्वत्पुत्राय मया पुत्री, दत्ता त्रैलोक्यसुन्दरी । उत्सुक्यो भव सद्बुद्धे !, विवाहक्षणकर्मणि ॥ 65 ॥ विज्ञाय दूषितं रोग-निर्मोकेन स्वनन्दनम् । कापट्योत्तरमकरोदिदं सचिवपुङ्गवः । / 66 / / व भवान् जगतीनाथ ! ? क्व चाहं तव कर्मकृत् 1 / क्व पुत्री भवतो रम्भा 'नुकाराऽनुपमश्रिया 1 ॥ 67 ॥ क्व च मे नन्दनः सर्वै - यूनः स्थैर्यादिभिर्गुणैः । स्वर्ण पित्तलयोर्योगो, न कदापि हृदो मुदे ॥ 68 ॥ अपरं तव पर्णेषु, चूर्ण दातुमपि क्षमः । नाऽस्म्यहं जगतीनाथ ! का वार्तोद्वाहमङ्गले 1 ॥ 69 ॥ नरेशस्तं करे धृत्वा स्मितपूर्वमवोचत । कृतज्ञ ! सचिवावश्यमत्रार्थे मा वदः परम् ॥ 70 ॥ आमेति सचिवः प्रोच्य, गत्वा निजनिकेतनम् । ऊरीकृत्य तपो गोत्र - देवीमाराधयत्तराम् ॥ 71 ॥ स तथा विदधे भोगं, कर्पूराऽगुरुचन्दनैः । स तथा चक्रिवान् भूरि, तपः प्रकृतिदुस्तपम् ॥ 72 ॥ स तथा वासनां शुद्धां, भूयो भूयो व्यवर्द्धत । गोत्रदेवी यथा स्माऽऽह, सन्तुष्टाऽस्मीति तत्पुरः ॥ 73 ॥ युग्म्म्॥ मग्यूचे देवि ! तुष्टा चेत्, कुरूल्लाघं ममात्मजम् । साऽप्यूचे सूनुना जन्म - भोग्य एव महाऽऽमयः ॥ 74 ॥ For Private and Personal Use Only navamo भवः जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmi caritam // 76 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तस्यापनयने भद्र !; समर्था नास्मि सर्वथा । बन्धो निकाचितो यस्मात्, वेद्यस्तीर्थङ्करैरपि ॥ 75 ॥ सविषादोऽवदन्मत्री यद्येवं देवि ! तत्परम् । नरमानय यः कन्यां भाटकेनोपयच्छते ॥ 76 ॥ हस्ते कृत्य सुतां राज्ञः, समर्प्य मम नन्दने । यथा प्रयाति तद्ब्रूहि, वरं मम मनोहरम् ॥ 77 ॥ भूयोऽप्युवाच सा देवी, प्रयुज्याऽवधिवैभवम् । यः कश्चन बहिः पुर्याः, शीतार्तोऽभ्येति बालकः ॥ 78 ॥ स युष्मन्मन्दुरारक्षै - दक्षैरप्रेष्टिकास्थितैः । तपद्भिः छन्नमानेय, इत्युक्त्वा देव्यगान्नभः ॥ 79 ॥ आहूय मन्दुरारक्षा- नमात्य इदमत्रवीत् । तपतां भवतां वह्नौ, योऽभ्येति निशि बालकः ॥ 80 ॥ स मेऽन्तिकं समानये स्तृतीयेऽह्नि दिनादतः । इत्याऽऽदिश्य च तान्मन्त्री, विससर्ज दिवात्यये ॥ 81 ॥ विज्ञायावधिना पुत्री - योग्यं मङ्गलमद्भुतम् । अवन्त्यामगमदेवी, तमारामस्थमैक्षत ॥ 82 ॥ मध्येव्योम ततः स्थित्वा, देव्यवादीदिति स्फुटम् । सुतः सैष कुमारीं यो, भाटकेनोपयंस्यते ॥ 83 ॥ मङ्गलोस्पि निशम्येदं, मानसे ध्यातवानिति । किमपूर्वमिदं व्योम्नि, श्रूयते देवतोदितम् ॥ 84 ॥ भवताद्वप्सुराऽऽख्यास्ये, विचिन्त्येति गृहं गतः । तत्सर्वं व्यस्मरत्तस्य, नान्यथा भवितव्यता । / 85 / / द्वितीयेऽपि दिने श्रुत्वा तन्नाऽऽख्यदसको पितुः । उद्यानाद्यावद्भ्येति, तावद् वायुर्ववौ दिवि ॥ 86 ॥ वातेन तेन जातेनो- त्पाट्य तृतीयके दिने । चम्पाया निकटाऽटव्यां व्यमोचि श्रेष्ठिनन्दनः ॥ 87 ॥ मुक्तमात्रः स तत्राथ, पालीतालीजलाविलम् । वेल्लत्कमलिनीखण्डं, स ददर्श महासरः ॥ 88 ॥ सुधारसरसं हारि, वारि पाणिपुटात्पपौ । वटं पालीकिरीटाभ- मारुरोह, झटित्यसौ ॥ 89 ॥ For Private and Personal Use Only *******(r)xxxxxxxx चतुर्थः सर्गः नवमो भवः जिनदेशनायां दानधर्म मङ्गलकलशकथानकम् ॥ 76 ॥ Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir itazca सवितारूढः, प्रतीचीनाऽद्रिचूलिकाम् । तदुःखमक्षमो द्रष्टुं, मित्रे हि घटतेऽखिलम् ॥ 9 ॥ कलशो वटमारूढो, दिशां जालं विलोकयन् । उदीच्यां दिश्यवैशिष्ट, प्रज्वलन्तं हविर्भुजम् ॥ 91 ॥ किश्चिद्विलीनशोकोऽसौ, निरीक्ष्योत्तीर्य च क्षणात् । मन्दुरारक्षकाऽभ्यणे, ययौ शीतार्तविग्रहः ॥ 92 ॥ वीक्ष्य तैरश्वपालैः स, तापितः पावकार्चिषि । सहास्यं यामिनी सर्वां स्फीतशीतामवायत् ॥ 93 ॥ विभातायां विभावा~, ते सर्वे वाजिपालकाः । वाहयन्तो हयानुचै-दादरतरं य्युः॥ 94 ॥ अथ तेषु प्रयातेषु, प्रगे मत्री कथञ्चन । संगोप्य बालकं गेहं, निन्ये लब्धनिधानवत् ॥ 95 ॥ स स्वयं स्नानभोगादि, छन्नं छन्नमकारयत् । निर्गच्छन्तं बहिर्गेहा- जवादेनं न्यवर्त्तयत् ॥ 96 ॥ नगरी-ग्राम- देशादि, पृच्छतोऽस्य मुहुर्मुहुः । न किञ्चिद् वक्ति मत्रीश, एडमूक इवापरः ॥ 97 ॥ मन्त्री चिन्ताश्चितं चैनं, तमवर वाक्य्विद्व्र्ः। कार्य भद्र ! कुरुष्वैकं, त्वया निष्पद्यते ytH॥98॥ कार्य किमार्य! सत्कार्य-मित्युक्ते तेन सोऽब्रवीत् । विवाह्य भूभुजः पुत्रीं मत्पुत्राय प्रयच्छ तत् ॥ 99 ॥ कलशोऽप्याह नेदृक्षं, युज्यते कर्तुमङ्गिनाम् । दारदानात्परं दानं, ग्रन्थेष्वपि निशम्यते ॥ 10 ॥ अथ रुष्टोऽवदन्मत्री, यद्येवं न करोषि रे ! / तदा त्वां मारयिष्यामि, मारैर्नवनवैरहम् ॥ 101 ॥ ' अथ प्रोवाच निर्भीकः कलशः कोम्ल्ख्र्ः। विधेहि वाञ्छितं भद्र ! यत्ते सङ्गतिमङ्गति ॥ 102 ॥ अथाऽऽकृष्य कृपाणं स, निष्कृपः प्राह मत्रवित् । स्मरेष्टां देवतां कुल्यां, भव त्वं सम्मुखः स्वयम् ॥ 10 ॥ सोऽप्यूचे कलशो मेऽर्ह - चरणाः शरणं चिरम् । जिनोपदिष्टोधर्मश्च, पापतापनिपातकृत् । / 104 ॥ नवमो भवः जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिमुव्रतस्वामिचरितम् ॥ 77 ॥ नवमो भवः अन्तरङ्गा नराः प्रोचुः, प्रणिपत्याऽथ मत्रिणम् । अयं दुग्धमुखो बालो, निरागा हन्यते कथम् ? ॥ 105 ॥ मा वधीरवधि स्थैर्य - धैर्यायैः सुगुणैरमुम् । स्वार्यमेवं निवार्योचुः, कुमारं प्रति सादरम् ॥ 106 ॥ यदसौ भाषते मन्त्री, तत्कुरुष्व गुणानघ ! / जीवन्नरो भद्रशतं, पश्येदिति वचः स्मर ॥ 107 ॥ तैरेवं बोधितो दध्यौ, नितरां मङ्गलः सुधीः । व विशाला विशालाख्या, नगरी श्रीगरीयसी? ॥ 108 ॥ क्वायं समागमोऽप्यत्र ?, क्वेशी स्थितिरुत्थिता ? | तूलपूलकवत् केदं ? वातेनाऽऽनयनं मम ॥ 109 ॥ क सा तातस्य सद्वाणी, ? क्वेयं गरलसोदरी । कुल्या इव मम क्वैते?, पुंसो निधनरक्षकाः ॥ 110 ॥ विचार्यैवं चिरं चित्ते, प्रोचे सचिवमुच्चकैः । कारयिष्यामि तेऽभीष्टं, ममापि कुरु किश्चन ॥ 111 ॥ तेनोचे किं तदित्युक्ते, सोऽप्यूचे यन्महीश्वरः । मङ्गलेषु प्रदत्ते हि, तन्मे देयं गुणानघ ! ॥ 112 ॥ तदशेषमुञ्जयिन्या, प्रहे गुप्तपूरुषैः । लेहस्य लोभतो लोकै-रुच्छिष्टमपि भुज्यते ॥ 113 ॥ आमेति मत्रिणा प्रोक्ते, शुभवारे शुभे दिने । वर्णकोद्वर्णक विधी, वधूभिर्विहिते सति ॥ 114 ॥ स्तूयमानगुणग्रामो, बन्दिवृन्दारकेश्वरैः । वाराङ्गनाकुलस्त्रीभ्य, उच्चरद्धवलध्वनिः ॥ 115 ॥ वादित्राणां म्हाघोप्-ब्धिरीकृत्विस्स्त्त्प्ः। गजारूढः कुमारोऽसौ, विवाहाऽऽवासमाऽऽसदत् । / 116 ॥युग्म्म्||| ध्वनत्सु वर्यतूर्येषु, हस्तालेपे कृते सति । शुभलग्नोदये जाते, सहर्षो धनदत्तभूः ॥ 117 ॥ त्रैलोक्यसुन्दरीकन्या- मुपयेमे तदाज्ञया । चतुर्थे मङ्गले राजा, ददावस्मै हयादिकम् ॥ 118 / / युग्मम् । / तथापि सुन्दरीपाणिं, जामातरि न मुञ्चति । राजा सस्नेहमाचख्यौ, वत्स ! याचख वाञ्छितम् ॥ 119 ॥ जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् ॥ 77 ॥ For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः सोऽप्यवादीदिति क्षमापं, यदिदं देव ! सुन्दरम् । पञ्चवल्लभवाजिभ्यो, वाजिपञ्चकमर्पय ॥ 120 ॥ तथा कृते नरेन्द्रेण, महेन सुमहीयसा । चचाल श्रेष्ठिमूः साकं, तया राजीवनेत्रया । / 121 ॥ गच्छन्नभिमुखं मत्रि-मन्दिरं ध्न्द्त्त्सूः। गिरं सुधाकिर पौरी शुश्राव श्रुतिहारिणीम् ॥ 122 ॥ कृष्णः कृष्णः सुराधीशः, सर्वाङ्गीणविलोचनः । पुराणपुरुषो ब्रह्मा, शङ्करोऽमटवाहनः ॥ 123 ॥ अयं चम्पकपुष्पाभो, विस्मेरनयनद्वयः । नवीनो गजमारूढः, किमेभिरुपमीयते ? ॥ 124 ॥ इति शृण्वन्वचः प्राप-दालयं मङ्गलो वरः । जायाफ्ती अभूतां च, क्रमात्पल्यङ्कसङ्गिनौ ॥ 125 ॥ इतो म्त्रिन्रैर्न्त्-र्गिर्न्विचेस्स्त्तितैः। सञ्जितःखं वचः पाहि, याहि याहि निजाऽऽश्रयम् ॥ 126 ॥ तनूचिन्तामिषं कृत्वा, यावद्यात्येष मन्दिरात् । तावदात्तपयःपात्रा-ज्वयात् कुलवधूर्नवा । / 127 ॥ कृताङ्गचिन्तचिन्तार्च-मालोक्य प्रियमभ्यधात् । क्षुधातृड्भ्यां किं कान्तावं, बाध्यसे स तथाऽवदत् । / 128 ॥ दास्या मातृगृहानीतान्, मोदकान्वारि हारि च । भुञ्जानः प्रियया साकं कलश: च्छन्नमाख्यत ॥ 129 / / मोदकानां यद्यमीषां, स्यादवन्त्यम्बुसङ्गमः । तदा मोदकता काचित्, परिस्फुरति नूतना ॥ 130 ॥ एवं राजाङ्गजा श्रुत्वा, सहास्यं हृद्यचिन्तयत् । दूरे पुरी च सा कान्तः, कथं संस्मृतवानिह ॥ 13 ॥ यत्तन्मातृकुलं तत्र, तदा सम्भाव्यते ह्यदः । ध्वात्वेति भूपतेः पुत्री, ताम्बूलं प्रेयसे ददौ ॥ 132 ॥ पौनःपुन्येन धनभूः, सज्ञितो नेत्रसज्ञया । मुहुर्विवलितग्रीव, निर्ययौ वासवेश्मनः ॥ 133 ॥ नीत्वावन्तीपथं गूढं, तत्तथा दर्शितं न्रैः। तुरङ्गादिकमुत्प्रेक्ष्य, स तुतोष स्विस्म्य्ः॥134 ॥ जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि चतुर्थः सुव्रतखामि सर्गः चरितम् ॥ 78 ॥ श्रेष्ठिसूर्योजयामास, चतुरस्तुरगान् रथे । पञ्चमं पृष्ठिभागे चा- पृच्छद् प्रामादिनाम च ॥ 135 ॥ तान्सन्तुष्य धनदि, गिरा सम्भाष्य धीरया । स चचाल स्वयं स्वीयां, नगरी प्रति स्प्र्भ्ः॥ 136 ॥ एत्याऽवन्तीं ततो वेगाद्, वाजिभिर्वायुवाजिभिः । खधाम प्रविशन्नेष, पितृभ्यामिति भाषितः ॥ 137 ॥ कथमैपि परागारे, नास्ति मार्गस्य निसृतिः । अमुं वणिग्जनागारं, राजपुत्र! न वेत्सि किम् ? ॥ 138 ॥ पित्रोस्त्युइक्तिमाकर्ण्य, मुदितो धनदत्तसूः । उत्तीर्य स्पन्दनात्पादौ, ववन्दे भ्क्तिमेदुर्ः॥ 139 / अथोत्थाय पितुः कण्ठ-मवलम्ब्याब्रवीदिति । न जानासि कथं तात !, खं पुत्रं मङ्गलाभिधम् । / 140 ॥ तौ मत्वा सुतमानन्द-कन्दं रुरुदतुस्ततः । ताभ्यां पृष्टः स्ववृत्तान्तं, मूलादारभ्य सोऽभ्यधात् ॥ 141 ॥ ! समाकर्ण्य वणिग् मेने, सुतं सर्वश्रियां पदम् । अगोपयद् गृहस्यान्तः, पश्चाश्चीमपि दूर्त्ः॥142॥ अगारं कारयाञ्चक्रे, सप्राकारं सतोरणम् । तया रथस्थया लक्ष्म्या, लब्ध्यया म्त्रिभूभुजोः॥ 143 ॥ एषोऽन्येधुरनुज्ञाप्य, मङ्गलो मङ्गलाशयः । अपाठीत्सकला विद्या, विद्याहीनः pshurytH॥144 ॥ इतश्च मत्रिणाऽनेन, तनयोऽस्तनयेन स्ः। कृतमङ्गलनेपथ्यः, प्रेषितो वासवेश्मनि ॥ 145 ॥ तं पल्यङ्कसमारूढं, प्रेक्ष्य प्रोचे नृपाङ्गजा । हहा! क मे प्रियश्चारु-श्चलत्कर्पूरपादपः ॥ 146 ॥ क्वायं मृतकदुर्गन्धि-रित्युक्त्वा तल्पमत्यजत् । तेनोचैर्धार्यमाणापि, बलागीता सहस्रधा ॥ 147 ॥ बहिर्गत्वा स्ववृत्तान्तं, तं सखीनां पुरोज्गदत् । ताः प्रोचुर्नाऽविशत्कोऽपि, किन्तु तेऽस्ति सखि! भ्रमः ॥ 148 ॥ साख्यद् भ्रान्ता भवन्त्योऽपि, स्थाताऽस्म्यत्रैव स्र्व्था। तदुक्तं तथ्यमज्ञायि, तं दृष्ट्वा ताभिरादरात् ॥ 149 ॥ नवमो भवः जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् ॥ 78 ॥ For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमात्योऽपि प्रगे गत्वा, पूचकार नृपाग्रतः । देव! दैवेन मुष्टोऽस्मि, दुर्जयो हि विविधिः॥150॥ पृथिवीशक! मत्पुत्रः, तब जामातृतां गतः । तप्पिष्यतीति मे वाञ्छा-द्रुमं दैवानलोऽदहत् ॥ 15 ॥ त्वत्सुताकरयोगेन, कुष्ठी मे नन्दनोजनि । पूर्णेन्दुसुन्दरं वासो, नीली मलिनयेन किम् ? ॥ 152 ॥ गुरुरप्यष्टमीयुक्त-स्त्यज्यते शुभकर्मणि । मन्दोऽपि शस्यते तज्ज्ञै-श्चतुर्दश्यामुपागतः ॥ 153 ॥ वरमिन्द्रियहीनत्वं, वरं दारिद्रयसेवनम् । वरं बन्धो वरं मृत्यु-ने पुनः कुष्ठसङ्गमः ॥ 154 / / भूमानाऽऽकर्ण्य तद्वाक्यं, कर्णयोर्विषभोजनम् । उवाच गोचरं नेया, न दृशोर्मम पापिनी ॥ 155 ॥ राजाऽऽदेशाजनन्याऽपि, साऽवज्ञाता व्यचिन्तयत् । उदियाय हहा ! दैवात् , क कलङ्कनवाङ्करः ॥ 156 ॥ प्रियो लब्धोऽप्यलब्धोऽभून्मम भाग्यविपर्ययात् । दरिद्रस्य करे चिन्ता-रत्नं तिष्ठेत् कियचिरम् ॥ 157 ॥ पूर्वजन्मनि कस्यापि, कलङ्कः कोऽपि निर्ममे । अधुना तत्फलं प्राप्त, परिपाकेन सुन्दरम् ॥ 158 ॥ इति चिन्तामरुद्धान्ता, जाता त्रैलोक्यसुन्दरी । मोदकायुक्तमस्मार्षीत् , पत्युरिष्टोपदेशवत् ॥ 159 ॥ ध्यात्वेति मातरं प्रोचे, मातः कारय दर्शनम् । पित्रा सह यथा वक्ष्ये, किश्चिदीप्सितमात्मनः ॥ 160 ॥ अनाकयेति तद्वाक्यं, जाता मातापि मौनिनी । अर्जितानां दुरन्तानां, कर्मणामीदृशी ग्तिः॥161॥ साऽऽख्यन्न दीनवदना, जनन्येत्यपमानिता । अपमानं हि सोत, किं पित्रोः प्रेमशालिनोः ॥ 162 / / आख्यया सिंहनामानं, राजमानं मनीषिणम् । नत्वाऽसावग्रतस्तस्थौ, योजिताञ्जलिकुमला ॥ 16 ॥ सेत्यूचे सिंहनृपति, प्रीतिपात्रं पितुर्मम । मदर्थ पृथिवीनाथं, विज्ञ! विज्ञपय द्रुतम् ॥ 164 ॥ KOKeXOXOXOXOXO-KO-KOKOK नवमो भवः जिनदेशनाया दानधर्म मङ्गलकलशकथानकम् श्रीमु014 For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 79 ॥ यदेव ! भवतां पुत्री, दैवतो दोषभूरभूत् । सैकां विज्ञप्तिकां नाथ ! करिष्यति विनिश्चितम् ॥ 165 ॥ आमेत्युक्तेऽथ तेनोच्चै-विज्ञप्तः, पृथिवीप्तिः। तामाहूय नृपोवादीत् , पुत्रि ! ब्रूहि यथारुचि ॥ 166 ॥ वसुधानाथ ! मे देहि, नरवेषमिति स्फुटम् । निगद्य विररामोच्चै- पिता नाधिकं वदेत् ॥ 167 ॥ श्रुत्वेति नृपतिर्दध्यौ, गुरुकार्येण केनचित् । भवितव्यं विचार्येति, तथेत्यूचे सुतां प्रति ॥ 168 ॥ तस्या रक्षाकृते सिंह नृसिंहोऽथ समादिशत् । यथाऽसौ लक्ष्मभूर्न था- दुरुच्छेद्या कलङ्किता ॥ 169 / / नारी नियमिता तावद् भवेन्नेत्रप्रियङ्करी । चैत्यस्य स्वकुलस्यैव, पताकेव विभूषणम् ॥ 170 ॥ भूयोऽपि न्यगदद्राजा, वत्से! स्वच्छाशये! तव । मानसे भासते यच्च, तद् ब्रूहि त्वमनाकुला ॥ 171 / / प्रस्तावज्ञा जगाद ज्ञा, सपा रेखा महाधियाम् । अनुज्ञाता त्वया यामि, विशाला नगरी वराम् । / 172 / / अथोवाच नृपो वत्से !, भव शीलवती परम् । शाश्वतं मण्डनं शीलं, कीर्तेर्मूलं निकेतनम् ॥ 173 ॥ अथ प्रणम्य भूपाल - पादास्त्र्लोक्सुन्द्री। वेगादगादवन्ती च नरवेषमनोहरा ॥ 174 ॥ त्रैलोक्यसुन्दरं ज्ञात्वा, पुत्रं चम्पाधिपोद्भवम् । भूत्याऽभ्येत्य महापुरू, प्रावेशयदिलापतिः ॥ 175 ॥ चापाऽसिधेनुप्रमुखं, बिभ्राणं करपङ्कजे । त्रैलोक्यसुन्दरं दृष्ट्वा, राजा मेनेऽमरं भुवि ॥ 176 ॥ सन्मानपूर्वकं साधं, स्म्र्प्य्दिलाप्तिः। तत्राऽस्थात्सोऽपि जालस्थो, वीक्षमाणः पुरश्रियम् ॥ 177 ॥ अन्येधुर्भूपभूः पाथः- पानार्थ पथि गच्छतः । हयांस्ताआनिव प्रेक्ष्यो-पालक्षयदसौ सुधीः॥ 178 / / अथाऽऽदिक्षनरानैकान्, कस्यैते वरवाजिनः । इति ज्ञात्वा समायाता -स्ते गत्वा पुनरूचिरे ॥ 179 ॥ | नवमो भवः जिनशानायां दानधर्मे मङ्गलकलशकथानकम् ॥ 79 ॥ For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः स्वामिन् ! मङ्गलकुम्भस्य, वाजिनो दिव्यरूपिणः । अमुना सममायाता -श्चंपापुर्या महात्मना ॥ 18 ॥ श्रुत्वेदं स पुनः प्रइपीत्, शुद्धये तान्स्मरोद्धुरः । तदादेशात्तदा गत्वा, समाचख्युः सविस्तरम् ॥ 18 ॥ धनदत्तसुतः स्वामिन् !, मङ्गलो mngglaalyH। कलाभ्यासं दधानोऽस्ति, मध्यगच्छात्रपर्षदि ॥ 182 / / श्रुत्वेति सिंहमूचे सा, तात ! केया महाहयाः । त्वया निमभ्यतामत्र, स गुरुः पाठकाग्रणीः ॥ 183 / / ततो ज्ञात्वा मनोभावं, याच्यन्ते वाजिनो मया । मनोभावाऽपरिज्ञाने, प्रार्थना हि पावती ॥ 184 ॥ सिंहेनापि प्रगे गत्वो-पाध्यायः सन्निमत्रितः । सोऽप्याजगमिवांस्तत्र, छात्रवर्गसमन्वितः ॥ 185 ॥ नृपभूर्मङ्गलं वीक्ष्य, सशरीरमिव स्मरम् । सुधाभुगिव सञ्जज्ञे, निर्निमेस्स्विलोच्न्ः॥186 ॥ नररूपधरश्चछात्रान्, भक्तिपूर्वममानयत् । मुक्त्वैकं मङ्गलं नेत्र-मङ्गलानां निकेतनम् । / 187 ॥ राजाहरासनस्थालैः, प्रेमपारिवोदितैः । मङ्गलं मानयामास, वीक्षामासे मुहुर्दशा ॥ 188 / / वीक्ष्य सन्मानमेतस्य, दुःख्यभूत्पाठकवजः । क्षमन्ते हन्त सोढं न, खेक एव प्रभाववान् ॥ 189 ॥ अथाऽध्यापकमूचे स, कथां छात्रेण केनचित् । आख्यापयत निःशेप-रसनिष्पन्दसुन्दराम् । / 190 ॥ छात्रैरथोचिरे स्मित्वा, यस्य सन्मान iidRshH। स सकर्णः श्रवःपेयां, कथयिष्यति वः कथाम् । / 191 ॥ अभाषिष्ट बुधादिष्टो, मङ्गलो मङ्गलं गिरा । कल्पिताकल्पिताभ्यां तु, राजपुत्र ! कथा द्विधा ॥ 192 ॥ किं कथा कल्पिता कथ्या, किश्चान्या rshaarinnii। अथोचे राजमः स्मित्वा - 'नुभूतां कथ्यतां कथाम् ॥ 193 / / अथोचे मङ्गलः स्फीतं, स्वकीयं चरितं ततम् । विशालाजलयोगेन, स्वादिष्टैर्मोदकैर्वरम् ॥ 194 ॥ जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतखामिचरितम् सगे: ॥ 80 ॥ नवमो भवः निशम्य भूपभूरेवं, क्रोधोद्धर इवाऽवदत् । अरेरे! कोऽयमत्यन्त-मसम्बद्धप्रलापकः ॥ 195 ॥ अस्माकं कुरुते मत्री, किमिदं जनगर्हितम् । धत्तैतस्य न कोऽप्यस्ति, किमु दूरं भटा गताः ॥ 196 ॥ धृते तस्मिन् सह छात्रै-स्तदैकः कोऽपि पाठकृत् । धनदत्ताय नंष्ट्वाऽथ, तं वृत्तान्तं न्यवेदयत् ॥ 197 ॥ धनदत्तस्ततः श्रेष्ठी, भीतिव्याकुलमानसः । प्रामृताद्यमुपादाय, स्वयं राजकुलेऽचलत् ॥ 198 ॥ इतः पुंवेषशालिन्या, मङ्गलो मालकोपरि । गृहीत्वा प्रेमसन्दर्भ, सिंहप्रकटमुच्यते ॥ 199 ॥ प्राणेश! निर्भयीभूय, मेऽखिलं दर्शयस्व तत् । यत्पित्रा मम तेऽदायि, वैवाहे मङ्गलक्षणे ॥ 20 ॥ मूर्त्यन्तरं पितुः सिंहो, मत्कृते दर्शयस्व तत् । विना प्रत्यय-सङ्केतं, न प्रत्येति विचक्षणः ॥ 201 / / कलशोऽप्युक्तवानेवं, यद्यसौ खसुरोत्तमः । प्रेष्यतां मन्दिरेऽस्माकं, यथा गच्छति वस्तु तत् ॥ 202 ॥ एवमुक्तो गतः सिंहः, सच्चक्रे तत्पिताऽप्यमुम् । परं चित्तं भयभ्रान्तं, वीक्ष्यैनं प्रोक्तवानसौ ॥ 203 ॥ मा भैषीद् भद्र ! मा भैपी-नारीरूपधरो नरः । सा स्नुषा तब तत्पित् - दत्तं वस्तु प्रदर्शय ॥ 204 ॥ तथोदिते धनेनापि, नृपनामाङ्कमुज्ज्वलम् । श्रेष्ठिना तुष्टिभृत् चिने, भूषणाद्यमदर्शयत् । / 205 ॥ सन्मान्य धनदत्तेन, प्रेषितः सिंहभूपतिः । सर्वमाख्याय ताञ्चके, नारीरूपधरां पुन्ः॥206 ॥ त्रैलोक्यमुन्दरी देवी, दिव्यनेपथ्यधारिणी । पत्युःप्रणम्य पादानं कृताञ्जलिरभाषत ॥ 207 ॥ तदा प्राणेश! मां मुक्त्वा, दम्भेन गतवानसि । इदानीं चित्तचौर ! त्वं, व यातासि दृशोर्मम ? ॥ 208 ॥ अथोचे मङ्गलो विद्वान्, देवादिदमभूत्प्रिये! / अतः परं त्वया कार्यो, न विषादः कदाचन ॥ 209 ॥ जिनदेशनायो दानधर्म मजलकलशकथानकम् For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha सिंहो नरेन्द्राऽन्ते, नरवेषां विधाय ताम् । नीत्वा यथाभवं वृत्त माख्यद्भूमानुवाच च ॥ 210 ॥ अनया पालितं शुद्धं महाशीलवतं चिरम् । अहो ! मतिप्रपञ्चोऽस्या, नृशंसत्वं च मत्रिणः ॥ 211 ॥ सभासमक्षं भूपस्तां, प्रशंस्येति वचोऽवदत् । भज वत्से ! स्वभर्तारं भव पुत्रवती सति । ॥ 212 ॥ इत्युक्त्वा पुत्रिकीकृत्य, स्त्रीवेषीकृत्य भूपतिः । धनदत्तगृहे प्रैषी-द्वरेण सह तां वधूम् ॥ 213 ॥ दशाहानि धनश्रेष्ठी, वर्धापनमकारयत् । सिंहोऽपि वैरिसिंहान्ते, तदाऽऽदेशात्तदा ययौ । / 214 ॥ पृष्टा क्षमाभुजा पुत्री, वृत्तं स सर्वमाऽऽख्यत । तथा पुरुषवेषत्व कारिवेषं समार्पयत् । / 215 ॥ समाकर्णति नन्दिन्या, महिमानमनुत्तरम् । प्रमोदाऽऽमोदसुरभिः क्षोणीशी ध्यातवानदः ॥ 216 ॥ अहो ! शक्तिरहो ! शील- महो ! भक्तिः स्ववल्लभे । अहो ! कलङ्कवैकल्य- मिति ज्ञात्वा महीपतिः ॥ 217 ॥ अवन्त्यास्तां समानाय्यावेशयत् सवरां सुताम् । तद्द्द्वयं वीक्ष्य हगद्वन्द्वं, मेने साफल्यमात्मनः ॥ 218 ॥ स्वस्वामिद्रोहिणा कस्मान्, मत्रिणा मिथुनं हहा । कलङ्कितं कलङ्केन, न धर्मे लोभिनां मतिः ॥ 219 ॥ * अथो नाथो विशां रोषात्, सिंहं सेवकमादिशत् । मन्त्रिणं मारयाद्रथ, समारोह्य सनन्दनम् ॥ 220 ॥ इतश्च मङ्गलवादी - देव ! मन्त्री पिता मम । मुञ्चाऽणुं मा वधीस्तत्तं, स च पापात् पतिष्यति ॥ 221 ॥ सुतापतिचरित्रेण, भूपस्तेन चमत्कृतः । तथा चक्रे स्वदेशान्नु मत्री निर्वासितः पुरात् ॥ 222 ॥ पुर्यां सौख्येन सोऽप्यस्थात्, सप्रियो मङ्गलश्चिरम् । निष्पुत्रत्वान्नृपेणाथ, खपदे विनिवेशितः ॥ 223 ॥ शीलशालीनभद्रस्य, यशोभद्रस्य सद्गुरोः । व्रतमाप्य तपस्तप्त्वा देवभूवं नृपो yayau ॥ 224 ॥ For Private and Personal Use Only navamo भवः जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः सगा श्रीमुनिसुव्रतखामि चरितम् ॥ 81 ॥ नवमो भवः कियत्यथ गते काले, महीं शासति मङ्गले । ज्ञात्वेति वणिज क्षुद्रं, क्रुद्धास्तु प्रान्तभूभुजः ॥ 225 ॥ हेलया मेलयामासु-रखिलानि बलान्यमी । रुरुधुर्मङ्गलं भूपं, दैत्या इव सुराधिपम् ॥ 226 / / अथ ते निर्जिताः सर्वे, युद्धे मङ्गलभूभुजा । न तेजस्तादृशां हन्त, जात्यपेक्षं विजृम्भते ॥ 227 ॥ जितकाशी ततश्चम्पा-मगान् mngglbhuuptiH। jayakezara ityasya, समभूनाम चाऽपरम् । / 228 / / अन्यदोद्यानमायातं, जयसिंहं मुनीश्वरम् । आरामिकमुखाज् ज्ञात्वा, तं प्रणन्तुमगान्नृपः ॥ 229 ॥ निषण्णे भूपतौ तत्र, प्रसादविकसदृशि । वासनाशासनावासां, विदधे धर्मदेशनाम् ॥ 230 ॥ प्रस्तावेऽवोचदुर्वीशो, गुरो ! दुःख्यभवं कथम् ? / सकलङ्का कथं देवी , तद् ब्रूहि ज्ञानिनाम्वर ! ॥ 23 ॥ अथोचे साधुपुन्नागः, पुरे क्षितिप्रतिष्ठिते । श्रीदेवीदयितः सौम्यः सोमचन्द्राभिधो धनी ॥ 232 ॥ तत्रैव नगरे जज्ञे, जिनदत्ताभिधो न्र्ः। सोमचन्द्रस्य समभूत् , प्रीतिस्तेन सहोचकैः । / 233 ॥ गत्वा देशाऽन्तरं लक्ष्मी, समुपायं सहस्रधा । मनोरथान्पूरयिष्ये, सर्वेषां तनुजन्मिनाम् ॥ 234 ॥ देशान्तरं गतवतश्चेन्मे भवति pshctaa। परलोकगतेः श्रेयः, न स्यादसुमतां क्वचित् । / 235 / / तदस्मादापयिष्यामि, पश्चादानं सुहृत्तमात् । निर्मलः परलोको मे, यथा भवति निश्चितम् ॥ 236 ॥ ध्यात्वेति दश दीनार - सहस्राणि सुहृत्करे । समयेदमवादीत्स, द्वितीयं हृदयं भवान् ॥ 237 / / अमी देयास्त्वया धर्मे, देशान्तरगतस्य मे । मम पुण्यस्य षष्ठांशो, भूयात्तव सुहद्धरः ॥ 238 / / त्वन्मित्रं जिनदत्तोऽपि, त्वयि देशान्तरं गते । व्यस्राणयत्सुपात्रेषु, मित्रे श्रेयः कृते श्रियम् ॥ 239 ॥ जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् ॥ 81 ॥ For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra [OXXX C******XXXX www.kobatirth.org वासनावासितस्वान्तः, स ददानः परश्रियम् । जिनदत्तोऽभवत्पुण्यभाजनं जनवर्णितः ॥ 240 ॥ ( यदूचे -) अप्यन्यसम्पदां दाता, प्रपापालकवञ्जनः । याच्यतेऽञ्जलिमायोज्य, कटरे दानवल्गितम् ॥ 241 ॥ यत्त्वया परहस्तेन, दापितं द्रव्यमात्मनः । तद्भाटकेन समभू-दुद्वाहस्तव भूपते ! ॥ 242 ॥ जिनदत्तप्रिया भद्रा, रहस्येवमुवाच सा । तव पूर्वभवां पत्नीं श्रीदेवीं धीरया गिरा । / 243 ॥ जामे ! प्रियो विरक्तो मे, कारणं तन्निवेदय । सहास्यमूचे श्रीदेवी त्वग्दोषस्तव कोऽप्यभूत् ॥ 244 ॥ भद्रां दुःखातुरीं वीक्ष्य, श्रीदेव्यूचे घृणान्विता । मा दुःखं भज हास्येन, मयाऽयादि त्वयीदृशम् ॥ 245 ॥ सोमचन्द्रस्ततो मृत्वा त्वमभूर्मङ्गलो नृपः । श्रीदेव्यपि तव प्राण- वल्लभाऽजनि पूर्ववत् ॥ 246 ॥ पूर्वकर्माभिलापेन, त्वत्पत्नी लक्ष्मवत्यभूत् । सुकृतं दुष्कृतं भद्र ! भुज्यते स्वयमेव तत् ॥ जयसिंहगुरोरेवं श्रुत्वा प्राच्यं भवं निजम् । महादेव्या समं सौध - मगाद्विमलवासनः ॥ ततः प्रभृति भूपालो, दानधर्मपरायणः । अर्जयन्सुकृताद्वैतं द्वादशव्रतपालकः ॥ 249 ॥ क्रमात् पुत्रे निजं राज्यं, निवेश्य क्षितिवासवः । गतिं शिवां सदेवीको, महानन्दमयीं ययौ ॥ 250 ॥ उपतिष्ठति दातारं दानं दत्तं परैरपि । स्वस्य दत्तस्य दानस्य किं पुनर्वर्ण्यते फलम् 1 / / 251 ॥ प्रायः शुद्धैस्त्रिविधविधिना, प्राशुकैरेपणीयैः, कल्पप्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः ॥ काले प्राप्तान् सदनमसकृच्छ्रद्धया साधुवर्गान्, धन्याः केचित् परभवहिता हन्त ! सन्मानयन्ति ॥ 252 ॥ For Private and Personal Use Only 247 // 248 // Acharya Shri Kailassagarsuri Gyanmandir KO XO X8 X X X X-X(r)-X(r)-X(r)-XO navamo भवः जिनदेशनायां दानधर्मे मङ्गलकलश कथानकम् Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनि सुव्रतस्वामिचरितम् ॥ 82 ॥ www.kobatirth.org अशनमखिलं खायं खाद्यं भवेदथ पानकम्, यतिजन हितं वस्त्रं पात्रं, सकम्बलप्रोञ्छनम् ॥ वसतिफलकप्रख्यं मुख्यं चरित्रविवर्धनम्, निजकमनसः प्रीत्याधायि, प्रदेयमुपासकैः ॥ 253 ॥ इति मङ्गलकलशस्य दानकथानकं प्रथमम् । पर्वतानां यथा मेरुः यथेन्द्रः स्वर्गवासिनाम् । सर्वेषामपि धर्माणां तथा दानमनुत्तरम् ॥ 254 ॥ अथोवाच महीपालः सुव्रतो मुनिसुव्रतम् । भगवन् ! वः प्रसादेन, दानधर्मकथा श्रुता ॥ 255 ॥ इदानीं शीलमाहात्म्यं श्रोतुमस्मि समुत्सुकः । युष्मद्देशनया नाथ ! किं तृप्यन्ति मनीषिणः 1 ॥ 256 ॥ उक्त्वा दानस्य माहात्म्यं माहात्म्यानां महानिधिः । शीलव्याख्यामथाऽऽरेभे, भगवान् मुनिसुव्रतः ॥ 257 ॥ अहार्य भूषणं शीलं शीलं मूलं शिश्रियः । सुभद्रेवाऽथ संसेव्यं, शासनोन्नतिकारणम् ॥ 258 ॥ ( तथाहि ) Acharya Shri Kailassagarsuri Gyanmandir वसन्तपुरनामाऽस्ति, वसन्तसदृशं पुरम् । अशोका नागरा यत्र, दानवल्लीफलाऽऽश्रया । / 259 ॥ जितशत्रुनृपस्तत्र विभ्राणः पाणिपङ्कजम् । सिन्दूरपूरवैरीभ - कुम्भस्पर्शादिवाऽरुणम् ॥ 260 ॥ तत्र श्रेष्ठमनाः श्रेष्ठी, श्रेष्ठवाइ शुभकर्मणि । जिनदत्ताऽऽभिधो धीरो, महेभ्यः परमार्हतः ॥ 261 ॥ बालत्वादपि विज्ञात-धर्मकर्मा कलावती । धीमती विनयवती, सुभद्रानाम तत्सुता ॥ 262 ॥ हरन्ती जनचेतांसि, पुण्यलावण्यवीचिभिः । सा क्रमाद्यौवनं प्राप, कलावलीव जङ्गमा । / 263 ॥ इतचम्पापुरीप्राप्तस्तरुणः कोऽपि सार्थपः । जिनदत्तेन तस्याऽभूत्, मैत्र्यं व्यवहृतेः kvacit ॥ 264 ॥ For Private and Personal Use Only toxoxoxoxx xxxxxx चतुर्थः सर्गः । नवमो भवः जिनदेशनायां शीलध सुभद्रासनीकथानकम् ॥ 82 ॥ Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *@xaxaxoxoxoxoxoxoxoxox www.kobatirth.org अन्येद्युर्भोजनं कर्तुं, सस्नेहं स निमंत्रितः । आगतो मन्दिरेऽद्राक्षीत् सुभद्रां नेत्रवागुराम् ॥ 265 ॥ किमु देवी दिवः प्राप्ता 1, किमु वा नागकन्यका 1 / किमु वा ब्रह्मणः सृष्टे - लेखा मूर्तिमती भुवि ॥ 266 ॥ इन्द्रियेषु यथा दृष्टिः, सुमनस्वित्र मालती । पतिव्रतासु सीतेव, नदीष्विव सुरापगा । / 267 / / वीणेव सर्ववाद्येषु, गोषु गौरिव कामधुक् । सर्वधातुष्विव स्वर्ण, तथा स्त्रीषु पराऽसकौ । / 268 / / [ युग्मम् ] यदीयं प्राप्यते बाला, पन्थाः सुकृतसत्कृतेः । तदाहं कामिषु श्रेष्ठो भवेयं bhavavartmani ॥ 269 // pramodasya kulAssgAraM, veleva स्मरवारिधेः । पदवीव विलासस्य कृतेयं विधिना नवा । / 270 ॥ विमृश्येति विधायाऽथ, भोजनं जनलञ्जया श्रेष्ठपुत्रीमयाचिष्ट, परकीयमुखेन सः ॥ 279 ॥ श्रेष्ठी प्रोवाच वैशिष्ट्यं कन्या परधनं यतः । कृपणर्द्धिरिवाऽवश्यं, परार्थ परिपाल्यते । / 272 ॥ परं मम कुले देवो, जिनेशः पर्युपास्यते । गतदम्भा निरारम्भा, गुरवोऽचित्तभिक्षवः । / 273 / / अमुष्यास्पि कुलदेवः, सुगतः सेव्यतेतराम् । आराध्यन्ते गुरोर्बुद्ध्या, भिक्षवो रक्तचीवराः ॥ 274 ॥ समानकुलशीलानां शस्यो वैवाहिकक्षणः । अन्यथा नरनारीणां काचपिच्यं पदे पदे ॥ 275 ॥ श्रुत्वेति श्रेष्ठिनो वाक्यं तेनोक्तं सार्थशालिनः । सविलक्षो बभूवाथ, सिद्धेऽर्थे वर्द्धते हि मुत् ॥ 276 ॥ सलकीमिव मत्तेभः सत्क्रियामिव संयमी । योगीव निर्वृतिं स्मेर मालतीमिव षट्पदः । / 277 ॥ जयलक्ष्मीमिव क्ष्मापः, श्रीपतिः कमलामिव । सुभद्रां हृदये ध्यायन्, हृदयानन्ददायिनीम् ॥ 278 ॥ जपन्निव महाविद्यां सुधामाखादयन्निव । प्रत्यहं हृदि विभ्राणः, सुमनो मालिकामिव ॥ 279 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir XXX-X------- navamo भवः जिनदेशनायां शीलधर्मे सुभासतीकथानकम् Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुबतखामि चतुर्थः सर्गः चरितम् । ॥ 83 ॥ FoXXXXXXXXXXX चम्पां प्राप्तोऽथ दम्भेन, shrmnnopaaskojni| रागाथै रागिणः किंन?, वितन्वन्ति खसिद्धये ॥ 28 ॥ ॥ चतुर्भिः कलापकम् । / वन्दना-पूजनाऽऽयेषु, कृत्यकृत्येषु कोविदः । गुणसङ्क्रामिको नैसर्गिकान्नरो विशिष्यते ॥ 281 / / सर्वत्र ख्यातकीर्तिः स, बभूव श्रावकत्वतः । वाहीकोऽपि हि कर्पूर-वाहका शस्यते न किम् ? ॥ 282 / / वाणिज्यव्यपदेशेन, सुभद्रा-रूपमोहितः । भूयश्चम्पामसौ प्राप्तः, स्थितश्च श्रेष्ठिनोऽन्तिके ॥ 283 ॥ श्रेष्ठिना जिनदत्तेन, भुक्तयेऽसौ निमत्रितः । अर्थ साधयतोऽमुष्य, कालक्षेपोऽभवद्बहुः ॥ 284 ॥ निष्पन्ना रसवतीयं, गृह्यतां श्रेष्ठमासनम् । इत्युक्तः श्रेष्ठिना चम्पा-धिवासीदमुदालपत् ॥ 285 / / नवमो भवः दिने दिने जनैरन्नं, प्राप्यते न जिनार्चना । जिना रहितो घस्रो, घस्मरः शिवशर्मणाम् ॥ 286 ॥ जिनदेशनाया कल्पद्रुरिव वृक्षेषु, गुणेष्विव विवेकिता । ग्रहेष्विव दिवानाथो, ब्रह्मचर्य व्रतेष्विव ॥ 287 / / शीलधर्मे धर्मेष्विव दयाधर्मों, यथा विद्यासु लक्षणम् । सारा श्रावकधर्मेषु, देवपूजा विवेकिनाम् ॥ 288॥[युग्म्म्]X सुभद्रासतीउक्त्वेति विहितस्त्रानो, गृहे विम्बमपूजयत् । अगाद्देवालये तीर्थ - नाथं पूजितवानपि ॥ 289 / / कथानकम् तत्र त्रिदशकोपेतं, स चक्रे जिनवन्दनम् । श्रेष्ठिनो जिनदत्तस्य, मनः कुर्वन् प्रमोदभाक् ॥ 290 ॥ ननाम सुगुरोः पादौ, सिद्धान्तस्य ग्रीय्स्ः। पृच्छतस्तु रहस्यानि, न श्रुतान्यमुना क्वचित् । / 291 ॥ 18 ॥ 83 // वेश्मन्युपागतः सैप साधुना व्याहृतश्च यत् । तदनुभुक्तविशिष्टान्न, प्रत्याख्यानश्चकार च । / 292 / / क्रियां तस्य विलोक्यनां, जिनदत्तोऽवदत्सुधीः । कदेदृक् तीर्थकृद्धर्मः, सम्पन्नो जात्यरत्नवत् ॥ 293 / / aXXXXXXXXXXX For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोऽप्यूचे कर्मणां पूरे, दूरीभूते कथश्चन । ममार्हद्धर्मलाभोऽभूत् , पुरी चम्पामुपेयुषः । / 294 ॥ येऽभवन्गर्भतः श्राद्धा-स्ते प्रशस्या भवादृशाः । मम मिथ्यादृशो भद्र, गतः कालः कियानपि ॥ 295 ॥ तदिनक्षतिरसाकं, कथं पूर्णीभविष्यति । गतं शुभमते ! वापि, न पुनः प्राप्यते वयः ॥ 296 ॥ अहर्दिवममुं दृष्ट्वा, जिनधर्मपरायणम् । तद्गुणैः रञ्जितः श्रेष्ठी, हिङ्गुलैरिव भाजनम् ॥ 297 ॥ कथञ्चित्तेन न ज्ञातं, श्राद्धत्वं छद्मनाऽन्वितम् । सुप्रयुक्तस्य दम्भस्य, ब्रह्माप्यन्तं न गच्छति ॥ 208 / / स श्रेष्ठिनोपरोधेन, सुभद्रां परिणायितः । द्रव्यव्ययैर्यथायोग, महद्भिर्भक्तिभाषणैः ॥ 299 ॥ दम्भादपि कृतो धर्मो, भवेदीहितसिद्धये । अनिच्छयापि सम्भुक्ता, मोदकाः किं न तृप्तये? ॥ 30 ॥ क्रमशस्तमनुज्ञाप्य, परिपूर्णमनोरथम् । समं सुभद्रया भद्रां, प्राप चम्पापुरीमसौ ॥ 301 ॥ सिषेवे श्वशुरं भक्त्या, सुभद्रा भद्रचेतसा । वात्सल्यविनयाद्यैश्च, श्वश्रूश्च भारतीमिव ॥ 302 ॥ कलहेऽपि खरं वाक्यं, नाऽवादीत्कोपिताऽपि हि । साम्यवाक्यरसा याः, कुतो निस्स्त्थ्र्तोद्य्ः॥303॥ तथापि श्वश्रूवर्गस्य, न प्रिया जिनधर्मतः । परं तदीयशीलेना -'ऽवर्जितं निखिलं पुरम् ॥ 304 ॥ यतः-धवलीकुरुते विश्व-मिन्दुः सुन्दरधामभिः । कलङ्कमात्मनो हा~, नालं सद्वृत्तवानपि ॥ 305 ॥ अयासीधदसी जैन-मन्दिरेईनमस्यया । यदवन्दत गुरून् गत्वो-पाश्रये श्रेष्ठिनः सुता । / 306 ॥ तेनाऽप्रनष्ठशल्येन, pIDa''krAnta इवाऽभितः । हृदये बौद्धभक्तत्वा-बनान्द्रादिरखिद्यत ॥ 307 ॥ पत्युर्धर्मे महारम्भाः, पत्युः कर्मणि कर्मठाः । प्रियाकृताः प्रिये पत्युर्भवन्ति हि प्तिव्र्ताः॥308 ॥ नवमो भवः जिनदेशनायां शीलधर्मे सुभद्रासतीकथानकम् For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामिचरितम् ॥ 68 ॥ X-OX-X www.kobatirth.org भ्रमरीव भ्रमन्तीयं, चैत्यादिष्वम्बुजेष्विव । सुभद्रा श्लोककिञ्जल्कं, घचे पक्षद्वयानुगम् ॥ अलीकैर्वचनैरेवं, पत्युर्नो तार्यते मनः । सुभद्राशीलमाहात्म्यं, जानात्येष विचक्षणः ॥ अन्येद्युः कोऽपि निष्कोपो, मलाविलकलेवरः । देहेऽप्यप्रतिकर्माद्यै - विहरन्मुनिराययौ ॥ तं दृष्ट्वा न्यगच्छ्रुश्रू-त्से ! दानं मुनेर्दिश । महासत्त्वः समायातो, भवत्पुण्यैर्भवद्गुरुः ॥ 312 ॥ इत्यादेशात् सुभद्राऽपि, प्रमोदोन्मादमासदत् । हास्येनाऽप्यमुया दत्त, आदेशः प्रतिलाभने ॥ 313 ॥ तृणं चक्षुर्गतं साधो स्तस्याऽपश्यदुपासिका । येन निष्प्रतिकर्मत्व - कूपकुल्या प्रकाश्यते । / 314 ॥ अमुष्मै ददती दानं, हरती चक्षुषस्तृणम् । रसज्ञाऽग्रेण दक्षत्वात्, महत्पुण्यमुपार्जयत् । / 315 ॥ अस्याः भालस्थलोद्भिन्न- कुङ्कुमस्तबको मुनेः । मूर्तिमानिव तद्भावो, ललाटे प्रतिविम्बितः । / 316 ॥ प्रतिबिम्बममुष्योच्चैर्दृष्ट्वा श्वश्रूजनोऽखिलम् । चक्रे कलकलाराव -महो ! वध्वाः सतीव्रतम् ॥ 317 ॥ अपि साधुं कृशक्षीण - शरीरं स्मरघस्मरम् । आलिलिङ्ग कुरङ्गाक्षी, स्मराऽऽज्ञा किल दुर्जया ॥ 318 ॥ सस्वजे साधुमप्येषा - स्मत् समक्षं मृगेक्षणा । विकारमूलागारेषु, गणना काऽस्ति रागिषु ? ॥319॥ पुत्र ! वीक्ष स्वकान्ताया- श्रेष्टितं दोषवेष्टितम् । प्रत्यायतोऽस्य विश्रान्त-ममुया दम्भवेलया ॥ 320 ॥ भूयो भूयो भण्यमान - स्तस्यां रागोज्झितोऽजनि । अत्याऽऽकृष्टं हि बुद्ध्याऽपि, त्रुटत्येवेति सत्यगीः 321 ॥ अमुष्या निन्दनात्कष्टं किञ्चिन्नाऽजनि पूर्वतः । शीलमालिन्यदानात - दुःसहं हृदि वर्तते ॥ 322 ॥ यदच्छासने जैने, गर्दा दुर्गतिकारणम् । तत्राऽहं हेतुरत्यन्तं धिग्धिग् जन्म मृगीदृशाम् ॥ 323 ॥ For Private and Personal Use Only 309 // 310 // 311 // Acharya Shri Kailassagarsuri Gyanmandir ************** चतुर्थः सर्गः नवमो भवः जिनजेशनायां शीलधर्मे OM सुभद्रासती कथानकम् 11 628 11 Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nabamo भवः XXOXOXOXOXOXOK जिनशासनमालिन्यात् , सम्यक्त्वं हि दृष्यते । अभावे दर्शनस्यापि, गतो धर्मो जिनोदितः ॥ 324 ॥ ध्यात्वेति विहितस्नाना, प्रत्याख्यानपरायणा । स्मृत्वा पश्चनमस्कार-मुवाचेति सुकोमलम् । / 325 ॥ यदि मे शीलमालिन्यं, नास्ति shaasnshaasike!| ततः कुरुष्व साहाय्यं, विदधीथाः प्रभावनाम् ॥ 326 / / मया मुदा दृशाऽप्यन्यो, यदि दृष्टोऽस्ति पूरुषः । तदान्ध्यं चक्षुषोभूया-निग्राह्यो दोषकृद्धठात् ॥ 327 ॥ जिनशासनमालिन्यं, भवत्यैव विनिर्मितम् । भृत्यापराधेऽपि विभु-दण्ड्यते सत्यगीरिति ॥ 328 ॥ उक्त्वेति सोका तीर्थेश- शासनस्य समुन्नतौ । कायोत्सर्ग ददौ नक्तं, निश्चलाङ्गी शिला यथा ॥ 329 ॥ शासनस्वामिनी जज्ञे, प्रत्यक्षाऽऽक्षिप्तमानसा । धन्याऽसि कृतकृत्यासि, शुद्धशीलवताऽसि हि ॥ 33 ॥ सफलाऽस्मि सुभद्रेऽहं, त्वन्मुखाम्भोजवीक्षणात् । महासती सरिदिव, कालुष्यं हि व्यपोहति ॥ 331 ॥ सुरेश्वराः किङ्करास्ते, शीलवत्याः पुरस्सरम् । असादृशी वराकी का, त्वत्पदाम्भोजहंसिका ॥ 332 ॥ परं तव प्रसादो मे, सुमहान्समजायत । यदहं पत्तिमात्रेव, स्मृता साध्वीमतल्लिके ! ॥ 333 ॥ तव शीलस्य माहात्म्यं, स्फुटीकर्ताऽस्मि निश्चितम् । प्रातः प्रतोलीद्वाराणां, नैवोद्घाटो भविष्यति ॥ 334 ॥ ततः क्षोभकरं पुर्यां, गदिष्यामि नमोऽङ्गणे । इति तारेण नादेन, सती गृह्णाति चालिनीम् ॥ 335 ॥ तस्यां क्षिप्त्वा जलं रथ्या-खिराछोटयतां सती । ततो भवति हे पौराः!, कपाटोद्धाटनं पुर्ः॥ 336 ॥ अभिषिक्ते त्वया साध्वि!, कपाटोद्घाटनं स्फुटम् । तमोग्रस्तस्य लोकस्य, नोद्योतो हि रविं विना ॥ 337 ॥ ततस्ते शीलमालिन्यं, गमिष्यति प्तिव्र्ते। ध्रुवा प्रभावना जैनी, निदानं शिवसम्पदाम् ॥ 338 ॥ N-80-ON जिनदेशनायां शीलधर्मे सुभद्रासतीकथानकम् श्रीमु015 For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 85 ॥ सगः नवमो भवः उक्त्वेति देवता दूर-magAdgaganavama'ni / अपारयत्सुभद्राऽथ, कायोत्सर्ग यथाविधि ॥ 339 ॥ इतः प्रभातकालोऽभूगलिता निखिला निशा । आस्फालितानि तूर्याणि, गम्भीराणि सुरौकसि ॥ 340 ॥ मुहरुद्धाव्यमानानि, रथ्याद्वाराणि सर्वतः । विघटन्ति क्वचिन्नाऽपि, दैवीशक्तिबलीयसी ॥ 341 ॥ गृहान्मुक्तैः पशुवातैः, रथ्या पूर्णा पदे पदे । भाङ्कारैः पूरितं रोदः, सरित्पूरैरिवाम्बुधिः ॥ 342 ॥ प्रवेशनिर्गमौ रुद्धौ, जातः कलकलो महान् । समभूद्भूपतिर्भीतः, सर्वतुल्यं महाभयम् ॥ 343 ॥ धौतधारैः कुठारैस्तै-स्ताड्यमानानि कोटीशः । न स्फुटन्ति स्म विशेषाद् , द्वाराणि निखिलान्यपि ॥ 344 ॥ ततः समाकुलीभूतो, ह्यभूद्धात्रीश्वरोद्भुतम् । आययौ पादचारेण, भीतिविभ्रान्तमानसः ॥ 345 ॥ इतो नभसि देवी वा-गुच्चचार स्फुटाक्षरम् । वन्ध्यप्रयत्नं मा मूढाः, कुरुताऽऽत्मानमुच्चकैः । / 346 / / मनसाऽपि हि न ध्यात, आजन्मनः परः पुमान् । सा धारयतु चालिन्यां, जलं शीलमिवोऽवलम् ॥ 347 / / अभिषिक्ते जलेनोचैः, रथ्याद्वारविघट्टनम् । भविता नाऽन्यथा दत्त-मुद्रेव त्रिदिवौकसा ॥ 348 ॥ अथ तुल्या महासत्यो, निज एव गृहस्थिताः । परीक्षायै स्वशीलस्य, चालिन्यां चिक्षिपुर्जलम् ॥ 349 ॥ चालिनीम्योगलन्नीरं, तासां शीलमिवाऽर्जितम् । यावन्त्यः कुटवाहिन्यः, किं तावन्त्योबुवाहिकाः ॥ 350 ॥ अथ प्रोचे सुभद्रा स्व-पत्युरग्रे पतिव्रता । यद्याऽऽदिशसि नाथाऽम्बु, तच्चालिन्यां क्षिपाम्यहम् । / 351 ॥ हसनुवाच सार्थेशः, कुरु शीलपरीक्षणम् । भवत्येव सतीचूडा-मणित्रिभुवनेष्वपि ॥ 352 ॥ ननान्डषु हसन्तीषु, सुभद्राऽधत्त चालिनीम् । तस्यां चिक्षेप नीरं च, तदभूच्छीलबत् स्थिरम् ॥ 353 ॥ जिनदेशनायां शीलधर्मे सुभद्रासतीकथानकम् ॥ 85 ॥ For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nabamo भवः तद् दृष्ट्वा प्रमदोत्फुल्लः, प्रेयानजनि पूर्ववत् । नाश्चर्य जलसम्पर्कान् , मालिन्यमपगच्छति ॥ 354 ॥ ततः श्वश्रूजनोपेता, नान्दिकरनिनादयुग । चालिन्यां निहितक्षीरा, पूर्वद्वारं सती ययौ ॥ 355 / / आच्छोटयत्कपाटे सा, तज्जलेन त्रिधा सती । ततः कपाटमोक्षोऽभूत् , मोक्षः शीलात् करस्थितः ॥ 356 ॥ दाक्षिणात्यमथ द्वारं, पश्चिमात्यश्च सा सती । उद्धाट्य सर्वप्रत्यक्षं, प्रोवाचोचकरद्वया ॥ 357 ॥ महसरिसा इच्छज्जा, जा होइ महासई सुशीलधरा । चालणिसंठियौदया, उग्घाडौ सा इमं पोलिम् । / 358॥ इयतीए अणुग्घाडिय, उत्तरदिसिदारमजवि ताहेव । संमिलियं चिय चिट्ठइ, तारिसमुवयारमलहन्तम् ॥ 359 / / श्वश्रूननान्डप्रमुखः, सुभद्रां प्राऽणमञ्जनः । तदीयशीलमाहात्म्य-भारनम्रशिरोधरः ॥ 360 ॥ अथोवाच महीनाथः, सत्यं रत्नप्रसूः क्स्सितिः। अन्यथा रत्नतुल्याया, एतस्याः सम्भवः कथम् ? ॥ 36 ॥ जिनशासनमाकन्द -मञ्जरीयं महासती । मृतसञ्जीवनी पुर्याः, कीर्तिगङ्गाहिमाचला ॥ 362 ॥ स्तुत्वेति भूपतिः साध्वी, विमुच्य च गृहे स्वयम् । सन्मान्याऽथ सुभद्राश्च, राजा स्वाऽऽवासमीयिवान् ॥ 363 ॥ तस्याः प्रभावमालोक्या-द्भुतं श्वश्रूजनोऽखिलः । निन्दन्नात्मानमेवाई -द्धर्म बुद्ध्या प्रपेदिवान् ॥ 364 ॥ क्रमादायुःक्षये जाते, सम्यक्सम्यक्त्वधारिणी । देवभूयं ययौ पश्चा-ल्लप्स्यते प्रथमं पदम् ॥ 365 / / शीलं कीर्तिसितातपत्र-कलशः शीलं श्रियः कार्मणं, शीलं भावपयोधिशीतकिरणः शीलं गुणानां निधिः। शीलं निवृतिकाननैकदलिका शीलं खनिः श्रेयसां, शीलं सत्यलतावसन्तसमयः शीलं सुभद्राकृतम् ॥ 366 ॥ इति सुभद्रामहासती-शीलकथानकं द्वितीयम् । जिनदेशनायां शीलधमें सुभद्रासतीकथानकम् For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः श्रीमुनिसुव्रतस्वामिचरितम् । सर्गः ॥ 86 ॥ नवमो भवः शीलेन रक्षितो जन्तु-न केनाऽप्यभिभूयते । महाह्रदनिमग्नस्य, किं करोति दवानलः 1 ॥ 367 ॥ कर्मभिच्छर्ममर्माली-कुल्याकूलङ्कषं tpH। सर्वार्थसाधकं धाम, तेजसां दुःखबाधकम् । / 368 / / तावद्गर्जति कर्मभो, विभयो भुवनोदरे । यावञ्चित्तगुहाऽध्यासी, तपःसिंहो न खेलति ॥ 369 ॥ अस्माभिरपि यच्चक्रे, प्रव्रज्याज्ञानमुक्तिषु । माहात्म्यं तपसस्तस्य, स्तुतिवाचामगोचरम् । / 370 ॥ सुमतिस्त्वेकभक्तेन, चतुर्थाद्वसुपूज्यभूः । अष्टमेन पार्श्वमल्ली, शेषाः षष्ठात्प्रवबजुः ॥ 371 ॥ अष्टमात् केवलं प्रापुः, shriipaarshvrssbhmllyH| वासुपूज्यश्चतुर्थेन, शेषाः षष्ठेन तीर्थपाः ॥ 372 ॥ उपवासैः शिवं पड्नि-रगान्नाभिभवो जिनः । द्वाभ्यां वीरोऽपरे मास-क्षपणेन क्षमाभृतः ॥ 373 ॥ तन्न सिध्यति यत्रास्ति, तपोमाहात्म्यतोऽङ्गिनाम् । यथाऽघटकुमारस्य, राज्यलाभः पुराजनि ॥ 374 / / तथाहि भारते क्षेत्रे'-वन्तिदेशस्य मण्डनम् । श्रीविशाला विशालाख्या, नगरी मुत्करी दृशाम् ॥ 375 / / अभूत्सुघटितस्तत्र, भूपालः सबलो रिपौ । प्रेमभूः प्रेयसी तस्य, नाम्ना मदनमञ्जरी ॥ 376 / / सुतो विक्रमसिंहोऽस्य, विक्रमैककथागुरुः । तनया विनयाऽऽवासा, सञ्जया रत्नसुन्दरी ॥ 377 / / प्रश्नलग्नप्रमाणेन, कालत्रितयवेदकः । अधीतज्योतिषस्तस्य, ज्ञानगर्भः पुरोहित्ः॥ 378 ॥ आस्थानीमास्थितोऽन्येद्यु-भूपतिः स्वःपतिः श्रिया । तत्राऽऽगाज्ज्ञानगर्भोपि, शिष्यवगैः प्रावृत्ः॥379॥ इतश्च किङ्करः कश्चि-दोकसोऽभ्येत्य किञ्चन । आख्याय ज्ञानगर्भस्य, निवृत्तस्तैरपि क्रमैः ॥ 380 ॥ तच्छुत्वा विस्मितवान्तः, स चक्रे नखवादनम् । धुनोति स्म शिरो मन्दं, ज्ञातुं गोपायते हिकः? ॥ 38 ॥ जिनदेशनायां तपोधर्मे अघटकुमारवृत्तान्तम् ॥ 86 ॥ For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथाऽभ्यधान्महीपाल -स्तं दृष्ट्वा विस्मिताऽऽजनम् । ज्ञानगर्भ ! कथं हृष्टो, विप्रकृष्टार्थवेदक ! ॥ 382 ॥ इत्युक्ते भूभुजावादी-त्स न किञ्चन मोनिवत् । वुद्धिपूर्व हि भाषन्ते, विचायें किल taadRshaaH॥383|| अन्ववम् ज्ञानगर्भोऽथ, मा पृच्छ kssitivllbh!| ज्ञाते सति तवाऽशर्म, भविता भवनोत्तम! ॥ 384 ॥ अशर्म शर्म वा भूयात् , परं ज्ञेयं मनीषिणा । उपायः शक्यते कर्तु-मनुकूले विधातरि ॥ 385 ॥ इत्युक्ते भूभृताध्यादी-देष ज्ञानमहोदधिः । देव! मे किङ्करी धाम्नि, गृहकर्मणि कर्मठा ॥ 386 ॥ वर्तमाने शुभे लग्ने, परमोच्चग्रहान्विते । इदानीं सा प्रसूते स्म, नन्दनं स्पन्दनं श्रियाम् ॥ 387 ॥ इत्युक्त्वा विरते तस्मि-नभाणीजगतीपतिः । एतन्मात्रे शिरस्कम्पो, घटाकोटिमुपैति न ॥ 388 ॥ गोप्यं गोपयसे विद्वन् ! भाष्यं नो भाषसे कथम् ? / वार्तारसः परां कोटि-मुपैति कथमन्यथा? ॥ 389 / / अथोच्छ्रस्य स निःश्वस्य, ज्ञान्यभाषिष्ट ते पदे । असौ भूमिपतिर्भावी, वीरूपमजिधातुवत् ॥ 390 ॥ श्रुत्वेति नरदेवोऽथ, विसृज्याऽऽस्थान्मात्म्न्ः। शून्यस्वान्तो गतो धाग्नि, मुषिताऽशेषवित्तवत् ॥ 391 ॥ पुरोहितोऽपि तं बालं, प्रेक्ष्यं गत्वा व्यलोकयत् । निष्प्रभावोऽभवदीपो, भूपवद्यस्य तेजसा ॥ 392 ॥ द्वात्रिंशल्लक्षणाधारं, तं वीक्ष्याऽऽनन्ददं दृशाम् । भावी राज्येऽप्ययं बालः, कालः सुघटितेशितुः ॥ 393 ॥ इतः सुघटितश्चित्ते, ध्यातवानिति दुःखितः । अविसंवादिवाक्योऽयं, रात्रिखानोपदेशवत् । / 394 ॥ अयं बालः कथङ्कार, मम राज्यं ग्रहीष्यति ? / यन्नास्ति चात्र संसारे, श्रूयते दृश्यते न तत् ॥ 395 ॥ निमञ्जति दलं वार्ती, शिला तरति पत्रवत् । कक्षे ज्वलति नो वह्नि-ग्रन्थौ वातो न बध्यते ॥ 396 ॥ *OXXXXXXXXX नवमो भवः जिनदेशनायां तपोधर्म अघट कुमारवृत्तान्तम् For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः श्रीमुनिसुव्रतस्वामिचरितम् सर KOKOKE ॥ 87 ॥ नवमो भवः इति बालो न मोच्योऽयं, विधाय करुणां मया । उत्तिष्ठमानो विद्वेषी, नोपेक्ष्यः पथ्यमिच्छता ॥ 397 / / ध्यात्वेति श्रीविशालेशः, प्रइपीन्नरयुगं निशि । राज्यलोभाऽभिभूतानां, तरुणी करुणा कथम् ? ॥ 398 ॥ गत्वा पौरोहिते धाम्नि, प्रसुप्तं म्न्द्चार्त्ः। बालं जगृहतुः छन्नं, दासीजीवमिवाऽपरम् ॥ 399 ॥ विनिर्गत्य विशालाया, जीर्णोद्याने गताविमौ । एनं निरीक्ष्य सत्कान्ति, ध्यायेते स्मेति मानसे ॥ 40 ॥ गतं बहुतरं चाऽऽयुः, कालः खेलति सन्निधौ । विधृता सुचिरं सेवा, दुष्पूरोदरपूर्तये ॥ 401 ॥ राज्यलुब्धः क्षितेरीशो, मारयत्येनमुत्सुकः । आवयोः केवलं पापं, कर्तुः कारयतोऽथवा ॥ 402 ॥ स्वयमेव बने त्यक्तो, गतासुभविता ह्यसौ । मीनो जालगतो दीन:, किमु प्राणति कुत्र्चित्॥403॥ आवां तावत्कथं जातो, जातौ चेन्न मृतौ कथं ? / यदीदृशी क्रियाऽऽवाभ्यां, चक्रे बालाऽपहारिणी ॥ 404 ॥ केवलं कवलायोच्चै -रावाभ्यां दुष्कृतं कृतम् । सुकृतं दूरतो मुक्तं, न्यकृतं निर्मलं कुलम् ॥ 405 ॥ ध्यात्वेति स बने मुक्तो, बालः komldorltH। etau जगदतुर्गत्वा, नृपं निष्कृपया गिरा । / 406 ॥ तच्छ्रुत्वा वचनं राजा, जहर्षाऽऽनन्दहर्षभाक् । आभ्यां तु स ददौ वस्त्र - ताम्बूलादि यथोचितम् ॥ 407 / / अथैषा कर्मकृत्पाशें, न निरैक्षिष्ट नन्दनम् । मुष्टा मुष्टेति जल्पन्ती, चक्रन्द कुररी यथा ॥ 408 ॥ किमपुण्यवतां गेहे, सद्रत्नमिव तिष्ठति । न खरक्षितिक्षिप्त, सुबीजमधिरोहति ॥ 409 / / अजातनन्दना रामा, वरं न हृत्पुत्र्काः। वरं जात्यन्धता पुंसां, पश्चादान्ध्यं वरं नहि ॥ 410 / / कस्यचिद्धनिनो रत्नं, यन्मया पूर्वजन्मनि । अपजहेतरां तस्य, परिपाकः प्रसर्पति ॥ 411 ॥ जिनदेशनायां तपोधमें अघटकुमारवृत्तान्तम् ॥ 87 ॥ For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विलापमिति कुर्वाणा, चेटी राज्ञः पुरोधसा । न्यवार्यततरां पुत्री!, मा रोदीस्त्व्म्दीन्गीः॥ 412 ॥ तव पुत्रः क्षितेः पालो, भवितात्र विनिश्चितम् । यद्भाव्यं तद्भवत्येव, दैवात् कोऽपि बली नहि ॥ 413 ॥ इति तेनोदितं श्रुत्वा, सा चक्रे नितरां मुदम् । आशया जीव्यते हन्त, न तु पञ्चाशतात् (?) क्वचित् ॥ 414 ॥ इति विभातकालोऽभूत्, ध्वान्तप्रस्थानडिण्डिमः । अगादितो वरोद्यानं, सप्रियः प्रातिहारकः ॥ 415 / / प्रारब्धरवरोलम्ब, मञ्जरीपिञ्जरान्तरम् । प्रेक्ष्य रामा वराऽजाम, जगाद दयितं प्रति ॥ 416 ॥ प्रिय! प्रेमदृशोद्यानं, निरीक्षख प्रियङ्करम् । शुष्कः पुराऽयमारामः, साम्प्रतं शावलः कथम् ॥ 417 ॥ अथोचे मालिको जाये !, सहकारतरोरधः । विमुक्तं केनचिद्वालं, पश्यै तस्मात् पुरावनम् ॥ 418 ॥ पुष्पलावी करकोडे, तं चकार निधानवत् । ततः प्रश्रविनी साऽभू-भाग्यैर्भवति किं न्वा?॥ 419 ॥ स्तन्यं स पायितो बालः, कोमलालापपेशलम् । छन्नं नीतो गृहे स्वीये, सुवर्णपुरुषो यथा ॥ 420 ॥ गूढगर्भा मम प्राण-वल्लभेह शुभेऽहनि । प्रसूता दारकं कान्त -मिति लोके न्यगद्यते ॥ 421 ॥ सापायायां तमखिन्या-मेकाकी बालकः कथम् ? | जीवितोऽघट इत्याख्यां, रचयांश्चकृवान् पिता ॥ 422 / / स पुपोष वपुः कान्त्या, सद्गुणैरपि भूरिभिः । चिक्रीड विविधैः क्रीडा-चक्रैर्वाल्यक्रियोचितैः ॥ 423 ॥ प्रातः प्रातः प्रसूनानि, प्रत्यहं प्रातिहारकः । उपदायै महीभर्तुश्चक्रे सुघटिताञ्जलिः ॥ 424 ॥ कटीतटे निवेश्याऽमुं, बालकं पुष्पलाविका । अन्येयुः संसदि प्रात-रगात् पुष्पकरण्डभृत् ॥ 425 ॥ सभ्यानां स्मेरनेत्राणि, निपेतुस्तत्र वालके । सौन्दर्यस्खैकपात्रं हि लोभयत्येव लोचनम् ॥ 426 ॥ नवमो भवः जिनदेशनायां तपोधमें अघटकुमारवृत्तान्तम् For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् ॥ 88 ॥ चतुर्थः सर्गः नवमो भवः तं वालं प्रेक्ष्य स ज्ञानी, पुरेव नखवादनम् । विदधेऽथ धरानाथः, पुरेवाऽपृच्छदञ्जसा ॥ 427 ॥ ज्ञानगर्भ! कथङ्कारमकार्षः नखवादनम् । भवादृशो वरज्ञानी, निष्फलं न हि चेष्टते ॥ 428 ॥ अथोचे ज्ञानविद्राज-भयं मालिक्न्न्द्न्ः। भावी तव पदेवश्यं, नाऽसाध्यं भाग्यभाजिनाम् ॥ 429 ॥ पुरेव शून्यधी राजा, पुरेव ध्यात्दुर्म्तिः। राज्याऽपहारवार्ताभि-रपि वैरं नवीभवेत् ॥ 430 ॥ स ताभ्यां न हतो बालो, मुक्तः कारुण्यबुद्धितः । अन्यथा कथमीदृक्षं, भाषते ज्ञानपारगः ॥ 431 ॥ इति दत्त्वा तयोर्भूमा-नभयं रहसि स्थित्ः। खं वृत्तान्तं यथाभूतं, पप्रच्छ प्रथिताशयः ॥ 432 ॥ सत्यमुक्तं ततस्ताभ्या-मथाऽसौ रञ्जितो नृप्ः। सत्यवादिनि रज्यन्ते, प्रतीति यान्ति nishcitm॥433॥ अथाऽन्यं पुरुषं राजा, जजल्प विजने स्थित्ः। दृष्टोऽयं मालिनीवाल-स्त्वयान समुपागतः ॥ 434 ॥ तं गृहीत्वा तमखिन्यां, त्यजाऽऽशु विजने स्थितः । तत्कण्ठपीठनेपथ्यं, गृहीत्वाऽपय सन्मते ! ॥ 435 ॥ आमेत्युक्त्वा नरः सन्ध्या-समये मायया gtH। मालिकागारसामीप्य, निभृतं निभृतक्रमः ॥ 436 ॥ रममाणं कुमारं तं, दिव्याऽऽभरणभासुरम् । वञ्चयित्वा दृशो नृणा-मंशे विन्यस्तवान्नरः ॥ 437 ॥ नागरैरप्यदृश्योऽसौ, ध्वान्तपूरे प्रसर्पति । बहिरुद्यानमगमत् , ततश्चन्द्रोदयोजनि ॥ 438 ॥ पञ्चेषुकेलिनाट्यस्य, नान्दी कुमुदमङ्गलम् । अध्यास्त क्षणदानाथः, प्राचीनाऽचलचूलिकाम् ॥ 439 ॥ उजीवितं चकोरीभि-भूयसा तमसा गतम् । नर्तितं च कुमुद्वत्या, अम्लानं कमलश्रिया ॥ 440 ॥ इतश्च वालिशः सोऽपि, नृकूर्चकचकर्षणम् । चकार तात ! तातेति, वावदूको मुहुर्मुहुः ॥ 441 ॥ | जिनदेशनायां तपोधर्म अघटकुमारवृत्तान्तम् ॥ 88 ॥ For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तं तादृशममुं वीक्ष्य, सोऽभूत्करुणयाऽऽद्रितः । धिग् धिग् मां मनसा बाल - घातपातकशङ्किनम् ॥442 ॥ हन्तुं स्तनंधयममुं, न मे हस्तौ प्रसर्पतः । कथं गीरीदृशाऽऽदेशं, यच्छतो भूपतेरभूत् ॥ 443 ॥ तात ! तात ! इति प्रोक्तो, बालेनाऽहं यथातथा । एनं हन्मि कथं पापी, निर्दयानां शिरोमणिः ॥444 ॥ अस्मिन्नमारिते मे स्या- निधनं भूधनादिकम् । निन्द्यं तथापि नो कर्म्म, विधास्ये शर्मधर्महृत् ॥445 ॥ ध्यात्वेति भुवने मुक्तो, यक्षस्याऽथ स्तनन्धयः । तत्कण्ठाऽऽभरणं जहे, जीवितव्यमिवापरम् ॥446 ॥ अर्पयामास भूपस्य, राजवीजमिवास्य तम् । अचीकथच्च भूमीशं, बालिशो निशि शातितः ॥ 447 ॥ ततः सुघटितो राजा, तद्वीक्ष्य ध्यातवानिति । अनेन प्रत्ययेनैवाऽनेन बालो निपातितः ॥ 448 ॥ अप्रेक्ष्यमाणौ तं बालं, मालिनीमालिकावपि । निर्जीवाविव सुचिरं, तस्थतुर्गतचेतनौ ॥ 449 ॥ पुत्रलाभसुखं तुच्छ - मलाभे दुःखमद्भुतम् । वाहीकानां गुरुभारों, लाभस्तुच्छो हि वल्लभे ! ॥ 450 ॥ उभावपि विमृश्येदं, सखेदं सखिबोधितौ । दैवोपालम्भवाचालौ, गमयामासतुः समाः ॥ 451 ॥ अथासर्कुमारोऽसौ, क्रीडन् भ्राम्यंस्तदौकसि । आलिलिङ्गतरां यक्ष - प्रतिमां जनकं यथा ॥ 452 ॥ तात ! तातेति सञ्जल्पन्, यक्षकूर्चस्य कर्षणम् । पूर्ववद्विदधे बालः, कोमलालापमञ्जुलम् ॥ 453 ॥ तद्वाक्यश्रवणोत्पन्न- प्रेमरङ्गतरङ्गितः । ज्ञानेनावधिनाऽज्ञासी - तजीवनमहौषधीम् । / 454 ॥ अस्मिन्नेव महोद्यान, इभ्यो देवधराभिधः । वासितोऽस्ति धनाढ्यः परं पुत्रविवर्जितः ॥ 455 / / तत्रस्थो बालकोऽप्येष, भविष्यति महासुखी । धनिनां धर्म्मपुत्रोऽपि स्वपुत्रादतिरिच्यते ॥ 456 ॥ For Private and Personal Use Only navamo भवः जिनदेशनायां तपोध अघटकुमारवृत्तान्तम् Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुबतखामिचरितम् ॥ 89 ॥ नवमो भवः ज्ञात्वेति ज्ञानतो यक्ष-स्तमखिन्यां घृणापरः । इत्यूचे धनिनं यक्षः, सुप्तस्तिष्ठसि किं न वा ? ॥ 457 ॥ ततो देवधरः प्रोचे, जाग्रदस्मि गुणानध! | आदेशं दिशतेदानी, मां विजानीहि किङ्करम् ॥ 458 ॥ अथोवाच वचो यक्षो, यक्षं जानीहि मां गुणिन् ! / उद्यानेऽस्मिन्विकाशिट्ठ-स्तोमे रम्ये रमे सदा ॥ 459 ॥ एतस्मिंस्त्वं ममोद्याने, स्थितोऽसि स्थितिवित्तर ! / वृक्षान्न क्वाप्यमांक्षीस्त्व - महृष्यं हृदये भृशम् ॥ 460 ॥ न कदाचिचया चक्रे, विनाशो मे महीरुहाम् । अहं ते तेन तुष्टोऽस्मि, न वृथा देवदर्शनम् ॥ 46 ॥ वरं वृणु गुणाम्भोधे :, यक्षेणेत्युदिते सति । ऊचे देवधरः स्वामिन् !, सर्वमस्ति गृहे मम ॥ 462 ॥ परं लक्ष्म्या ममैतस्य, प्रियायाःप्रीतिकन्दलः । नन्दनो नास्ति तेनाह -मसम्पूर्णमनोरथः ॥ 463 ॥ अथोचे व्यन्तरो हृष्टो, यद्येवं मम मन्दिरे । रममाणं कुमारं तं, गृहाण निजपुत्रवत् ॥ 464 ॥ तस्यैवाघट इत्याख्यां, जानीहि श्रुतिसौख्यदाम् । इत्युक्त्वा विररामाऽथ, यक्षस्तद्वनिशाऽपि च ॥ 465 ॥ इदं निशम्य सार्थेशो, हृष्टो हीष्टश्रुतादिव । अगादसौ प्रियायुक्तो, यक्षाऽऽयतनमुत्तमम् । / 466 / / उभाभ्यां पूजितो यक्षः, स्वर्णपुष्पैस्ततोष्टभिः । तदुत्सङ्गगतो दृष्टो, बालकः कोमलाऽऽननः ॥ 467 / / तत्प्रसाद इवाऽऽभ्यां स, बालकः पेशलाऽऽकृतिः । उत्पाटितः करेणापि, पुण्यराशिरिवौवलः ॥ 468 / / तद्वालदर्शनादेतो, हर्षभ्राजिष्णुलोचनौ । पुत्रिणां धुरि मन्येता-माऽऽत्मानं मानवर्द्धितम् ॥ 469 ॥ देवलोपपदे पाट-ग्रामे तावथ जग्मतुः । समभूदष्टवर्षीयः, कुमारः स्मरवद्रुचा ॥ 470 ॥ उपाध्यायात्कलाः सर्वा, अध्यैष्टाऽध्ययनप्रियः । स्तोकैरपि दिनैः सोऽभूत् , समस्तकविकुञ्जरः ॥ 47 ॥ जिनदेशनायां तपोधर्मे अघटकुमार ॥ 8e For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालोऽप्यबालबुद्धिः स, ल्घुर्प्य्ल्घुक्रिय्ः। व्यवहारेण शीलेन, गोत्रवृद्ध इवाजनि ॥ 472 ॥ आढ्यो देवधरोऽन्येयुः, सङ्गतोऽघटसूनुना । श्रीविशालापुरी प्राप, तदुद्याने स्थितः स्वयम् ॥ 473 ॥ रत्नैर्विशालमापूर्य, स्थालमाट नृपान्तिके । सन्मानितः स भूभा, सौचित्यविदो नृपाः ॥ 474 ॥ गते तस्मिन्निजावासे, ज्ञानविद्रहसि स्थितः । नृपाने कथयामास, दृष्ट्वा तमघटं स्फुटम् । / 475 ॥ खामिनिभ्यसुतश्चैष, विशालानगरीश्वरः । त्वयि जीवति सम्भावी, प्रभावी विभवी नयी ॥ 476 / / श्रुत्वेति भूपतिर्दध्यौ, सैष बालो म्माहित्ः। सदाश्चर्यचरित्रोऽयं, तेनापि हि न मारित्ः॥477॥ एतद्रक्षापरं देवं दैवज्ञकथका मम । द्वयोर्मध्यान्न च वेभि, कः केनापि विनाश्यते ॥ 478 / / अयं मयैव व्यापाद्यः, सद्यः प्र्ज्ञ्याप्र्योग्त्ः। यदवश्यं विधेयं तत् , स्वयमेव विधीयते । / 479 ॥ इति ध्यात्वा स्वयं राजा, वीक्ष्यमाणच्छलं बली । दिनं निर्गमयामास, शाकिनीव दुराशयः ॥ 48 ॥ द्वितीये दिवसे देव-धरोप्यघटसङ्गतः । आस्थानीं भूपतेः प्राप्तो, नमश्चक्रे महीभुजे ॥ 481 ॥ अविहत्थमथाऽऽदृत्य, सस्नेहमगदन्नृपः । महेभ्य ! तव पुत्रोऽयं, मोदकृन्मम नेत्र्योः॥482 ॥ ददाम्यस्मै वरं देशं, प्रसादेन मनोरमम् । अथ श्रेष्ठ्यवदन्नत्वा, नैतद्युज्येत मे कुले ॥ 483 / / सदैव देव ! वणिजां, जाति तिं निषेवते । अलं प्रसाददानेन, निर्निदानेन भूपते ! ॥ 484 ॥ अथाऽघटोऽप्युवाचेदं, किमिदं तात ! भापसे ? / किं चक्रिणः पिता चक्री, श्रूयते दृश्यते नु किम् ॥ 485 ॥ श्रुत्वेदं वचनं तस्य, सोत्साहं सपराक्रमम् । दददे मथुरा राज्ञा, पुरी मधुरभाषिणा । / 486 ॥ नवमो भवः । जिनदेशनायां तपोध अघटकुमारवृत्तान्तम् For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुब्रतखामि चतुर्थः सर्ग: चरितम् ॥ 9 ॥ गृहीत्वा पत्तलां प्राप्तो, मथुरां नगरीमसौ । अथ श्रेष्ठयपि वेगेन, ग्रामं देवलपाटकम् ॥ 487 ॥ तगामसम्भवो लोक-स्तद्गुणै rnyjitaashyH। विज्ञातवृत्तस्ता प्राप, गुणैः कः को न रज्यते ॥ 488 ॥ तद्रामवासिकेभ्यः स, प्रसादं प्रददौ भृशम् । औचित्याऽऽचरणं नाम, शिक्ष्यन्ते किं विचक्षणाः 1 ॥ 489 ॥ ततः सुघटितोवींशो, ध्यातवानिति मानसे । अघटोऽघटपुण्यौका, विफ्लीकृत्म्त्क्रिय्ः॥ 490 ॥ जितशत्रुजयायोच्चै-विग्रहे दक्षिणादिशि । प्रैषि विक्रमसिंहाख्यः, सजामिस्तु मया सुतः ॥ 491 ॥ समीपे प्रेष्यते तस्या-'घटः सुघ्त्तिताऽऽकृतिः। तदाऽऽदेशेन पुत्रो मे, हनिष्यत्येनमादरात् ॥ 492 ॥ ध्यात्वेति भूपतिर्लेख - युग्मं द्रुतमलीलिखत् । एकोऽघटकुमारस्य, विक्रमस्याऽपरो पुनः ॥ 493 ॥ सलेखयुगलः प्रैषि, भूभुजा लेखवाहकः । स गत्वा मथुरा लेख-मर्पयन्मथुरेशितुः ॥ 494 / / वाचयित्वा स लेख तं, भक्तिवान् पृथिवीभुजि । चतुरङ्गचमयुक्त -श्चलितो दक्षिणां प्रति ॥ 495 ॥ अथ विक्रमसिंहस्य, तं लेख लेखवाहकाः । समादायाऽपरं शीघ्र-मचालीत्तत्पथं प्रति ॥ 496 ॥ इतश्च यक्षस्तत्पुण्य -प्रेरित इव चेतसि । बभार मानसे क्वाऽस्ति, मम सूनुर्महाबलः ॥ 497 ॥ वीक्षामास ततश्चैनं, प्रसुप्तं लेखवाहकम् । तस्यार्थ वाचयामास, बद्धेऽपि surshktitH॥ 498 // विक्रमसिंह ! दद्यास्त्व-मघटस्य समागमे । विषं तालपुटं नाम, विचार्य हि न किञ्चन ॥ 499 ॥ इत्यक्षराणामेतेषां, स्थाने यक्षो विलक्षधीः । दिव्यशक्त्यालिखदिदं, सुघटं पुण्यतोऽखिलम् ॥ 500 ॥ कुमार्या रत्नसुन्दर्याः, पाणिग्रहमहोत्सवः । अघटेन कुमारेण, सार्द्ध कार्यो यथाविधि ॥ 501 / / नवमो भवः जिनदेशनाया~ तपोध अघटकुमारवृत्तान्तम् ॥ 9 ॥ For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir likhitveti tato यक्ष-स्तिरोऽभूद्गगनाङ्गणे । घटकस्फोटकानांतु, नालमित्यस्ति यच्छृतिः ॥ 502 ॥ विक्रमसिंहसामीप्य -मथ प्राप्तोऽघटस्ततः । प्राप्तश्चरणचारेण, सलेखो लेखवाहकः ॥ 503 ॥ उत्थाय विक्रमेणाऽय, लेखो राजप्रसादवत् । आदाय पाणिपद्माभ्यां, न्यस्तः शेषेव मस्तके । / 504 ॥ पूजितो विविधैः पुष्पै-र्वाचितः स्वयमादरात् । गुर्वागम इव ज्ञेयो, लेखो गुरुज्ञाऽऽत्ः॥ 505 ॥ लेखार्थमवगम्योचइ- दृष्ट्वा सुघटिताऽऽकृतिम् । अघटञ्च मदोत्कर्षे -रभ्यपूर्यत भूभुज्ः॥ 506 ॥ आजूहवद्वेत्रिणा स, गणकं गणकोत्तमम् । स समागत्य वेगेन, निविष्टः खोचिताऽऽसने । / 507 ॥ विज्ञ! दैवज्ञ ! मजामः, शुद्धिं वैवाहिका शुभाम् । निरीक्षस्व यथाशास्त्रं, किञ्चिन्नाऽज्ञातमस्ति वः ॥ 508 ॥ समस्तग्रहसञ्चारं, शुद्धबुद्ध्या विचार्य सः । ऊचे शृणु महीपाल - सूनो ! मम वचो नृतम् ॥ 509 ॥ अद्यैव शुद्धिरेतस्या, उपयाममहोत्सवे । अन्यथा हायनाऽतीता, साऽपि नोत्सर्गिका परम् ॥ 510 ॥ श्रुत्वेति विक्रमो दध्यौ, राजाऽऽदेशो यथार्थवान् । नरदेवा विभाषन्ते, ह्यविचार्य वचो नहि ॥ 511 ॥ सङ्ग्रेपेण दिने तस्मिन् , विवाहः स्म्भूत्त्योः। अन्यथा चिन्तितं कार्य-मन्यथा दैवतो भवेत् ॥ 512 ॥ रात्रेर्जागरणादस्य, विक्रमस्य विशूचिका । वात्ययैव तया तस्यो-न्मूलितो जीवित्द्रुम्ः॥ 513 ॥ और्ध्वदेहिकमेतस्य, चकाराऽसौ सुदुःखितः । ज्ञापितश्च महीभर्ता, कथाशेषश्च विक्रमम् ॥ 514 ॥ लेखार्थ पुत्रमृत्युश्च, ज्ञात्वा सुघटितो नृप्ः। एवं पपाठ प्दुधी-देवोपाल्म्भ्कोविद्ः॥515॥ अघटितघटितानि,घटयति,सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि जनयति,यानि पुमानैव चिन्तयति516 नक्मो मया जिनदेशनायो तपोच अघटकुमार श्रीमु016 For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImuni suvratakhAmicaritam // 91 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir itazca समवासार्थी - दुद्याने केवली मुनिः । तं प्रणीतुमगादेष, आर्त्ता भक्तिपरा यतः ॥ 517 ॥ नत्वा केवलिनं साधुं नरदेवो यथोचिते । आसने निषसादाऽधः तन्मुखप्रहितेक्षणः ॥ 518 ॥ विज्ञाय केवली साधु - स्तदाऽऽशयम संशयम् । मुश्च खेदं विवेकित्वं, पुषाण क्षितिवल्लभ ! ॥ 519 ॥ त्वया पुरा विराद्धोऽय-मघटः सम्पदां पदम् । पदं तव गृहीता स, श्रूयतां कारणं हि तत् ॥ 520 ॥ ( तथाहि -- ) अस्यामेव महापुर्यां धनदो नाम वित्तवान् । स्वज्ञातिमदराजिष्णु-र्न किश्चिदपि मन्यते ॥ 521 ॥ स्तोकैरपि दिनैस्तस्य चञ्चला श्रीर्मृगीयिता । तन्मदद्वीपमीत्येव, दूरं दूरं पलायिता । / 522 / / न कोऽपि मन्यते तस्य वाक्यं ग्रहिलवाक्यवत् । न तं निरीक्षते कोऽपि, गोहत्याकारकोपमम् ॥523॥ ततो वैराग्यमापन्नः, सम्वेगाम्भः पवित्रितः । जग्राह तीर्थकृदीक्षा - मसौ विशदवासनः ॥ 524 ॥ अभ्यसन् स द्विधा शिक्षा मधीतश्रुतपावनः । पारणानि महासत्त्व, आवर्षाद् द्वादश व्यधात् ॥ 525॥ मन कलिताङ्गोऽयं, जीर्णशीर्णष्टताम्बरः । तपसा क्षीणदेहोऽभूद्, दृश्यमानशिरावलिः ॥ 526 ॥ अन्येद्युः पारणे राजन् ! स प्रविशन् पुरीं तव । सन्मुखिनः त्वया दृष्टो, द्रष्टव्यानां शिरोमणिः ॥ 527 ॥ त्वया व्यामोहमूढेन, मार्गेऽपशकुनीकृतः । अथ तस्य मनःकुण्डे, क्रोधवह्निरदीप्यत । / 528 / / उत्तमाऽन्वयजातोऽहं, दीक्षावानुत्तमागुरोः । उत्तमः सर्वसाधूना - मुत्तमव्रतधार्यहम् ॥ 529 ॥ कथमेतेन पापेन, कृताऽपशकुनोऽस्म्यहम् । तदस्य दर्शयिष्यामि, कोपद्रुममहाफलम् ॥ / 530 ॥ तपस्तप्तं मया यच्च तत्प्रभावादसंशयम् । एतस्मिन् जीवति क्षोणी- नाथः स्यां भावि janmani ॥ 531 // For Private and Personal Use Only चतुर्थः सर्गः नवमो भवः जिनदेशनायां तपोधर्मे मघटकुमारवृत्तान्तम् ॥ 91 ॥ Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | navamo भवः बहुमूल्यतपोरत्नं, विक्रीतं काकिणीकृते । पौर्वापर्यविचारार्हा, कोपान्धानां कुतो मतिः ? ॥ 532 ॥ जातेर्मदेन मृत्वाऽथ, जातो दासीतनूद्भवः । कुर्वन् मदादिकं प्राणी, विपरीतं तदनुते ॥ 533 ॥ इयं दासीसुतो राजं-स्तव राज्यं करिष्यते । नहि नैदानिकं कर्म, शक्यते कर्तुमन्यथा ॥ 534 ॥ श्रुत्वेत्यघटसम्भूतं, चरितं जगतीपतिः । नत्वा केवलिनं प्राप, पुनः खाऽऽवासमुत्तमम् । / 535 ॥ यद्यमुं न नृपं कुर्वे, तथापि भविता नृपः । आगतोऽभ्यागतो हन्त !, हसतां रुदतामपि ॥ 536 ॥ ध्यात्वेति भूपती राजा - 'ऽदेशं प्रेष्य तदा मुदा । अघटोऽथ समाहूतः, प्र्भूत्सुकृताऽऽदृत्ः॥537॥ स स्वागः क्षामयामास, वासनापूतमानसः । विज्ञातजिनधर्माणां, क्षामणा मूलसाधनम् ॥ 538 ॥ तस्मै राज्यं ददौ स्वागः, प्रायश्चित्तविशुद्धये । राजाऽपि जगृहे दीक्षा, केवलज्ञानिनोऽन्तिके ॥ 539 / / सुदुश्चरं तपस्तत्वा, ततः प्रकृतिदुस्तपम् । देवभूयमगादेष, तस्मानिर्वाणमेष्यति ॥ 540 ॥ भुजिष्यामालिकश्रेष्ठि-प्रभृतीनां यथाविधि । सच्चक्रेऽघटभूपालः कृतेः प्रतिकृतिः शुभा ॥ 541 ॥ सुचिरं रत्नमञ्जर्या, भुञ्जानस्याऽघटेशितुः । अभवनन्दनः सोम-श्चन्दनो नागरीदृशाम् ॥ 542 ॥ तस्मिन् राज्यं निवेश्योः , प्राप्त्तीर्थ्न्ग्क्र्व्त्ः। सुदुष्करतपाः प्राप, देवलोकं महाव्रती ॥ 543 ॥ नैकाचितानां तमसां निहन्ता, निःशेषपद्मोदयमाविधाता । विवेकपूर्वाचलमौलिमाली, जीयात्तपोभानुरनूनतेजाः ॥ 544 / / इति अघटभूपालस्य तपःकथानकं तृतीयम् ॥ जिनदेशनाया तपोधर्मे भघटकुमारकथानकम् For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्कः श्रीमुनिसुव्रतखामिचरितम् सगे: ॥ 92 ॥ नवमो भक आनन्दकन्दलावापो, भावकल्पमहीरुहः । स्वर्गाऽपवर्गसौख्यौध - फलैः फलति पेशलैः ॥ 545 ॥ दान-शील-तपोधर्मा, अमी भावं विना त्र्य्ः। तथाविधफला न स्यु-स्त्रुव्दृतुमात्म्न्ः॥ 546 / / भावना मेघलेखेयं, धर्मकन्दलसेचने । तस्याः प्रभावतः प्राप-दिलापुत्रः परं पदम् ॥ 547 ॥ इहलावर्द्धनं नाम, पूरिलास्त्रीविभूषणम् । श्रेष्ठी तत्रेभ्यनामा-भूद्धनैर्धनदविभ्रमः ॥ 548 / / धारिणी गृहिणी तस्य, shiilaalngkaardhaarinnii| तयोरपुत्रतादुःख-मन्येयुरजनि स्फुटम् ॥ 549 / / मालतीपुष्पवद्वालं, प्रत्यहं लालयन्ति ये । तेषां जन्म कृतार्थ स्या-न्मनोरथलतावताम् ॥ 550 ॥ (यतः-) दिवा भानुर्निशामिन्दुः, प्रदीपो मन्दिरोदरम् । प्रकाशयति पुत्रस्तु निष्कलङ्कः कुलद्वयम् ॥ 551 ॥ अथ प्रोवाच स श्रेष्ठी, हे प्रिये ! मुश्च चेतसः । चिन्तां यत इलादेवी, बहिरस्ति सुत्प्र्दा॥ 552 ॥ अनेत्राणां ददौ नेत्रे, निःसुताना सुतानपि । बहु वित्तमवित्तानां, साक्षात्कामगवी क्षितौ । / 553 ॥ अथाऽऽदरेण स श्रेष्ठी, पुत्रीयमुपयाचितम् । सप्रियो विदधेऽमुष्याः, पुत्रार्थे किं न तन्यते ! ॥ 554 ॥ सुतश्चेद्भविता देवि!, तत्ते नाम प्रदास्यते । यात्रां च कारयिष्यामि, महतीं तब मन्दिरे ॥ 555 ॥ भवितव्यतयाऽमुष्याः, सञ्जातो गर्भसम्भवः । कालेन सुषुवे पुत्रं, तेजःपुञ्जविराजितम् । / 556 ॥ इलादेव्या अथाऽगारे, यात्रा निर्माय भूयसीम् । सूनोरिलापुत्र इति, द्वादशेऽङ्ख्यभिधां ददौ । / 557 / / वर्द्धमानः सुतो गेहे, सुमेरौ कल्पवृक्षवत् । कलाशाखाण्यधीयानः, स यौवनमुपाययौ ॥ 558 ॥ साकं दुर्ललितमित्रै-विकारैरिव मूर्तिगैः । खैरवृत्तिरिलापुत्रो, दुर्जयो यौव्नोद्य्ः॥ 559 / / *****6XXXXXXax | जिनदेशना भावनाधर्मे इलापुर वृत्तान्तम् ॥ 92 ॥ For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्येपुर्नगरस्यान्ते, खेलन्ती लङ्ककन्यकाम् । रूपेणाप्रतिमा प्रेम्णा, निरैक्षिष्ट व्न्निक्सुत्ः॥56॥ असौ दध्यावहो! रूप-मतिप्रीतिप्रदं दृशाम् । अहो! लवणिमा कापि, देवीनामपि दुर्लभा ॥ 56 ॥ अहो ! विज्ञानकौशल्य-महो! गीतकला कला । किं बहुना ? कृता येन, स त्वन्यः पद्मसम्भवः ॥ 562 ॥ एवं विचिन्तयन्नस्याः, महतीं गुणमयीं कलाम् । आलिख्यमयवत्तस्थौ, तद्गुणैरिव यत्रितः । / 563 ॥ अमुमीदृशमालोक्य, बाहौ धृत्य सुहृद्गणाः । वदन्ति स्म सखे ! किन्नु, ध्यायसि स्वान्तपङ्कजे ॥ 564 ॥ तदुक्तं नाऽशृणोदेष, eddvdvipulshrutiH| न किञ्चिजल्पति स्मोच्चै-रवागिव निषिद्धवत् ॥ 565 ॥ विमुच्य कुलमर्यादां, दूरं मुक्त्वा त्रपामपि । नव्यां विलीनचेतस्को, जगाद सुहृदो मुदा ॥ 566 / / यौनां परिणेष्यामि, कुरङ्गाक्षी नटात्मजाम् । तदा मे जीवितं भावि, वह्नौ साधनमन्यथा ॥ 567 ॥ श्रुत्वेति निर्मदैमित्रैः, स कथश्चन मन्दिरे । भूताऽऽविष्ट इवोत्पाट्य, निन्यिरे सरजर्जरः ॥ 568 ॥ विसंस्थूलममुं वीक्ष्य, तत्पिता सुहृदोऽवदत् । किमेतदिति तेऽप्यूचु-र्नटीरूपविमोहनम् ॥ 569 ॥ वजाहत इवाऽशेष, तदाऽऽकर्ण्य पिताऽवदत् । किं रे विवसितञ्चोक्षो-न्त्यजान्नं स्क्स्सुदिच्छ्ति॥ 570 ॥ न किमस्ति दुराचार !, नारी रूपवती पुरे । यन्नव्यां रागवान् जात-स्तन्मेऽद्य नटितं मनः ॥ 571 ॥ अथाऽऽलापीदिलापुत्रः, सर्व जाने तवोदितम् । किं नु कामः प्रसह्योच्चै- मो मां दहति स्फुटम् ॥ 572 ॥ (यतः-) यद्वामाभिनिवेशित्वम् , यतश्च विनिवार्यते । दुर्लभत्वश्च यन्नार्याः, कामिनः साऽपरा रतिः ॥ 573 ॥ सुस्थावस्थैः कुलाचार -श्चर्यते ग्रन्थचर्यया । खां पुत्री गृहिणीञ्चके, स्म्रातो हि प्रजापतिः ॥ 574 ॥ नवमो भवः जिनदेशानायां भावनाधर्म इलापुत्र वृत्तान्तम् For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतखामि चतुर्थः सर्ग: चरितम् ॥ 93 ॥ नवमो भवः अचिकित्स्यममुं ज्ञात्वा, स श्रेष्ठी तमुपैक्षत । उपेक्षणीया विबुधैः, कुबुद्धय इति स्मरन् ॥ 575 ॥ अथ मित्रैर्वृतः कामी, नटांस्तानित्यभाषत । प्रदत्त कन्यकामेनां, तोलयित्वा सुव्र्न्न्त्ः॥ 576 ॥ तेऽप्यूचुर्न बहुखणः, कार्य कार्यज्ञ ! चिन्तय । जङ्गमा कल्पवल्लीयं, वाञ्छिताऽर्थसमर्थिका । / 577 ॥ अस्यां चेदस्ति ते चित्तम्, पेटकं स्वीकुरूद्भुतम् । भवान् मिलतु निःशेष विद्वन् ! कौशल्यशेवधिन् ! ॥ 578 ॥ अथ प्राग्भवसम्बन्धा-दैतस्यामतिरागवान् । सद्य एव मिमीलेषां, का प्रपा कामरङ्गिणाम् ॥ 579 ॥ अथेत्यूचुर्नटा वित्तं, तमुपाज्येति पुष्कलम् । उपयेथा नटीमेनाम् , जननयनकार्मणाम् । / 580 ॥ ओमिति प्रतिपाद्यैषां, वाचं स नटपेटकः । धनमर्जयितुं प्राप पुरं विद्यातटाभिधम् ॥ 581 ॥ अस्य व्यतिकरं ज्ञात्वा, कौतुकी काश्यपीपतिः । ददाववसरं तस्य तद्विज्ञाननिरीक्षया ॥ 582 / / महाराज्ञी महामात्या''-दिभिः परिवृतस्ततः । ईक्षितुं नाटकं तस्यो-पाविक्षत् क्षितिवासवः । / 583 / / अथाऽऽबध्य वरात्राभि-र्चतुर्दिशि महीतटम् । तत्र व्यधीयत प्रोच्चै -वंशः prvshtaakulH॥ 584 // तस्योपरि महाकाष्ठ - फलकं taiya'vezyate । तस्याऽन्तर्निहिती द्वौ द्वौ, सुदृढं लोहकीलकौ ॥ 585 ॥ एककालमवाद्यन्त, वादित्राणि मुहुर्मुहुः। आह्वातुं नाटकाऽऽलोके, लोकानामिव दूर्त्ः॥ 586 / / कृपाणखेटकव्यग्र-पाणिः shresstthitnuudbhvH| सच्छिद्रे परिधायांही, पादुके आरुरोह तम् ॥ 587 ॥ मन्द्रमध्यादिभेदेन, जगौ रागतरङ्गितम् । गाथकीवृन्दगा वंश-मूले नटतनूद्भवा ॥ 588 ॥ वंशाने नर्तयन् खड्ग-खेटके खेलनाऽऽकुलः । अहरजनचेतांसि, शिल्पात् को हि न रज्यते? ॥ 589 ॥ जिनदेशनाया भावनाधर्मे इलापुत्रवृत्तान्तम् ॥ 93 ॥ For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नायन लोकाना, दीयमान वाहये । यद्यसो 6अच्युतत्वादियं जयव विकृतः ये बुधैः किमायाता सुलोका शतो दैवात सप्त पश्चादिकया (?) स, सप्ताभिमुखान्यपि । कीलके पादुकारन्ध्रे, तन्वानः किरणान्यदात ॥ 590 ॥ तेन नाट्येन लोकानां मस्तकानि चकम्पिरे । अत्युत्तमं यतः शिल्प-मुत्तमाङ्गेन वर्ण्यते ॥ 591 / / तस्य त्यागं नरेन्द्रेण, दीयमानं पुरीजनः । प्रत्यक्षेष्ट परं राजा''- ज्ञयैव विधृतः करे ॥ 592 ॥ नटीरक्तो नृपो दध्यौ, नटीमेनां विवाहये । यद्यसौ वंशतो दैवात् , पतित्वा म्रियते स्वयम् ॥ 593 ॥ शापादिव शची क्षोण्यां, किमायाता सुलोचना ? / अच्युतत्वादियं लक्ष्मीः, श्रीपतेः किमुपागता? ॥ 594 ॥ न विचार्य बुधैः किश्चित्, खीरनं दुष्कुलादपि । ग्राह्यमेव यतः शक्त्या, शिवोऽपि प्रतिभासते ॥ 595 / / इलापुत्रं प्रति माह ध्यात्वेति क्षितिवल्लभः । न ध्यातानि मया सम्यक्, तदेतानि पुनः कुरु ॥ 596 / / अथ पौरजनः सर्वो, वीक्ष्याऽऽपन्नोऽप्यजायत । पुनः प्रवृत्तेर्योषः, निपतन् म्रियते खलु । / 597 ॥ इलापुत्रस्तु लोभान्ध-स्तान्यकार्षीत्पुनस्तराम् । कुर्वन्ति दुष्करमपि, लोभेनोपहता नराः ॥ 598 ॥ पुनस्तत्पतनं वाञ्छं-स्तथैवाऽऽह रसाऽधिपः । ततः पौरेण विज्ञातं, नटीरक्तो म्हीप्तिः॥ 599 ॥ (यतः-) दृशं न खण्डयत्येषः, कुरुतेऽङ्गविमोटनम् । तस्माद् विषमबाणेन प्रहतः सर्वशासिना ॥ 600 ॥ इलासूरपि लोभान्ध-स्तान्यदात् smpdaashyaa। वन्ध्या विचाराऽऽचारेषु, प्रत्याऽऽशा हि सुदुर्ज्या॥601॥ अथ दध्यौ नृपोऽभ्यासा-दसौ न पतति क्षितौ । अस्माकं विफलो जातो, म्नोर्थ्म्हात्रुः॥ 602 ॥ बलात्कारेण गृहामि, यद्येनां स्मरजीविनीम् । अकीर्तिः स्फुरति स्फीता, ह्येष नार्पयति स्वयम् ॥ 603 ॥ अथाऽमुं स्माऽह भूयोऽपि भूपः पात्क्कौतुकी। अदरिद्रं करोमि त्वां, तुर्यवेलां करोषि चेत् ॥ 604 ॥ नवमो भवः जिनदेशनायां भावनाधर्मे इलापुत्रवृत्तान्तम् For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 94 ॥ जनस्तदा तदाऽऽकर्ण्य, विरागी भूपतौ तथा । यथा साक्षादपि क्रोशं, दातुं प्रववृतेतराम् । / 605 ॥ (यतः-) भवेत् पिधानं कुम्भानां, शतस्य नहि देहिनाम् । सर्वोऽपि प्रायशोन्याय-पक्षं पक्षीकरोति यत् ॥ 606 ॥ इलापुत्रोऽपि भूपस्य, तं विवेद दुराशयम् । नटीलुब्धोऽप्ययं हन्त!, दुर्जयं कामशासनम् ॥ 607 ॥ तदा विहरतः कांश्चिन् , मन्दं शान्तिभरादिव । सर्वाङ्गशीलसन्नाहान् , विभ्रतो मोहनिर्जये ॥ 608 ॥ पिण्डपाणैषणां शुद्धि, वीक्षमाणान् गृहे गृहे । गृह्णतः प्राशुकं दानं, सर्वदोपैर्विवर्जितम् ॥ 609 / / गुप्तित्रयपवित्राङ्गास्तपःक्षामवपुष्टरान् । भिक्षार्थमागतान् साधून , पथि वंशस्थ ऐक्स्स्त्ः॥ 610 ॥ ॥ त्रिमिर्विशेषकम् ॥ अथ दध्याविलासूनुः, साम्यैक्र्स्र्न्ग्गित्ः। कटरे! विकटः कामो, येनाऽहं तु विद्द्म्बित्ः॥ 611 ॥ कुले जातोऽस्मि सम्पूर्णे, शीतांशोरपि निर्मले । सुधीभिरिभ्यपुत्रीभिः, प्रार्थितोऽस्मि, दिवाऽनिशम् ॥ 612 ॥ एतस्यां हन्त रक्तोऽस्मि, यद्वार्ताभिर्विवेकवान् । लञ्जते तत्र सजोऽस्मि, निर्लजानां शिरोमणिः ॥ 61 / / यज् ज्ञातं शासनं जैनं, यच्च ज्ञातं बहुश्रुतम् । तस्येदृशं मया लोके, ही फलं दर्शितं खलु ॥ 614 ॥ मच्चरित्रेण दुष्टेन, लज्जितः साधुसङ्गमे । न तिष्ठति पिता किन्तु गृहकोणगतोऽजनि ॥ 615 ॥ नात्मनो लघुतां दध्यौ, नाऽऔषं गुरुणोदितम् । अत्यजं कुलवैदुष्यं, नाऽस्मरं तत्त्वनिर्णयम् । / 616 ॥ देवैर्विषयिकैः सौख्यैः, काष्ठैरिव हुताशनः । नायं तृप्तो दुराचारः, प्राणी भाव्विव्र्जित्ः॥617॥ नीचानीचतरो राजा, ममाऽऽधीनां नटीमपि । यदयं ध्यायति स्वान्ते, त्रपां यद् हरति स्म्र्ः॥ 618 ॥ ... नवमो मक जिनदेशनायो भावनाधर्म इलापुकवृत्तान्तम् ॥ 94 ॥ For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo bhaka KOOXOXOXOXOXOXOXXX धन्यास्ते पुण्यभाजस्ते, ये रामां वीक्ष्य चक्षुषा । धाराहतोक्षवद्यान्ति, वीक्षमाणाः क्षितेस्तलम् ॥ 619 ॥ बालत्वादप्यवज्ञात - स्मरोडामरविभ्रमाः । पालयन्तो व्रतं ब्रह्म, धन्यास्ते बाल्साध्व्ः॥ 620 ॥ अस्मादृशा निर्विवेका, मूढा रामासु वर्मणि । यासामीग् स्वरूपं तु, विदितं जिनशासने ॥ 621 ॥ (यचे-) धत्ते स्वीपाणिभिस्स्पृष्टो, हृष्टोरोमाञ्चकचकां । स्मरयन्ति न किं स्वस्थ, कुटशाल्मलिकण्टकान् ॥ 622 ॥ इन्दुलेखेव या वक्रा, सन्ध्येव क्स्स्न्न्रागिन्नी। निम्नगेव निम्नगति-वर्जनीया नितम्बिनी । / 623 ॥ न प्रतिष्ठां न सौजन्यं, न दानं न च गौरवम् । न च स्वात्महितं वामा, न पश्यन्ति मदान्धलाः ॥ 624 ॥ यदि स्थिरो भवेद्वायु-श्वलन्ति यदि पर्वताः । दैवात्तथापि नारीणां, न स्थेम्ना स्थीयते मनः ॥ 625 ॥ ईदृश्यामनुरक्तोऽस्मि, नार्यां त्यक्तकुलक्रमः । अनङ्गेनाऽपि ही शश्वत् , साङ्गोऽपि हि विडम्ब्यते ॥ 626 ॥ एवम्भावयतस्तस्य, भावनापूतचेतसः । उत्पेदे केवलज्ञानं, लोकाऽलोकप्रकाशकम् ॥ 627 ॥ भावं भूपस्य विज्ञाय, दध्यौ साऽपि नटी हृदि । धिग्मे लावण्यलहरी, धिग्मे यौवनसम्पदम् ॥ 628 ॥ एकेन मत्कृते मुक्तम् , कुलं शीलं त्रपा द्यपि । तथेच्छति द्वितीयोऽपि, धिग्मे रूपविडम्बनाम् ॥ 629 ॥ विवेकोऽस्य समुदितः, सर्वथा पारदोपमः । मद्रूपस्मरसन्तापा-दिव कल्याणकारणम् ॥ 630 ॥ तयाऽपि भववैराग्य - विरङ्गितमनस्तया । अवापि केवलज्ञानं, भावान्मोक्षः क्र्स्थित्ः॥ 631 ॥ पट्टदेव्यपि पीठस्था, भावं विज्ञाय भूभुजः । दध्याविति स्मरेणान्धा, नाऽकृत्यमपि जानते ॥ 632 ॥ अयं क्षितिपतिः क्वापि, क्वापीयं लङ्कपुत्रिका? / क वर्ण पित्तलं क्वापि, क धर्मः क्व च पातकम् ॥ 633 ॥ XaxayaXax0X8XOXOXXX जिनदेशनाया भावना वृत्तान्तम् For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि मुव्रतखामिचरितम् चतुर्थः सर्गः लोकाऽपरागमुद्रीक्ष्य, मानायां महीभुजः । पदव्यालः सुतत्त्वानाम्, कामः काल साविषयिकरात्मा दुप्पो विकडक । प्रभुत्वं पानभोगेषु, नरेन्द्रोऽपीत्याचमासा ॥ 35 ॥ विडम्बनालता कामः, कामः कपटनाटकम् । कामः कालः सुतत्त्वानाम्, कामः केलिस्तु दुर्गतेः । / 634 ॥ इत्थं प्रसृमरोत्कर्ष-भावनायां महीभुजः । पट्टदेव्याः समुत्पेदे, पश्चमज्ञानमञ्जसा ॥ 635 ॥ लोकाऽपरागमुद्वीक्ष्य, वंशं राजत्रपाकरम् । विरक्तः कामभोगेषु, नरेन्द्रोपीत्यचिन्तयत् ॥ 636 / / कन्दर्पपटलैरद्य, प्रहता मे विवेकदृक् । प्रभुत्वं पातितं मूला-नरकायुर्मयार्जितम् ॥ 637 ॥ सुखैर्विषयिकरात्मा दुष्पूरोऽयमहर्निशम् । नद्यौधैरिव पाथोधि-स्तर्पणैरिव पावकः ॥ 638 ॥ इति भावमहावहि-दग्धकर्मेन्धनो नृपः । आरुह्य क्षपकश्रेणी, केवलज्ञानमासदत् ॥ 639 / / एवञ्चतुर्णामप्येषां, लब्धकेवलसम्पदाम् । अर्पयामास वेषादि, जैनी देवी स्थितिर्यतः ॥ 640 ॥ तचरित्रचमत्काराद्, व्यन्तररथ मस्करः । पनीकृतः स्थितस्तत्र, भगवान्मुनिसत्तमः ॥ 641 ॥ ततस्तत्र समासीनः, प्रतिबोधपरोऽजनि । पुरातनभवं प्रोचे, सनातनसुखाश्रयी ॥ 642 ॥ वसन्तनगरेऽभूवं, ब्राह्मणो ह्यग्निशर्मकः । अग्रहीष्यमहं धर्म, जात्यरत्नमिवाज्ञघम् ॥ 643 ॥ सन्निधाने प्रवर्तिन्या, व्रतं जग्राह मत्प्रिया । नामुञ्चद् गृहिणी रागं, पूर्वाभ्यासवशागतम् ॥ 644 ॥ मम प्रिया व्रतस्थापि, न जातेर्मदमत्यजत् । विज्ञातजिनतत्त्वाऽपि, दुस्त्यजा कुलवासना ॥ 645 ॥ अनालोच्य चिरं राग-मप्रतिक्रम्य कुत्रचित् । देवभूमिमगादन्ते, वर्गों दूरे कियद्वतात् ॥ 646 ॥ वतिन्यपि च कालेन, समाचारितसद्वता । ममाऽभ्यर्णेऽभवद्देवी, प्रेम जन्मान्तरेऽपि यत् ॥ 647 ॥ पूर्णीकृत्य निजायुष्क-मिभ्यपुत्रो महालये । सोऽहमिलासुतो जातो, सेयं जातिमदानटी ॥ 648 ॥ कागद , व्यन्तरैरथ मस्कान । पुरातनभवं प्रो. जात्यरत्नमिवाऽनयम् । नवमो भवः जिनदेशनायां भावनाधर्मे इलापुत्रवृत्तान्तम् ॥ 95 ॥ For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः पूर्वाभ्यासाचटीस्नेहोऽभवदुःसहदुःखदः । लेहेन रहितो दीपो, निर्वाणो भवति स्फुटम् ॥ 649 ॥ तदीयचरितं श्रुत्वा, प्रबुद्धाः पुरवासिनः । केचिच्च सर्वविरतिं सम्यक्त्वमपि केचन ॥ 650 ॥ ते चत्वारो निहततिमिराः केवलज्ञानभानो-भव्याम्भोजं जिन्सुव्च्नैर्भानुभिर्भास्य्न्त्ः। प्रापुर्मुक्तेः सुखमविकलं भावनायाः प्रभावा- त्तस्माद्यलो भविकनिकरैर्भावनायां विधेय्ः॥ 651 ॥ इति इलातीपुत्रस्य भावनाकथानकं चतुर्थम् । / इत्थं चतुर्विधं धर्म, श्रीसुव्रतमुखोदितम् । श्रुत्वा सुव्रतभूपालो, जगाद विनयोत्तरम् ॥ 652 ॥ खामिन् ! तव मुखाम्भोज-किञ्जल्कं देशना श्रुता । मम हंसस्तया कामं, प्रीणितो मानसाश्रयी ॥ 65 ॥ भावचारित्रवान् नाथ! जातस्त्वद्देशनाश्रुतेः । द्रव्यचारित्रवान् भावी, सुते राज्यनिवेशनात् ॥ 654 ॥ अथोत्थाय गतो राज-गृहं सुव्रतभूपतिः । आहूय जयसेनाख्यं, पुत्र राज्ये न्यवीविशत् ॥ 655 ॥ दत्त्वा शिक्षांवपुत्रस्य, सुव्रतः क्षितिवल्लभः । पौरैःप्रमुदितैः साक-मचालीत्सुव्रतान्तिके ॥ 656 ॥ मोचिता बन्धनात्सर्वे, कारागारस्थिता नृपाः। दत्तान्यनेकदानानि, जिनार्चाः पूजितास्तथा ॥ 657 ॥ महता विस्तरेणाऽथ, स्फीतसङ्गीतमङ्गलः । देवैव्योमस्थितैर्वीक्ष-माणः कौतुकितेक्षणैः ॥ 658 ॥ प्रविजिषुभिश्चान्यै-र्यथा वृद्ध्पुर्ःस्र्ः। यशोदेव्या समं देव्या, प्रव्रज्यादाननिष्ठया ॥ 659 ॥ महान्तमुत्सवं कृत्वा, प्रदक्षिणिततीर्थकृत् । उवाचेति नृपो भक्त्या, नाथ ! तारय स्ण्सृतेः॥ 660 ॥ अथ सुव्रतभूपाल-प्रमुखानरपुङ्गवान् । यशोदेवीप्रभृतिका, योपितो भाव्नामृत्ः॥661॥ प्रमोः गणधरादयः For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतखामि चतुर्थः सर्गः चरितम् ॥ 96 ॥ नवमो भवः सामायिकवतोच्चार - पूर्व सुव्रततीर्थकृत् । खयं प्रव्राजयामास, वासनिक्षेपपूर्वकम् ॥ 662 ॥ इन्द्रादयो गणधरा, विभोरष्टादशाऽभवत् । सम्वेगाम्भःकृतस्त्राना, निर्निदानतपःपराः । / 663 ॥ उत्पाद -विगम-ध्रीव्य - त्रिप्द्यास्तेऽनुसार्त्ः। द्वादशाङ्गान्यपूर्वाणि, रचयामास रहसा ॥ 664 ॥ वाचनाऽन्तरतो मल्लि-सुव्रताद्या gnneshvraaH। अभूवन् जगताम्भर्तु-दिशाऽगमकारिणः ॥ 665 ॥ अनिलानाम साध्वीनां, निःशेषाणां मतल्लिका । महत्वरा गुणग्रामै - वनेऽपि महत्तरा ॥ 666 ॥ गङ्गदत्ताऽभिधः श्राद्धो, बभूव प्र्थ्म्ःप्र्भोः। द्वादशवतमाणिक्य-मुकुटः प्रकटो धिया ॥ 667 ॥ उपासिका विभोर्जो, प्रथमा विजयाऽभिधा । सम्यक्तत्त्वेन गुणिना, हारेणेव विभूषिता ॥ 668 ॥ इत्थं चतुर्विधः सङ्घः, समभूजगदीशितुः । चतुर्गतिकसंसार-पारावारतरीयितः ॥ 669 / / पौरुष्यन्ते विभोः पुत्र-पूत्रः क्षितितलाऽधिपः । तण्डुलानां चतुःप्रस्थि, चतुःस्थालस्थितां व्यधात् ॥ 670 ॥ वज्रभृनिहितैर्गन्धै-दिगुणीकृतसौरभैः । सौधादाऽऽजाययामास, तूर्यगीतपुरस्सरम् ॥ 671 ॥ ढौकिता पत्युरग्रेसौ, दिव्यपूजामनोहरम् । ऊर्ध्वमुत्क्षिप्यत क्षिप्रं, तदई जगहुः सुराः ॥ 672 / / भूगतार्द्ध नृपेणाऽऽत्तं, परमानन्दशालिना । शेषमई विभज्योचइ-गोत्रवजगृहे जनैः ॥ 673 ॥ पूर्वोत्पन्ना रुजः सर्वा, नवीना न भवन्ति यत् । षण्मासी यावदेतस्य, बलेर्माहात्म्यतोङ्गिनाम् ॥ 674 ॥ अथोत्तस्थौ जगन्नाथः कूर्मलक्ष्मा निजासनात् । अन्तरद्वारमार्गेण, निर्ययौ च सुरैः समम् ॥ 675 ॥ द्वितीयवप्रमध्यस्थे-शान काष्ठाविभागगे । देवच्छन्दे विभुस्तस्थौ, गत्वा विश्रामहेतवे ॥ 676 ॥ प्रभोश्चतुविधः sakka ॥ 96 ॥ For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImu0 17 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदानीं सुब्रतो नाम, सद्गीर्गणधरोत्तमः । स्वामिनः पादपीठस्थ व धर्मस्य देशनाम् ॥ 677 ॥ खेदच्छेदो जिनेन्द्रस्य, शिष्यौघे गुन्न्दीप्न्म्। सभायां प्रत्ययो द्वाभ्यां गणभृत्कथने गुणः ॥ 678 ॥ गणदेशनाप्रान्ते, प्रणम्य त्रिदशेश्वराः । स्थानं निजं निजं जग्मुः, स्मरन्तः स्वामिदेशनाम् ॥ 679 ॥ तत्तीर्थे करुणो नाम, यक्षस्त्र्यक्षचतुर्मुखः । उक्षासीनो जटी श्वेत वसनः कमलाशनः । / 680 / / मातुलिङ्ग-गदा- बाण - शक्तिभृद्भिर्महाभुजैः । चतुर्भिर्दक्षिणैः राजन्, जिनधर्मैरिवाऽऽस्तिकः ॥ 681 ॥ नकुलाक्ष - धनुः- पर्शु - धारिभिस्त्वपरैर्भुजैः । तीर्थङ्करपदाम्भोज - सेवा हेवासितच्छदः ॥ 682 ॥ ॥ त्रिभिर्विशेषकम् ॥ नरदत्तास्भिधा देवी, गौरी भद्रासनस्थिता । भाति दक्षिणदोर्भ्याञ्च वरदेनाऽक्षसूत्रिणा । / 683 / / सबीजपूर - शूलाभ्यां वामदोर्भ्याञ्च भूषिता । सुव्रतखामितीर्थे सा, जज्ञे शासनदेवता ॥ युग्मम् ॥ 684 ॥ विनयनिचुलिताभिर्गीर्भिरुचैर्जयेति, प्रकटनपरितोषैर्वासवैः सेव्यमानः । कनककमलमालाः स्मेरयन्पादपातै- र्व्यवहरत जिनभानुः सुव्रतोऽन्यत्र तस्मात् ॥ 685 / / इत्याचार्यश्रीविनयचन्द्रविरचिते श्री मुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाङ्के दान - शील- तपो - भावनानुगतमङ्गल - सुभद्रा अघटभूपति- इलातीपुत्रचरित्रगर्भितो देशनाव्यावर्णनो नाम चतुर्थः सर्गः ॥ 4 ॥ ग्रंथाप्रम् 700 ॥ मूलतो 2750 ॥ 5 ॥ For Private and Personal Use Only XXXX-XXXoxoxox नवमो भवः प्रभोश्चतुर्विधः सङ्घः Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि पञ्चमः सर्गः चरितम् ॥ 97 ॥ | नवमो भवः पञ्चमः सर्गः सुरासुरपरीवारो, विहरन् वसुधातले । उपोरिनदि तीर्थेशो, भगवान् समवासरत् ॥ 1 ॥ प्राग्वत् समवसरणं, तत्रैत्य त्रिदशा व्य्धुः। तदध्यास्त विभुः पूर्वा-भिमुखः सम्पदा पदम् ॥ 2 ॥ भूयांसो ग्रामवास्तव्या, भूयांसो व्रजवासिनः । भूयांसो नाहला लोका-स्तत्रेयुर्जिनबन्दने ॥ 3 ॥ अथ त्रिजगतां नाथो, हरिवंशमतल्लिकः । कषायाऽग्निजलाऽऽसारां, विदधे धर्मदेशनाम् ॥ 4 ॥ यो भावान् कथितान् भव्यो नियमात्परिरक्षति । प्रेत्यामुत्र श्रियः पात्रं, स भवेद् वङ्कचूलवत् ॥ 5 ॥ ( तथा हि-) विराटविषयोत्तंसं, पुरं भरतमण्डनम् । विजयोपपदं चारु, सदाचारपरैर्नरैः ॥ 6 ॥ उन्नतारिशिरःशूलो-'नुकूलो नयवर्त्मनि । उत्खातवैरिमूलौघः, श्रीचूलस्तत्र भूपतिः ॥ 7 ॥ तस्याऽभूद् धारिणी नाम, प्रेयसी धर्मधारिणी । पुष्पचूल-पुष्पचूले- 'पत्ये जाते त्योरे॥8॥ पुष्पचूल: कलापात्र-मपि व्यसननिष्ठधीः । जहार हारयामास, हारादीन्पौरमन्दिरात् । / 9 / / पीड्यमानः पुरीलोकः, प्रत्यहं तेन निर्दयम् । विदध्याविति किं कार्य क्षेत्रमत्ति वृतिस्तु यत् ॥ 10 ॥ एकमेष दुराचारः, परिवारोऽपि तादृशः । विनिवारः कथङ्कारं, कार्योऽस्माभिरहर्दिवम् । / 11 ॥ अगान्महीभृतः पार्श्वे, विमृश्येति पुरीजनः । एवं विज्ञपयामास, न कोऽपि भयविद्रुतः ॥ 12 ॥ पौनःपुण्येन भूपेन, पृष्टोऽभाषत नागरः । देव ! दैवात्पुष्पचूलो, वङ्कचूलो जनेजनि ॥ 13 ॥ श्रुत्वेति भृकुटीभङ्ग-भीषणो भूमिपाल्क्ः। आजूहवत्पुष्पचूलं, मूलं दुर्नयशाखिनः ॥ 14 ॥ जिनदेशनायां वकचूलकथा ॥ 97 ॥ For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः XOXOXOXOXOXOXOXOXOXO सभ्रूक्षेपश्च साक्षेप-मब्रवीत्काश्यपीपतिः । कुतः कलङ्कपङ्कस्ते, कुलीनस्यापि दुर्नयात् ॥ 15 ॥ निरपेक्षः कुलाचारे, व्यवहारे निरादरः । साऽऽदरो व्यसने मत्तो-'वकरः कल्मषस्य किम् ? ॥ 16 ॥ भवान् राज्यधुरे धुर्यो, भविता वार्द्धके मम । महीमहमिवाऽशेषां, पालयिष्यसि नीतिवत् ॥ 17 ॥ उद्धरिष्यसि नामानि, वंश्यानां धर्मकीर्तनः । एवंरूपा गताः सर्वे, वृथा मम मनोरथाः ॥ 18 ॥ अद्य प्रभृति नो कर्ता, भवान्नागः कथञ्चन । तदा तिष्ठाऽन्यथा याहि, दूरतो मम चक्षुषः ॥ 19 ॥ अथोत्थाय कुमारोऽपि, द्विगुणं दुष्टकर्मणि । प्रवृत्तो घृतसक्तोऽग्निः, तर्पणैः किं नु शाम्यति ? ॥ 20 ॥ अमिलनागराः केऽपि, किङ्कर्तव्यपरायणाः । यामो देशान्तरं कुर्मः, स्वप्राणव्यपरोपणम् ॥ 21 ॥ छन्नं विज्ञपयामोऽमु-मथवा नृपमेकदा । एका प्रश्नो हि दोषाणां, शतं हन्त ! व्यपोहति ॥ 22 ॥ अथैत्य भूपमानम्य, कौमारं वृत्तमूचिरे । अमुमाकारयामास, ततोऽसौ कुपितो नृपः ॥ 23 ॥ मत्कुले विमले जन्म, धिक् धिक् पुत्र! तवाजनि । यदिदं कर्म दुष्कर्म, कुरुषे कुलपांशुन! ॥ 24 ॥ यदीदृक्षः कुमारत्वे, नृपत्वे भविता कथम् । किंपाकः पादपःसर्वा-'वस्थासु प्रान्न्विप्रिय्ः॥ 25 ॥ वत्स! तुच्छमते ! मुश्च, विषयं निखिलं मम । अथवा तिष्ठ गेहेपि, नाऽऽगः सोढास्म्यहं परम् ॥ 26 ॥ श्रुत्वेति ध्यातवानेष, हि मे जन्मविडम्बना ! भूतवद्वणिजामग्रे, ताड्यमानोऽस्मि भूभुजा ॥ 27 ॥ न केनापि प्रदत्तानि, राज्यादीनि भवन्ति यत् । किं मृगैर्नृपनिर्भेदी, मृगनाथोऽभिषिच्यते ॥ 28 ॥ राज्यं तृणमिव त्यक्त्वा, वकचूलो विनिर्ययौ । पुष्पचूलिकया सार्द्ध, बद्धया प्रेमबन्धनैः । / 29 ॥ *XXXXXXXXXXX जिनदेशनायां वकचूलकथा For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पश्चमः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 98 ॥ भगिन्या मृत्यैक्ययेव, सहितो नगराद् व्रजन् । कीनाशक्रीडनाऽऽगारं, भयानकरसाऽऽकरम् ॥ 30 ॥ श्रूयमाणो मृगाधीश-महानादं पदे पदे । कौलेयकैः खाद्यमान - हतकुञ्जरचर्मकम् ॥ 31 ॥ मार्यमाणाऽध्वनीनाऽऽनादैर्नादितपुष्करम् । अपतत्पादचारेण, काननं खननं dRshH॥ 32 ॥ विशेषकम् ॥ तरवो यत्र शाखाग्र-स्मेरपुष्पविलोकनैः । वीक्षन्ते दैवकीयदु-काननं कौतुकादिव ॥ 33 ॥ गिरिनद्यो बभुर्यत्र, वञ्जुलैः कलितान्तराः । स्मरविस्मेरभल्लीनां, सङ्केतस्य गृहैरिव ॥ 34 ॥ तमालश्यामलैर्यत्र, लुलायूनां युयुत्सताम् । विषाणाऽऽफेटसंसप्पि- स्कुलिङ्गैर्दीपिकायितम् ॥ 35 ॥ यस्मिन्नजगरैः स्फार-फूत्कारैस्तरुपल्लवाः । शैलूऔरिख naya'nte, वाद्यनादानुगैरिव ॥ 36 / / यस्मिन् वानरपुच्छानि, शाखाऽग्रेषु स्थितान्यभान् । सुवृद्धाया अरण्यान्या, हस्तालम्बनयष्टिवत् ॥ 37 ॥ मार्गाऽमार्ग वङ्कचूलो, न जानन् दिग्विमोहितः । अध्यारुरोह शाखाभि-रभंलिहमनोकहम् ॥ 38 ॥ तस्मिन्नारुह्य लोलाक्षो, वीक्षमाणश्चतुर्दिशम् । धूमध्वज दीप्यमानं, वीक्षामास प्रदीपवत् ॥ 39 ॥ उत्तीर्याऽनार्यचरितो व्यसनादिव पादपात् । एकं शबरमद्राक्षी-द्यमदूतमिवाग्रिमम् ॥ 40 ॥ साक्षात्पापस्थितिमिव, खलचित्तमिवाऽसितम् । धूमबद्धं दाहमिव, सत्रासस्येव यामिकम् ॥ 41 ॥ चामरीचर्मवसनं, सदनं दुष्टकर्मणाम् । कालरात्रेः सुतमिव, नरकस्येव सोदरम् ॥ 42 ॥ दोर्दण्डचण्डकोदण्डं, बिभ्राणं त्वरितक्रमम् । घट्टयन्तं रदैः क्रूर - मूकरस्य महाऽऽननम् ॥ 43 ॥ ॥च्तुर्भिरादिक्रियाकुल्क्म् ॥ नवमो भवः जिनदेशनायां वकचूलकथा ॥ 98 ॥ For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आसन्नीभूय कृच्छ्रेण, तं जगाद नृपात्मजः । वदावद ! वदामुष्मिन् , मार्ग मे दिग्विमोहनात् ॥ 44 ॥ सोऽप्युवाच गिरिं पश्य, पुरः शबरसोदरम् । रक्षणान्नृपधाटीनां, कन्दरोदरमत्रिराट् ॥ 45 ॥ अश्मदिव तमः पुरं, गुहागेहेषु यो गिरिः । बहिर्विभर्ति शृङ्गेषु, तमालतरुकैतवात् ॥ 46 ॥ शृङ्गोच्चपादपश्रेणि-शोणपल्लवदम्भतः । नभो लेढुमिव प्रेत-स्तत्र जिह्वा प्रकाशिता ॥ 47 ॥ अन्यतो भीषणं किश्चि-दस्तीति शबरोऽवदत् । वंशाली छमना दः, ऊर्वीभूताङ्गुलीवि ॥ 48 ॥ आरण्यजोक्षभाङ्कार - व्याजेनाव्याजभीषणः । आश्रयन्तु दुराचारा! मां गिरिर्वदतीव यः ॥ 49 ॥ अचलं निकषा भद्र !, पल्लिरस्ति सुविस्तरा । शिक्षन्ते यत्र डिम्भानि, चौर्य वाल्यादपि स्फुटम् । / 50 ॥ यत्राऽस्थिकूलनिचय - जज्ञे प्राकारविभ्रमः । नान्दीमङ्गलघोषश्च, वध्यमानार्त्तनिखनैः ॥ 51 ॥ वङ्कचूल इति श्रुत्वा, पल्ली वल्ली कुकर्मणः । हृष्टो जातो निजस्वान्ते, समानस्थानलम्भनात् ॥ 52 ॥ तदा पल्लीपतिः प्राणइ-रमुच्यत विधेर्वशात् । पदार्थे कलहायन्ते-ततश्चौराः परस्परम् ॥ 53 ॥ पल्लीमहत्तरैरेष, वीक्षितः शस्तलक्षणः । पृष्टश्च स यथावस्थं-निज सद्भावमब्रवीत् ॥ 54 ॥ ततस्तस्य पदे न्यस्तो, वङ्कचूलःशुभेक्षणे । कर्पूरपात्रके किं न, क्षिप्यते हिङ्गुरङ्गिभिः ॥ 55 ॥ बभञ्ज पत्तनान्येष, जग्राहाऽध्वगसञ्चयान् । ग्रामादिकमुपाद्रौषी-दहारीदपि गोधनम् । / 56 ॥ शप्तान् ददाह स ग्रामान् , नक्तं वृत्तिविधित्सया । अदापयच्च खात्राद्या-नाय्य्त्प्र्सुन्द्रीः॥ 57 ॥ अन्योऽपि यो दुराचारो, वर्तते त्रिजगत्यपि । अलम्भविष्णुस्तत्रैष, श्रुतः पारिवाञ्चलैः ॥ 58 ॥ नवमो भवः जिनदेशनाया चूलकथा For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 99 ॥ आधिपत्यमरण्यान्या, एकच्छत्रं वित्न्व्त्ः। अमुष्य पापवश्यस्य, प्रायवाल उपेयिवान् ॥ 59 ॥ विद्युल्लता अदीप्यन्त, चलन्तो दीपिका इव । नष्टं द्रष्टुमिव क्वापि, भीष्मतापकरं भुवः ॥ 6 ॥ प्रतिस्फलद्गुहासन्यौ, शुश्रुवे घनगर्जितम् । वर्षालक्ष्मीसमारम्भ-नान्दीघोष इवाऽपरः ॥ 61 / / सुरचापं बभौ यत्र, नभः पीठे लसद्युतिः । विन्यस्ततोरणमिव, विधात्राऽऽकाशमण्डपे ॥ 62 ॥ मानिनामग्रणीरेष, एक एव ज्वास्क्ः। यः परप्रेरितं वारि, पीत्वा च परिशुष्यति ॥ 63 ॥ नीलकण्ठाःप्रनृत्यन्ति, काम जलधरोदये । मलिना एव हृष्यन्ति,मलिनानां समागमे ॥ 64 ॥ सम्प्राप्ता जलमाहात्म्यं, तटिन्योऽभ्यासपादपान् । उन्मूलयन्ति सहसा, दधत्यः कुप्रभुक्रियाम् ॥ 65 ॥ श्यामान्याऽऽसामुखान्यासन् , दुर्दिनाऽभ्युदये सति । नीलकण्ठाद् विनोत्सपि, मदमेदुरनिखनात् ॥ 66 ॥ वर्षारात्र इति प्राप्ते, चलितो नगरात्पुरा । सार्थेशोऽप्यागमत्तत्र, मूलमार्गपरिच्युतः ॥ 67 ॥ श्रीमन्तो मानतुङ्गाख्या, आचार्या अमुना समम् । चलितास्तामरण्यानी, पेतुर्गच्छविभूषिताः ॥ 68 ॥ चौरैरुपद्रुतः सार्थो, नश्यति स्म दिशोदिशि । भ्रमन्तः सूरयस्तेऽपि, चौरग्रामं प्रपेदिरे । / 69 ॥ ततोऽम्बुदस्तथा वृष्टो, धारासारैरहर्दिवम् । उच्चनीचविभागोऽपि, येन न ज्ञायते क्वचित् ॥ 70 ॥ नवाकुरैर्धरापीठं, तथाऽव्यापि समन्ततः । यथा निर्ग्रन्थपादानां, सञ्चारोऽजनि दुष्करः ॥ 71 ॥ कापि चैत्ये बहिः स्थित्वा, साधवः सूरिभिस्ततः । पृष्टाश्च ते विधातव्य-मस्माभिः किमतः परम् ॥ 72 / / क्षितिरङ्कुरिता सर्वा, दुस्तराः सरितस्तताः । अध्वानागतसञ्चारा, व्याप्ता जीवैजलैरिख । / 73 ॥ नवमो भवा । जिनदेशनायां वकचूलकया ॥ 99 ॥ For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एष पल्लीनिवासोऽस्ति, चेचोक्षो वीक्ष्यते क्वचित् । अतियामश्चतुर्मासी, रक्षासंयमवाधनाम् ॥ 74 ॥ इत्याज्ञप्ता महासत्त्वाः, तेभ्यः साधू च वाग्मिनौ । पल्ली विवशितुश्चौरी, हल्लीसकसमाकुलाम् । / 75 ॥ ततः पापपराश्चौरा, अन्योऽन्यं करसंज्ञया । श्रावकं दर्शयन्त्युश्चै-ही पापं साधुहीलनात् ॥ 76 ॥ क्रमशः वंकचूलं तौ, पृच्छन्ती जग्मतुस्तराम् । विनयादयमुत्तस्थौ, विनयैः क्षत्रियः किल ॥ 77 ॥ तौ दृष्ट्वा तस्य सम्पन्नः, संवेगः कर्मलाघवात् । अहो! एतौ महासत्त्वौ, परमानन्दभाजनम् । / 78 ॥ यदेतो दुर्लभ किश्चि-दत्यन्तं प्रार्थयिष्यतः । ततः सर्व प्रदास्यामि, श्रेयः सत्पात्रसङ्गमः ॥ 79 ॥ ध्यात्वेति वङ्कचूलोऽपि koshiikRtkrdvyH| प्रोवाचाऽऽदिश्यतां साधू, सततं किं करोम्यहम् ॥ 8 ॥ गुरूपदिष्टौ निर्ग्रन्थी, वदतः स्म वदावदौ । सुविशुद्धं निराबाध-मर्पय त्वमुपाश्रयम् । / 81 / / वङ्कचूल उवाचाऽथ, सर्व कुर्वे यथाविधि । परं जीवेषु त्राणात्मा, धर्मो वाच्यो न हि क्वचित् ॥ 82 ॥ यतः-प्राणिनां निधनं कार्य, मृषा वाच्यं दिवानिशम् । ग्राह्यं वित्तमदत्तं वा, भोज्या परवधू भृशम् । / 83 ॥ भोक्तव्यं सुतरां मांस-मिति मेऽस्ति प्रियङ्करम् । विज्ञातसर्वतत्त्वानां भवतामप्रियङ्करम् ॥ 84 ॥ अथोचतुर्मुनी भद्र ! भवत्विदं प्रियङ्करम् । स्वार्था संयमयात्रायु-पदेशः परतारकः । / 85 ॥ वङ्कचूलस्ततो गत्वा, नत्वाऽऽचार्यान् विचारभृत् । आकार्योपाश्रयं चारु, दत्तवानुपमन्दिरम् ॥ 86 ॥ मुनिखाध्यायगम्भीर -निखनं श्रोतुमुन्मनः । दिवाऽनिशं पर्युपासाञ्चक्रे पल्लेरधीश्वरः ॥ 87 ॥ भक्तपानादिकं सौख्यं, दधानः पल्लीनायकः । आचार्यान् वाहयामास, चतुर्मासीमुपासनः ॥ 88 ॥ नवमो भवः जिनदेशनायां वकचूलकथा For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् पञ्चम: सगे: ॥ 10 ॥ व्यतीतायाश्चतुर्मास्यां, विहारं कुर्वतो गुरुन् । अनुगन्तुमनाः सोऽपि, भक्तिभरपरायणः ॥ 89 ॥ निजसीमान्तमापन्नो, गुरुन्नत्वैष चाऽभ्यधात् । नातः परं विजहेऽहं, विना नाथ ! तमखिनीम् ॥ 9 ॥ दासोऽस्मि भवतां नित्यं, मा भैष्ट मुनिपुङ्गवाः । पूज्यैरहमनुग्राह्यो, विस्मार्यो न हि मानसात् ॥ 91 ॥ अथो ज्ञानोपयोगं ते, दत्त्वोचुर्मुनिपुङ्गवाः । जाता ह्युपकृतिस्त्वत्त, ऊनं तव नहि क्वचित् ॥ 92 ॥ उपाश्रयस्त्वया दत्तो, भक्तपानादि पूरितम् । अतिक्रान्ता चतुर्मासी, तव साहाय्यगौरवात् ॥ 93 ॥ धर्मोपदेशादप्यन्या, भवेदुपकृतिः कुतः । धर्ममूलोदिता प्राज्ञैः, पुमर्थानां चतुष्टयी ॥ 94 ॥ यतः-धनार्थिनां निधिर्धर्मो, धर्मः कल्याणशासनम् । धर्मो मोक्षलताबीजं, धर्मः सर्वार्थसाधनम् ॥ 95 ॥ वङ्कचूलो बभाणाथ, भवन्तो ज्ञानपारगाः । यथोदकैस्तथा भक्तै-रादेशो दीयतां मम ॥ 96 ॥ शीलधर्मादिकं पूज्याः !, सर्व कर्तुमनीश्वरः । तद्विभागं वदन्तूच्चै-निधेरंशेन जीव्यते ॥ 97 ॥ अथोचुः सूरयः काय, नाऽज्ञातफलभक्षणम् । पदसप्ताष्टकं पश्चा-द्देयं जीववधक्षणे ॥ 98 ॥ मातेव प्रेयसी राज्ञो, मान्या ब्रह्मव्रते त्वया । नाधिकं श्रूयते किञ्चि-d व्रतं ब्रह्मव्रतात्परम् ॥ 99 ॥ सर्वमांसेषु काकानां, मांस भक्ष्यं त्वया नहि । चत्वारो नियमा एवं, चतुर्गतिनिवारणम् ॥ 10 ॥ ततःपल्लीपतिःप्रीतो, नियमान गुरुणोदितान् । जग्राहाऽथावदत्पूज्याः, प्रसादो मेऽनघः कृतः ॥ 101 / / विजहुः शमिनोज्यत्र, प्रणता नृपसूनुना । साधूनां स्थितिरेकत्र, समीरण इवास्ति न ॥ 102 / / शतैश्च पञ्चभिः साकं, चौराणां स प्रिवृत्ः। निहन्तुं कश्चन ग्राम, जगाम बहुगोधनम् ॥ 103 ॥ नवमो भक जिनदेशनाया वकचूलकथा ॥ 10 ॥ For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir so'pi तस्याऽऽमं श्रुत्वा, नक्तं नष्टः स्गोध्न्ः। tatraitya pallipovyartha-prayatnojani daivtH|| 104 // निवृत्तोऽयं ततो मन्द-चेतस्कस्तस्करैः समम् । इतो भीष्मोजनि ग्रीष्मो, नखंपचरजो भृशम् ॥ 105 ॥ क्रूरसूरकराऽऽक्रान्त - शुष्को गिरिनदीचयः । जवासका प्रवर्द्धन्ते, चौरा इव सकण्टकाः ॥ 106 ॥ स्मरकिंशुकपुष्पौष- छाना वनदेवताः । विदधुः पाणिग्रहणे, शिखितप्तान्कुटानिव ॥ 107 ॥ शोणपल्लवदम्भेन, ग्रीस्स्म्ताप्क्रालिताः। जिह्वा इव स्फुटी कुर्व-न्तस्ते विरेजुर्ण्हिपाः॥108॥ वल्लभा अपि पमिन्य -स्तुहिनेन कदर्थिताः । इत्यदो हन्तुमुष्णांशु-रभ्यप्राप-दिशोत्तराम् ॥ 109 ॥ इति प्रभवति ग्रीष्मे, क्रूरलूकारुणाऽऽकृतौ । स्पृहयालुर्जलं शीतं, शयालुः सलिलाशये ॥ 110 ॥ ग्रहयालुरसावन्नं, भटानिति समादिशत् । भद्रा ! वीक्षत पाथांसि, पक्कानि च फलान्यपि ॥ 111 ॥ [युग्मम् ] न मेऽस्ति मृगयाशक्ति-रस्ता तापेन भूयसा । श्वापदोघोपि लूताया, भीतेः क्वापि न्यलीयते ॥ 112 ॥ ततस्ते दस्यवो नीर - फलादिकाऽवलोकनम् । कुर्वाणा ददृशुर्वृक्षं, किम्पाकं फलभङ्गुरम् ॥ 113 ॥ जहृषुर्दस्यवो दृष्ट्वा, किम्पाकश्च फलेग्रहिम् । फलानि त्रोटयामासु-रायूंषीवाऽत्मनः क्षणात् ॥ 114 ॥ दर्शितानि पुरोऽमुष्य, नेत्राऽऽनन्दकराण्यपि । नियमः स्मृतिमायातो, यः प्रदत्तो महात्मभिः ॥ 115 ॥ पृष्टास्तेनाऽखिलाश्चौराः, संज्ञाऽमीषां समस्ति का । तेऽप्यूचुनहि जानीमो, न दृष्टानि श्रुतान्यपि ॥ 116 ॥ सोऽप्यूचे नाहमेतानि, भुजे गुरुनिषेधतः । पालनं ग्रहणाच्छ्यो , नियमानामहोऽङ्गिनाम् ॥ 117 ॥ तेऽप्यूचुस्त्वयि पल्लीशे, क्षुधार्ने भोजनं कुतः? / एकयोगप्रवृत्तानां, दृश्यते हि समा स्थितिः॥118॥ नवमो भवः जिनदेशनायो For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि पञ्चमः सर्ग: चरितम् ॥ 10 ॥ नवमो मका XOXOXOXOXOXOXOXOXOXOX सुस्थाऽवस्थासु पल्लीश!, पाल्यतां नियमो निजः । कृच्छ्रे हि सर्व कर्त्तव्यं, देहः सुकृतसाधनम् ॥ 119 ॥ सोऽप्यूचे लभ्यते, शुद्धिः, प्रीक्स्साकृत्प्र्योग्त्ः। करिणः करिसंफेटे, स्वर्णस्य कपपट्टके । / 120 ॥ श्रुत्वेति भोक्तुमारब्धाः, फलानि धनहारिणः । व्याख्यानयन्तस्तेषां तु, रसस्वादेन सुन्दरम् ॥ 121 ॥ अहो! परिमलः कोऽपि, परिपाकोऽपि नूतनः । आखादः पेशलः कोऽपि ते व्याख्यामिति तेनिरे ॥ 122 / (ततश्च ) मीलन्नेत्रपुटा-श्चौरास्तेऽस्वपन सुखनिद्रया । फलाऽनुभावतो दैवा-दीघनिद्रां प्रपेदिरे ॥ 123 ॥ पल्लीशस्य पुनर्निद्रा, क्षुधयाऽऽर्तस्य नागमत् । विकालवेलाकुलोऽभूत्, पल्लीवनविहारकः ॥ 124 ॥ अद्याऽप्येते स्वपन्त्युच्चै-श्चिन्तासन्तानवर्जिताः । उत्थास्यन्ति कथममी, प्रमीला गर्दभा इव ॥ 125 ॥ ध्यात्वेति पल्लीपो द्स्यू-नुत्थाप्यितुमुत्थित्ः। प्रत्येकं धीरनादेनाऽऽहृयामास नामतः ॥ 126 ॥ मुष्टा इव धृष्टा इव, पृष्टाः पाशैरिवाऽन्तकैः । कृतमौना इव शुचो, नो ददुः किश्चिदुत्तरम् । / 127 ॥ वीक्षामास घनोच्छासं, निःश्वासं पल्लिनायकः । अबोधि निधनं प्राप्ता-नेकाऽऽलोचपरानिव ॥ 128 ॥ जीयासुगुरवस्तेऽपि, ज्ञानाऽऽविर्भूतमत्प्रियाः । यर्मे नियमदानेन, प्रदत्तं जीवितं वने ॥ 129 ॥ अहो! गरलवृक्षोऽपि, यज्ज्ञानसुधयोक्षितः । कल्पपादपवजज्ञे, मम प्राणफलप्रदः ॥ 130 ॥ नियमस्य प्रभावेण, प्राप्तहर्षोऽधुनाऽभवम् । चौरमृत्योर्म्यषीदत्तु, चित्रं तुल्यमिह क्षणे ॥ 131 / / इतस्तस्मिन्नपि दिने, समाऽऽगादीन्द्रजालिकः । याचितोऽवसरस्तेन, गेयरंगे हि जीविका ॥ 132 / / मा ज्ञासीत्कोऽपि मे पल्ली वङ्कचूलविवर्जिताम् । ध्यात्वेति नरवेषाभूत् , पुष्पचूला निशाऽऽगमे ॥ 13 ॥ जिनदेशनायां वकचूलकथा ॥ 10 ॥ For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः भ्रातुरासनमासाद्य, नर्तितो हि तया नटः । ददे दानं हि यशसो, नान्यज्जगति कार्मणम् ॥ 134 ॥ नरवेषाऽप्यसौ तल्पे, सा सुप्ता भ्रातदारयुक् । इतोऽप्यागाद् वङ्कचूलः, प्रसुप्तं दृष्टवान्नरम् ॥ 135 / / त्त्कालोदीर्न्न्रोस्साऽऽन्ध्-tmsaa'shcllocnH| कोऽयं यमाऽतिथिर्भावी ?, यो मे धाम्नि विचेष्टते ॥ 136 ॥ आचकर्ष ततः कोशात्, कृपाणं निःकृपाशयः । यावद्धातचिकीस्तावत् , स्मृतोऽस्य नियमः परः ॥ 137 / / पदसप्ताष्टकं पश्चाद्-भूय भूकम्पकृत्पदैः । यावद्धातचिकीरेष, दधावे वेगवत्तरः ॥ 138 ॥ सुधौतधाराजिह्वाल-करवाल: करस्थितः । भारपट्टेऽस्खलत्ताव-कुर्वन् झणझणारवम् ॥ 139 ॥ एतस्य प्रतिशब्देन, सहसा जागृता स्वसा । वङ्कचूलश्चिरं जीया-गतनिद्रेत्यभाषत ॥ 14 ॥ तस्याः शब्दं निशम्यैष, मुक्तरोषो ननाम ताम् । सविस्मयमुवाचाऽथ, नरवेषः किमेष ते ॥ 141 / / ततःसा नटवृत्तान्तं, शुभवृत्ता यथातथम् । उवाच रूप्यघण्टानु-कारिण्या सौम्यया गिरा ॥ 142 ॥ श्रुत्वेत्यभाषत प्रीत, उच्चरोमाञ्चकक्षुकः । सूरीणामुपकारस्य, भवेयमनृणः कथम् ? ॥ 143 ॥ एकं रामावधोऽन्यच्च, सोदर्या भगिनी सती । न मेऽस्ति नरके स्थानं सम्पूर्णविहितैनसः । / 144 ॥ सर्वदस्युकुटुम्बानां, प्रादुर्भूतेऽथ वासरे । युगपजगदे मृत्यु-हि चित्रं भवनाटकम् ॥ 145 ॥ श्रुत्वेति दुस्सहं वाक्यं , तान्यरोदन्मुहुर्मुहुः । रोदनादपरं शोको-द्गारे भैषज्यमस्ति किम् ? ॥ 146 ॥ आश्वासितानि सद्युक्त्याऽमून्यनाथानि दस्युना । मा विषीदन्त देवाद्धि, बली नास्ति जगत्रये ॥ 147 ॥ एकोऽप्यहं कुटुम्बानां, सारां कर्ताऽस्मि सर्वदा । प्रीणाति सुधियाऽप्येको, महाऽम्भोधि न्भास्द्ः॥148॥ जिनदेशनायां वकचूलकथा For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि पञ्चमः चरितम् ॥ 102 ॥ अमुना बोधितान्येव - मेतानि खगृहं ययुः । बभार हृदयेप्येवम् , वङ्कचूलः सुदुःखितः । / 149 / / नाऽहं निर्वाहशक्तोऽस्मि, ग्रामाणां केवलत्वतः । न पूर्वमर्जितं धनं, दिनद्वितयजीविका ॥ 150 ॥ आश्रितस्य भृतं दातुं, यः क्षमो न भवेद्विभुः । कृतचित्रनराऽऽकारः, स नरः कीर्तितो न्रैः॥15॥ यावचौरसुता नैते, वर्द्धन्ते क्रमशोऽखिलाः । आकाशोत्पातयित्वापि, तावद्देयं हि भोजनम् ॥ 152 ॥ तनुग्रामे तनुगृहे, न ममाशा समर्थ्यते । जगद्भिः शाम्यते किन्तु, ऋजुकालानलक्षुधा ॥ 153 ॥ ममेच्छयाऽनुरूपं श्री-पुरं नामाऽस्ति विश्रुतम् । तस्मिन् गतस्य सम्पूर्णा, ममाशा भाविनी भुवि । / 154 ॥ इति ध्यात्वा गतः श्रीमान् , श्रीपुरोपवनाऽन्तरम् । तावद् वसुपतिः प्राप-दस्ताद्रिं तद्भयादिव ॥ 155 / / प्रससार तमःपूर-स्तद्वाञ्छउध इवाङ्गवान् । ध्वान्तवातइवृतो भिल्लै-रिवात्मानममन्यत । / 156 ॥ प्रविष्टे नगरे तस्मि-निःशकं धनिवेश्मसु । यामिकैर्दीयमानेषु, सर्वतः प्रहरेष्वपि । / 157 ॥ स क्षत्रं क्षत्रियाग्रण्य-नन्दनो धनिवेश्मनि । पपात कमलाऽऽकारं, सर्व साध्यं हि दोष्मताम् ॥ 158॥ ततोऽपवरकाऽऽसीनं, कलादघटनापटुम् । शिक्षयन्तं सुतं चौर्य सम्प्रदायेन दृष्टवान् ॥ 159 ॥ अहो ! अहं महाचौरो, मत्तोऽप्येष खलाग्रणीः । यः स्वपुत्रेऽपि दु:शिक्षा, दत्ते दुर्गतिकारणम् ॥ 160 ॥ नाऽहमेतस्य गृह्णामि, द्रविणं चौरिकाऽर्जितम् । मातेव भूयसी नक्त-मुखा भद्रङ्कराऽस्ति मे ॥ 16 ॥ ततोऽन्यत्र गतो बङ्क-चूलश्चपललोचनः । क्षत्रदानाद्ददर्शाऽथ, श्रेष्ठिनं सूनुना समम् ॥ 12 ॥ तदा देशान्तरायातं, कलाकौशल्यशालिनम् । समुपार्जितकोटीक, लेख्या संपूर्णरूपकम् ॥ 163 ॥ नवमो भवः जिनदेशनाया । वकचूलकथा ॥ 102 ॥ For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पौनःपुन्येन गणना-निरतं न्यश्चमम्बकम् । उपानहा ताडयन्तं, रे! रे! रे! वचनैरिति ॥ 164 ॥ ॥ त्रिभिर्विशेषकम् ॥ अस्यां देशान्तरगतौ, हारितो रूपकस्त्वया । थियो निर्गममार्गोऽयमिति muuddhprkaashitH||165 // नाकाद्यारञ्जितो मुग्धः, पीडितो रूपकोष्मितैः । अस्थाने हि गतं रिक्थं, नृणामुद्वेगवेगकृत् ॥ 166 ॥ एवं निर्भर्त्सनोत्सितं, सुतमेनं, विलोक्य सः । पलितेभ्यो न जीति, विमुह्यति धनाशया ॥ 167 ॥ धनं निदधतोऽमुष्य, निधनं विस्मृतं हृदि । अहो आशा-पिशाचीय, तरुणी वार्द्धकेपि हि ॥ 168 ॥ यदभूद्रविणे हानि-स्तत्किमेतस्य हीयते । चेत्पुत्र-गृहिणी-कान्ता-श्वशुरस्य किमागतम् ? ॥ 169 / / रूप्यकार्थे सुतं द्वेष्टि, योऽयं लोभान्ध्मान्स्ः। तदस्य द्रविणेऽप्याप्ते, भावि किं मम पातकम् ? ॥ 17 ॥ विपुलं श्रीपुरमिदं, रजन्यपि गरीयसी । खात्रदानेऽप्यहं सजो, निर्लजोत्र स्थितोऽस्मि किम् ? ॥ 171 ॥ ध्यात्वेति निर्गतस्तस्मात्, क्षत्रदानादवैक्षत । पणाङ्गनां रतीभूत-देहां धवललोचनाम् ॥ 172 / / रममाणां गलद्धाण-कुष्ठिना सह पुस्स्त्त्ये। कृमिभिः पूतिसंच्छन्नः, ललनामितिकुर्वता ॥ 173 ॥ युग्मम् ॥ अहो! वराकी लोभाञ्धा , निजरूपं मनोहरम् । दूषयत्यमुना सार्द्ध-ममृतं विष्ठया समम् ॥ 174 ॥ किमत्र नररूपेषु, दुर्भिक्षं प्रेक्षते क्षितौ । किमत्र निर्धना जाताः, पुमांसो मुषिता इव ॥ 175 / / लोकसर्वस्वहरयो-मुखे मधुरयोर्द्वयोः । किमन्तरं विलोक्येत, वेश्यागरलयोर्बुधैः ॥ 176 ॥ पापोपार्जितमेतस्था, न धनं युज्यते मम । काकमांसं तदुच्छिष्टमिति सत्यं वचो यथा ॥ 177 / / 1 मधनं पितरम् । नवमो भवः जिनदेशनायां श्रीमु018 For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः सर्गः श्रीमुनि सुव्रतस्वामि चरितम् ॥ 10 ॥ नवमो भवः राजवेश्म विना चौर्य, सांप्रतं मे न सांप्रतम् । उपशाम्यति दीपैः किं, विना सूर्य जगत्तमः ॥ 178 ॥ ध्यात्वेति पल्लिपः प्राप राजवेश्म महानिशि । रजोरालम्बनात् प्राप, तृतीयां भूमिकां ततः ॥ 179 ॥ इतः प्रणयकोपेन, बहिःस्थाऽऽवासवेश्मनः । विचारधवलक्षोणी-स्वामिनः प्राणवल्लभा ॥ 18 ॥ नाम्ना व्स्न्त्सेनाऽख्या,राज्ञ्त्याऽऽभ्र्न्न्द्युता। एतस्य पुरतस्तस्थौ, पुरो देवीव जङ्गमा ॥ 181 ॥ तदर्शनात्समुद्भूत-मन्मथाऽऽवेशधारिणी । सामिलाफ पप्रच्छामुं, कोऽसि कौतस्कुतोऽनय! ॥ 182 ॥ स निःशङ्कमिदं प्राह, योरात्रौ prveshmgH। नरो भवति सोऽस्म्यत्र, सत्या गीःसत्त्वशालिनाम् ॥ 183 ॥ अथोवाच प्रिया राज्ञ-स्त्वं प्रेयान् भव मेऽधुना । यथा करोमि भूपत्वे, त्वां सात्त्विकमतल्लिकम् ॥ 184 / / अहं विचारभूपस्य, देव्यस्मि स्मितसुन्दर ! / मा मे वाचाऽन्यथा कार्या, विचार्य नाऽपरं हृदि ॥ 185 ॥ ततः प्रोवाच पल्लीशो, न युक्तं गदितं त्वया । राजा पितेव तत्पनी, मातेव गुरुणोदिता ॥ 186 ॥ मावादीरीदृशं प्रेम-सुभगानां shiromnne!| वीणायां वाद्यमानायां, वेदोद्गारो न shobhte॥187॥ अयमेड इवामुष्या, न शुश्रावतरां वचः । प्रत्युत्तरं ददावु-नाप्यन्यस्थमना इव ॥ 188 / / रे रे चौर ! दुराचार ! क्षान्तोऽसि तावती भुवम् । इदानी कोपबहौ मे, भविता हुतिरद्भुते ॥ 189 ॥ अथोचे पल्लिपो मात-स्त्वत्तो मे निधनं कुतः । दुर्जातं जायतेऽपत्यं, जनन्यजननी तु किम् ? ॥ 19 ॥ नाहं मृत्योर्बिभेम्युच्चैः, चौर्यतो मरणं ध्रुवम् । न पुनः कामयामि त्वं, मानयामि स्वजामिवत् । / 191 ॥ इत्यमुष्य वचः श्रुत्वा, विलक्षा क्षितिपप्रिया । पूत्कारमकरोकामं, हिरामा कपटे प्त्तुः॥ 192 ॥ जिनदेशनायां वकचूलकथा ॥ 10 ॥ For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ORKO navamo भवः उत्पाट्य मण्डला ग्राणि, यामिकास्तु डुढौकिरे । भूपेन ज्ञातवृत्तेन, निषिद्धा ह्न्नोद्य्ताः॥ 193 ॥ धृतो निबन्धवृत्त्या सौ, न्यायात्सौख्यं विपत्स्वपि । प्रातरास्थानमानीतो, भटैः क्षितिपतेः पुर्ः॥194 ॥ तदर्शनेन साऽजन्दो, जगाद क्षितिवल्लभः । उत्तमकुलजातस्या - 'वस्था हि कथमीदृशी? ॥ 195 ॥ महत्तायाः कुलस्योच्चै - वदन्मौनभागिव । ततो विचारभूपेन, पुत्रत्वेनाभिनन्दितः ॥ 196 ॥ (यतः-) यवया जननीत्वेन, प्रपन्ना मम वल्लभा । तदुत्तमोऽसि वीराणां, त्वदाऽऽधीना मम क्स्सितिः॥197॥ विन्यस्तो युवराजत्वे, स राज्ञा विपुलोत्सवात् । न तीरे योज्यते क्वापि, पारीन्द्रः परकूलगः ॥ 198 ॥ इति दध्यौ मनःपञ, विचारस्मेरकर्णिके । प्रशस्था मुनिहंसास्तु, स्दाऽच्र्न्न्र्न्ग्गिन्न्ः॥199 ॥ येषां प्रसादमाहात्म्य -सुलब्धनियमोत्सवात् । ईग्रूपाऽभवद्भतिः, साधुसेवोत्सवे फलम् ॥ 20 ॥ विमृशनिति सुश्राद्ध-जिनदत्तेन संततम् । सङ्गतिं विदधे चारु, श्रावकत्वविधित्सया ॥ 201 ॥ अकारयजिनेशानां, चैत्यानि विधिपूर्वकम् । सिषेवे सुगुरून्पश्च-महाव्रतधुरन्धरान् ॥ 202 ॥ अन्येयुः श्रीपुरावासि-कामरूपमहीभुजा । विपुलो विग्रहो जातो, राजानो विग्र्ह्प्रियाः॥ 203 ॥ विचारधवलो भूपो, जयटकामवीवदत् । मानिनो मानदलनाः, किं सहन्ते लवानपि ॥ 204 ॥ अथ ज्ञातस्वरूपोऽसौ, महीनाथं व्यजिज्ञपत् । मृगपूगे महाऽष्टोपः, पारीन्द्रस्य भ्व्त्य्हो!॥ 205 ॥ तव प्रसादाद्भूपालं साधयामि भटोपमम् । मयि सत्यपि किं सङ्घर्ष, विधातुं युज्यते किल ? ॥ 206 ॥ ततस्तद्वचनं श्रुत्वा, विचारधवलोऽतुषत् । चतुरङ्गबलैः सार्दू स एनमभ्यषेणयत् ॥ 207 ॥ | जिनदेशनायां वक्कचूलकथा For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुबतखामि पञ्चमः सर्गः चरितम् ॥ 104 ॥ प्रयाणैरुत्प्रयाणैश्च, बहुभिः क्षितिपाऽङ्गजः । श्रीपुराभ्यर्णमायासी-ल्कि दूरं मानिनां खलु । / 208 ॥ कामराजमहीन्द्रोऽपि, सज्जां सेनां चकार स्ः। केशरी केशराऽग्रस्य, छेदनं सहते नु किम् ? ॥ 209 ॥ उत्तिष्ठत भटा! वर्म, गृह्णीत समितीच्छया । सज्जीकुरुत मत्तेभान्, पर्याणयत वाजिनः । / 210 ॥ निजाऽऽयुधानि चाऽऽदत्त, कुरुत व्यूहमञ्जसा । रक्षत पाणिग्राहाऽऽदि, स्थानाऽऽत्रियताऽधिकम् ॥ 211 ॥ एवं कोलाहलो जज्ञे, दुःश्रावो ब्ल्योद्ध्योः। नारदर्षेः श्रवोयुग्मं, प्रीणयन्निव चोत्थितः ॥ 212 ॥ सवरूथो रथाऽऽरूढप्रौढप्रहरणप्रियः । स वङ्कचूल उत्तस्थौ, समं प्रतिमहीभुजा ॥ 213 ॥ रणतूर्येर्वाचमान-रिलक्ष्मी रणाङ्गणे । ननर्ति दन्तिसचट्ट-दन्तठात्कारतालतः ॥ 214 ॥ उच्छलद्भिः खगैर्योम, पिदधे वायुवेगिमिः । शूरस्याऽपि हि का वार्ता ?, विषमा र्न्न्स्ण्स्थितिः॥215॥ भल्लाभल्लिर्मुष्टामुष्टिः, खड्गाखगिस्तलातलि । केशाकेशि दण्डादण्डि, बाणाबाणि गदागदि ॥ 216 ॥ कुन्ताग्रहतवैरीभ-निर्गच्छच्छोणितच्छलात् । बुभुक्षितकृतान्तस्या - s'camanaM विधिना ददे ॥ 217 ॥ बाणकुन्तपतद्दण्डे, रूप्यस्थलायितं भुवि । वीराणां पतितैः शीः सर्वतः कवलायितम् ॥ 218 ॥ माद्यन्ति कोणपाः काम, नरीनृत्यति नारदः । नश्यन्ति कातराः काल-वक्रादिव रणाऽङ्गणात् ॥ 219 ॥ नेयुयुधिरे केपि, भ्रमः पेतू रणाङ्गणात् । विचित्राः सुभटास्तत्र, कर्मप्रकृतिचारवः ॥ 220 ॥ म्रियमाणेषु वीरेषु, मूञ्छितेषु च केषुचित् । डुढौके वङ्कचूलस्तु क्रुद्धकालाऽनलोपमः ॥ 221 ॥ प्राप्तो विपक्षभूपाल - मेवमूचे क्स्सितीन्द्र्सूः। रे रे ! स्थिरो भवाऽमुष्मिन् , रणे वीररसायने । / 222 ॥ नवमो भवः जिनवेशनाया ॥ 104 ॥ For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mama स्वामिविरोधद्रो-रथ त्वं फलमामुहि । सजो भव रणे घोरे, स्मर देवी कुलेश्वरीम् ॥ 223 ॥ इति बुवाणं तं राजा, कोपाऽऽत्तोप्न्त्तायित्ः। वाणेन ताडयामास, कुमारं रणरङ्गितः ॥ 224 ॥ अथोवाच कुमारोऽसौ, न हतः सुष्टु मर्मणि । मम चक्रप्रहारस्य, रसं विद्धि विशुद्धये ॥ 225 ॥ तेन तस्य शिरश्छिन्नं, राहोरिख बलिद्विषा । उच्चैजेयजयाराव, उच्चचार स्वचारिणाम् ॥ 226 ॥ उद्गीण वन्दिभिडिं, माङ्गल्यं जयवृद्धिकृत् । वृष्टं देवैर्दिवः पुष्प - वृष्ट्या पञ्चर्द्धिवर्णया ॥ 227 ॥ शोधितः समरस्तेन, सुधिया नव्यकाव्यवत् । समागाच्छ्रीपुरं वङ्क-चूलथूरितशात्रवः । / 228 ॥ प्रवेशितो महोत्सव - पूर्वकं जगतीभुजा । सम्मानितो विशेषेण, विक्रमी कस्य न प्रियः ? ॥ 229 ॥ इतो वर्षासु जातासु, गर्जत्सु जलदेष्वपि । कन्दवद्विशिखाघात - स्तस्याऽऽविरभवत्तनौ ॥ 230 ॥ उपचारशतैरेप, न शान्ति विदधे कचित् । ततः कश्चित् भिषक् प्राह, वेनि राजन् ! महौषधम् । / 231 ॥ नृपोवादीत भिषक् ! ब्रूहि, भैषज्यमिति सोबदत् । मांसादने द्विकस्याऽयं, भवेदाऽऽमयवर्जितः ॥ 232 ॥ थुत्वेति पल्लिपोवादीत , स्मरन् निय्म्माऽऽत्म्न्ः। नाऽहं भोक्ष्ये महीपाल !, स्व मांसमिव तत्तनुम् ॥ 233 ॥ महीश ! सुगुरूपान्ते, द्विकस्य पलमत्यजम् । कथं भोक्ष्ये नु तदहं, वान्ताऽशनमिवाऽधुना ॥ 234 ॥ नृपोऽप्यूचे सुधाभिज्ञ !, परं देहकृते कृतिन् ! / सर्व कार्य यतो धर्म-मूलं देहः प्रकीर्तितः ॥ 235 ॥ भवे भवे भवेद्देह -स्तात ! नो नियमस्थितिः । भङ्गं न तस्याः कुर्वेऽहं, स्वयं विन्यस्तवल्लियत् ॥ 236 / / अमुना वचसा तस्य, पीडितः काश्यपीपतिः । अथोचे कोऽपि पार्श्वस्थो मा विपीद शृणु स्फुटम् ॥ 237 / / नवमो मवः जिनदेशनायां For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImuni - suvratakhAmi caritam // 105 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir seissenapure श्रेष्ठि- जिनदत्तेन सङ्गतम् । वर्ततेऽमुष्य तस्योक्त्या, सर्वमेष विधास्यति ॥ 238 ॥ आजूद राजा, वेत्रिणं प्रेष्य कश्चन । उपोद्यानं समागच्छन्, सुदतीं रुदतीं मुहुः । / 239 / / पादाभ्यां धरणीपीठ-मस्पृशन्तीं सुलोचनाम् । काश्चिद्ददर्श दुर्दर्श्य - नेपथ्यद्युतिभासुराम् ॥ 240 ॥ युग्मम् ॥ सदयं श्रेष्ठिना पृष्टा, काऽसि किं नामधरिणी 1 / कुतो रोदिषि दुःखार्ता, 1 ग्राम्यनारीव तद् वद् ॥ 249 ॥ सास्प्यूचे मेघनादस्य, व्यन्तरस्य वधूरहम् । सुलोचनाऽभिधानाऽस्मि, सांप्रतं च्युतभर्तृका ॥ 242 ॥ वङ्कचूलोऽप्यसौ देव !, पर्यन्ताऽऽगतजीवितः । त्वं चेमैष्यो भविष्यस्त - दनुरूपो वरो मम ॥ 243 ॥ पूर्वमङ्गीकृतचतुर्नियमत्वादसौ शुचिः । उपार्जिताऽसुरभवो, भद्रधीर्भद्रधर्मभृत् ॥ 244 ॥ इदानीं तव सान्निध्याद्विहिताऽनशनक्रियः । देवलोकं गमी तस्मा द्रोदीमि श्राद्धपुङ्गव ! / / 245 ॥ अथोवाच वणिग्नेता, मा विषीद सुलोचने ! / भविता पतिलाभस्ते, न वृक्षः फलति क्षणात् ॥ 246 ॥ इति देवीं समाश्वास्य, गत्वा भूपनिकेतनम् । ननाम भूपतिं श्रेष्ठी, देवाऽऽदेशं प्रदीयताम् ॥ 247 ॥ राजोवाच वणित - स्त्वमित्रो मम नन्दनः । त्वद्वाक्येन यथा काक- मांसमत्ति तथा कुरु ॥ 248 ॥ प्रायश्चित्तमहं पश्चादाचरिष्यामि निश्चितम् । पातकान्महतः शुद्धि-गुरुणैव वितन्यते ॥ 249 ॥ अथोत्थायास्स्तिकः प्राप, वङ्कचूलं सुदुर्बलम् । सोऽप्युवाच कियन्मात्रा, तवाऽस्ति वपुषि व्यथा । / 250 ॥ सोऽप्यभाषिष्ट विद्धि त्वं दुःसहा वेदना मम । दुःखस्मृतिकरी भद्र !, नारकाणां पदे पदे । / 251 ॥ अथोवाच वणिग्मित्रो, व्यथाशान्तिर्भवेत्तव । आदिष्टमगदङ्कारै रगदं चेत्करिष्यसि ॥ 252 ॥ For Private and Personal Use Only पञ्चमः सर्गः नवमो भवः जिनदेशनायां वकचूलकथा ॥ 105 ॥ Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir XOXOXAM navamo भवः कतरत्कथ्यतां मित्रो-दिते तु वङ्कचूलिना । सोऽप्यूचे काकमांसस्य, भुक्तिं कुरु व्यथाक्षिते ॥ 253 ॥ स्मित्वाऽथ स्माऽऽह पल्लीशः, कीदृग् श्राद्ध ! विभाषसे ? / इभः स्यादङ्कुशान्मत्तः, कस्य पूत्कूर्महे पुर्ः॥254॥ नियमत्रयमाहात्म्या-दिहाऽभून्मम निर्वृतिः। अमुष्यातिशयादेव!, देवलोको भविष्यति । / 255 ॥ अप्यौषधकृते जग्धं, काकमांसमुपासकः । न नित्याऽङ्गकरं भावि, कुतो धर्मक्षितेः सुखम् ? ॥ 256 ॥ यदि त्वं हितकृन्मेऽस्ति, श्रीमत्सर्वज्ञभाषिताम् । आराधनां विशुद्धात्मन् , मां कारय घृणालय ! ॥ 25 ॥ अथ श्रेष्ठी जिनेन्द्रेणो-पदिष्टां धीरया गिरा । अकारयत्तरामारा-धनां भूधननन्दनम् ॥ 258 ॥ समुत्पन्नसमाधिः सः, शुभध्यानपरायणः । देवभूयमथ प्राप, ततो निर्वाणमेष्यति ॥ 259 / / ये केपि विवेकभृतो, विदधति नियमान गुरूदितान् लक्ष्म्या । कतिचित्तेषां करतल-कमले हंसीयितं सततम् 260 चौरोऽपि वङ्कचूलः, प्रतिकूलः सुनयपद्धतेः प्रथमम् । क्रमशो नियमग्रहणात् , धर्मद्रोरजनि वरमूलम् ॥ 26 ॥ तुच्छा जिनवचनरुच-स्तुच्छाः सम्यक्त्वधारिणो लोके । अतितुच्छा निजनियम-ग्रहणप्रतिपालकाः पुरुषाः262 इत्थं श्रुत्वा त्रिभुवनगुरो-र्देशनां केप्यगृह्णन् , दीक्षां केचिद्विनयविनताः साम्यवल्लीं वसन्तः । केचित्कांश्चिनियमनिकरान् प्रापुरत्यन्तशुद्ध्या, नाथस्तस्मादपि सह सुरैर्दीप्यमानैर्विजहे ॥ 263 ॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाके नियमफलानुगत - बङ्कचूलकथानकगर्भित उरितरङ्गिणीतीर -समवसरणव्यावर्णनो नाम पञ्चमः सर्गः समाप्तः । / प्रन्थानम् ॥ 263 / / मूलतो 3013 ॥ जिनदेशनायां वकचूलकथा For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् ॥ 106 ॥ षष्ठः सर्गः षष्ठः सर्गः यत्तीर्थमद्याऽपि कुमारपाल-क्षोणीश्वरः सुन्दरमुद्दधार । नाना च कूर्माऽङ्कपदाऽभिपूतं, तत्स्थानकं सिद्धपुरं चकार । / 1 / / इतश्च लाटदेशश्री-ललाटतिलकोपमम् । सङ्केतनिलयं श्रीणां, भृगुकच्छाऽऽह्वयं पुरम् ॥ 2 ॥ (यत्र च ) प्रातः स्नानमिवाकरोदिनकरो रेवाजले निर्मले, सङ्क्रान्तप्रतिमाच्छलेन विपुलप्रीतिप्रनृत्यत्करः । पद्मोल्लासि तमोविनाशि कलयनक्षत्रमालाक्षया, तेजःप्रापदितीव सोऽयमधिकं विश्वस्य विद्योतकम् ॥ 3 ॥ ज्योत्स्नासु चिन्तितास्तारा, यत्र स्फाटिकवेश्मसु । पुष्पोपहारतां यान्ति, कृतामिव गृहश्रिया ॥ 4 ॥ नवमो भक जितशत्रुर्नुपस्तत्र, पौरुषेण यथार्थवान् । अखण्डशासनं पाक-शासनः स्वरिवागतः ॥ 5 ॥ कोरिटकोबाने अथेशो विहरन्नुआ -मुर्वीपतिनिषेवितः । उद्याने समवासापी-नाम्ना कोरिटके कले ॥ 6 ॥ समवसरणम् विज्ञातत्रिजगन्नाथ -समागममहोत्सवः । सपौरो वन्दितुं वेगा-दचालीदचलापतिः ॥ 7 ॥ समागच्छन्तुरङ्गाणां, रेणुभिः खुरसंभवः । चकार गगनं राज-सविता स वितानात् ॥ 8 ॥ रेणौ हयखुरोत्क्षिप्ते, घनमण्डलिविभ्रमे । बलाकायितसम्फुल्ल-निर्मलाऽऽतपवारणैः ॥ 9 ॥ निस्वाननिस्खनोत्तान- स्त्नितैर्ज्ग्तीप्तिः। चलकुण्डलमाणिक्यः, विद्युत्पुञ्ज इवाऽऽवभौ ॥ 10 ॥युग्म् m॥ISM प्राप्य व द्वितीयं स, मुक्त्वा वाजिनमात्मनः । त्रिश्च प्रदक्षिणीकृत्य, प्रभोः सुश्राव देशनाम् ॥ 11 ॥ रोमाञ्चिताऽङ्ग उत्कर्ण-श्चित्रन्यस्त इव स्थितः । सुश्राव देशनां भ्र्तु-rjitshtruturnggmH||12|| For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo maka गणभृत्समयपृच्छ-द्विभुं विनयवामनः । स्वामिन् ! समवसरणे, प्रवेदे धर्ममत्र कः ? ॥ 13 ॥ खाम्यप्युवाच नो धर्म, प्रत्यपद्यत कश्चन । विनैकं वाजिनं जात्यं, जितशत्रुनरेशितुः ॥ 14 ॥ सविसयो महीपालः, पप्रच्छाऽथ जगद्गुरुम् । कोऽयमश्वो जगन्नाथ , यो जैन ध्र्म्मादृत्ः॥15॥ अथाऽचख्याविति खामी, गजगामी निराम्य्ः। पत्तने पद्मिनीखण्डे, वनखण्डेन मण्डिते ॥ 16 ॥ वणिग्वेणुखरो दानी, महाजनकपुङ्गवः । जिनधर्माभिधानोऽभू-जिनधर्मपरायणः । / 17 ॥ समस्तपौरमान्योऽस्य, मित्रं सागरदत्तकः । सोऽन्वहं भद्रकत्वेन, जैनचैत्येषु जग्मिवान् ॥ 18 ॥ अपरेयुः सुसाधुभ्य, इत्यश्रीपीत्समास्थितः । योऽर्हदिम्बानि शस्तानि, कारयेदिति शास्वतः ॥ 19 ॥ उपविष्टस्य देवस्यो- लस्य वा प्रतिमा भवेत् । द्विविधाऽपि युवावस्था, पर्यङ्कासनगादिमा ॥ 20 ॥ देवस्योर्ध्वस्य बिम्बं स्या-जानुलम्बिभुजद्वयम् । श्रीवत्सोष्णीषसंयुक्तं छत्रादिपरिवारयुक् ॥ 21 ॥ छत्रत्रयं च नासाग्रो-तारि सर्वोत्तमं भवेत् । नासाभालान्तयोर्मध्यं, कपोले वेधकृत्पुनः ॥ 22 ॥ रक्षितव्यः परीवारे, दृपदां वर्णसङ्करः । विषमाऽङ्गुलसवयेष्टा, प्रतिमामानकर्मणि ॥ 23 ॥ अन्योन्यजानुस्कन्धान्तात् तिर्यक्मूत्रनिपातनात् । केशान्ताऽञ्चलयोश्चान्तःसूत्रैक्याच्चतुरस्रता ॥ 24 ॥ नवतालं भवेद्रूपं, तालः स्याद् द्वादशाङ्गुलः । अङ्गुलानि न कम्बायाः, किन्तु रूपस्य तस्य हि ॥ 25 ॥ ऊर्ध्वस्थप्रतिमामान-maSTottarazatAM'zataH / आसीनप्रतिमामानं, पट्यश्वाशद्विभागतः ॥ 26 ॥ भालनासाऽऽननग्रीवा-हृभाभी गुह्यमूरुके । जानुजङ्घा हि चेत्येका-दशाङ्कस्थानकानि तु ॥ 27 ॥ कोरिटकोयाने समवसरणम् For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्गः श्रीमुनि सुबतखामिचरितम् ॥ 107 ॥ नवमो भवः चैतुःपञ्च चेंतुर्वहि - सूर्याकार्की जिनाब्धयः । जिनाधयश्च मानाङ्का, ऊर्ध्वादूर्ध्वस्वरूपके ॥ 28 ॥ उत्ताना द्रव्यनाशाय, सचिन्ता स्याद्धोमुखी। वका विदेशगमना, तैरश्ची व्याधिकारिणी ॥ 29 ॥ विनिद्रा गतनिद्रा सा, सुप्ताङ्गी क्षयकारिणी । रौद्री रोगप्रदा चैव, चिपिटा दुःखदायिनी ॥ 30 ॥ नासाग्रनिहिता शान्ता, प्रशस्ता निर्विकारिणी । वीतरागस्य मध्यस्था, कर्तव्या दृष्टिरुत्तमा ॥ 31 ॥ व्याधि मन्दोदरी दद्यात्, हृद्रोग हृदये कशा । अंसहीना सुतं हन्यात् , कटिहीना च वाहनम् ॥ 32 ॥ पादहीना जनं हन्यात् , शुष्कजङ्घा नरेन्द्रहा । सदोषा ह्यासने हीना, वक्रहीना च भोगिनी ॥ 33 ॥ शिरोहीना न पूज्या सा-दर्चकाभ्युदयाय च । ज्ञात्वैवं कारयेद्धिम्बं, जैनं दोपविधर्जितम् । / 34 ॥ दन्तकाष्ठदृषल्लेप-लोहानां प्रतिमा गृहे । न पूज्या भाविकर्यस्मा - कुलनाशापहारका ॥ 35 ॥ पित्तलखर्णरूप्याणां, रत्नानां प्रतिमा गृहे । पूजयन्ति स्ववृद्ध्यर्थ, लौहीमिच्छन्ति केचन ॥ 36 ॥ प्रासादद्वारमानेन, त्रिविधा प्रतिमोदिता । एकाङ्गुलात्समारभ्य, यावदेकादशाङ्गुला ॥ 37 / / गृहेषु प्रतिमा पूज्या - 'धिका हीना च दोषदा । चित्रजा लेपजा चित्र-शस्त्रोत्कीर्णा च पाकजा ॥ 38 ॥ चतुर्धा प्रतिमा प्रोक्ता, देवेन प्रतिमा खयम् । पटे कुड्ये च पाषाणे, चित्रजा प्रतिमा मता ॥ 39 ॥ लेप्या तु पार्थिवी ज्ञेया, लोहजा पाकसम्भवा । शैलजा वृक्षजा चैव, शस्त्रोत्कीर्णा च पाकजा ॥ 40 ॥ स्फाटिकी पार्थिवी शस्ता, न काचप्रतिमा शुभा । राजावर्तोद्भवा कार्या, मणिरत्नप्रवालजा ॥ 41 ॥ अन्यायद्रव्यनिष्पन्ना, परवस्तुदलोद्भवा । हीनाऽधिकाङ्गी प्रतिमा, स्वपरोन्नतिघातिनी ॥ 42 ॥ अवस्य प्रतिबोधः ॥ 107 ॥ For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -OXXCXCX XX****** www.kobatirth.org द्वारोच्छ्रयस्य यन्मानमष्टधा तं प्रकल्पयेत् । ततो भागं परित्यज्य, शेषं त्रिधा विभागयेत् ॥ 43 ॥ भागेनैकेन पीठं स्याद्, द्वाभ्यां च प्रतिमा भवेत् । कनिष्ठा प्रतिमा ह्येषा, सर्वदा सुखदा नृणाम् ॥ 44 ॥ द्वारोच्छ्रयस्य मानं तु विभज्य नवधा ततः । भागमेकं परित्यज्य, शेषं कृत्वा त्रिधा पुनः ॥ 45 ॥ भागो को भवेत्पीठं द्वाभ्याञ्च प्रतिमा भवेत् । कथिता द्वारमानेन, मध्यमा प्रतिमा स्मृता ॥ 46 ॥ द्वारदैर्घ्यं त्रिधा भक्त्वा, पीठं भागेन कल्पयेत् । भागाभ्यां प्रतिमा कार्या ज्येष्ठा तु प्रतिमा शुभा ॥ 47 ॥ मुक्ताशैलैः स्फटिकमणिभिः स्वर्णरूप्यादिभिर्वा, बिम्बं सौम्यप्रकृतिविलसल्लक्ष्मवर्मोपपन्नम् । स्फारज्योतिर्भवभयभिदस्तीर्थनाथस्य भक्त्या, नेत्राऽऽनन्दप्रसवि कृतिनः केऽपि निर्वर्तयन्ति ॥ 48 ॥ दौर्भाग्यं दीनता दौस्थ्यं, वैरूप्यं व्याधिजं भयम् । एतजिनाऽऽर्चाकर्तॄणां न जायेत विवेकिनाम् ॥ 49 ॥ श्रुत्वा सागरदत्तस्तु, काञ्चनं बिम्बमर्हतः । विधाय विधिवद्भूरि- स्वव्ययैः प्रत्यतिष्ठिपत् ॥ 50 ॥ नगरस्य बहिर्भागे, प्रोतुङ्गं शिवमन्दिरम् । तेनाऽऽसीत्कारितं पूर्व, दृशां विश्रामपल्लवः ॥ 51 ॥ अथ सागरदत्तोऽसौ कम्बलप्रावृतः शुचिः । तत्रोत्तरायणेऽगच्छद् दर्भमुद्राङ्किताऽङ्गुलिः ॥ 52 ॥ तस्मिन् प्राक् सञ्चितस्त्यान घृतकुम्भपरम्पराः । ऋष्टुं शिवाऽर्चकाः सर्पिः, कम्बलाय कृतोद्यमाः ॥ 53 ॥ पिण्डीभूयास्धरे तेषां घटानामुपदेहिकाः । बभूवुर्बहवो लग्नाः, क्षौद्रे क्षौद्रा हवाऽभितः । / 54 / / तस्थुः क्षितौ नेशुः प्रसस्रुरुपदेहिकाः । घटाऽधस्तात् न्यषीदंश्च, रन्धान् कांश्चन निर्ममुः ॥ 55 ॥ सञ्चरद्भिचूर्णमाणास्ता उदीक्ष्य कृपापरः । अपनेतुं स्ववस्त्रेण, सागरोऽथ pracakrame ॥ 56 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir navamo भवः भृगुकच्छे अश्वस्य प्रतिबोधः Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्टः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 108 ॥ नवमो भवः रे रे श्वेताम्बराऽऽचार्यः, शिक्षितोऽसीति जल्पता । पूजकेन ततस्तास्ता-थूर्णिताश्चरणद्वयात् । / 57 ॥ तद्वीक्ष्य सागरः कामं समभूत्करुणापरः । यतन्ते जीवरक्षायै, विज्ञातजिनशासनाः । / 58 ॥ अहिंसातत्परत्वेन, विलक्षीभूय सागरः । तच्छिक्षाऽर्थमुदैशिष्ट, तदाऽऽचार्यमुखं तदा ॥ 59 ॥ उपेक्ष्यमाणे तस्मिंश्च, तत्पापं दृक्पथागतम् । सागरश्चिन्तयामास, धिगिमानिर्दयाऽशयान् ॥ 6 ॥ कथमेते गुरोर्बुद्ध्या, वन्द्यन्ते हन्त निघृणाः । कथमेभ्यो भवस्यान्त - लोह्पातादिवाम्बुधेः॥ 61 ॥ तैदृष्टं परमं ज्योति-स्तैस्तत्वमुपलक्षितम् । तैः कृता देवतापूजा, यैः कृता प्राणिनां दया ॥ 62 ॥ विमृश्येत्युपरोधेन, तत्कृत्वा कर्म साग्र्ः। अलब्धदर्शनो दान- शील - धर्मप्रसङ्गतः ॥ 63 ॥ महारम्भार्जितद्रव्यैः, परिमित्या विवर्जितः । जात्यस्तवाऽयमश्वोऽभू-तद्वोधार्थमिहाऽऽगमम् ॥ 64 ॥ भवान्तरकारितायाः, प्रतिमायाः प्रभावतः । श्रुत्वा स्म देशनामेषां सम्बुद्धो नरपुङ्गव ! ॥ 65 ॥ एवं भगवताऽऽख्याते, केवलज्ञानभाखता । क्षामयित्वा क्षमाभळ, खैरचारी हयः कृत्ः॥ 66 / / पाणिसम्पुटमायोज्य जितशत्रुर्महीपतिः । इत्युवाच विभुं नत्वा, स्वामिन् ! यदुदितं त्वया ॥ 67 ॥ अलब्धदर्शनश्रेष्ठी, जातोश्वस्तब वेश्मनि । तत्कि नु दर्शनं नाम, दर्शनं सर्वसम्पदाम् ॥ 68 ॥ सदृष्टान्तं साऽतिचारं, तहत जगतापते ! / परप्रबोधनिरता, जिना एवं जगत्रये ॥ 69 ॥ अथ त्रिजगतां नाथो, भावं ज्ञात्वा महीभुजः । इदं जगाद वदतां वरः प्रबलकेवलः ॥ 70 ॥ तलपादस्थिरत्वेन, प्रासादो नाऽन्यथा स्थिरः । दर्शनस्यैव संस्थैर्य, ज्ञानचारित्रसंस्थितिः ॥ 71 ॥ भृगुकच्छे अश्वस्थ प्रतिबोधः ॥ 108 ॥ For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FOXo PKOPAN नवमो भवः OKeXO-KO-XOXOXOXOXOXOKOKS द्वारं मूल प्रतिष्ठान -माधारो भाजनं निधिः । साधु-श्रावकयोहेतु-धर्मयोः शुद्धदर्शनम् ॥ 72 ॥ गुणतो दोषतश्चैव, लक्षणैर्भेदतोऽपि च । पृथक् पञ्चविधं ज्ञेयं, सम्यक्त्वं दशधा त्रिधा ॥ 73 ॥ स्थैर्य -प्रभावना-भक्ति,- पाण्डित्यं जिनशासने । तीर्थयात्राऽपि पश्चाऽस्य, गुणा निवृतिरङ्गिणः ॥ 74 ॥ शङ्का कासा जुगुप्सा च, कुतीर्थिकपरिस्तवः । कुतीथिकोपसेवेति, दोषाः smyktvnaashinH॥ 75 // शम-संवेग-निर्वेदाः, तथा सचाऽनुकम्पिता । अस्तिबुद्धिः पदार्थेषु, दर्शनव्यक्तिलक्षणम् ॥ 76 ॥ औपशम-सास्वाद -क्षायोपशमं च वेदकं क्षयजम् । सम्यक्त्वं विज्ञेयं पञ्च-विधं तत्समासेन ॥ 77 ॥ नैसर्गिकमुपदेशिक - माज्ञारुचिस्सूत्रवीजभेदेन । अभिगमविस्ताररुची, क्रियासझेपधर्मरुचि ॥ 78 ॥ जीवाऽजीवाऽऽश्रवा बन्धो, मोक्षः संवरनिर्जरे । एतानि सप्त तत्त्वानि, भाषितानि म्नीस्सिभिः॥79॥ सर्वदोपैर्विनिर्मुक्तं, गुणयुक्तं यथाविधि । इदं चम्पकमालेब, पालयेन्मुक्तिकारणम् ॥ 8 ॥ तथा हि भरतक्षेत्रे, विशालेति त्रिधा पुरी । ललिताङ्गनृपस्तत्र, तस्य प्रीतिमती प्रिया ॥ 81 ॥ तयोरुपरिजातानां, सुतानामुग्रचेतसाम् । सुता चम्पकमालाऽभू-जयन्तीव दिवस्पतेः ॥ 82 ॥ महोपाध्यायकुमुद-चन्द्राऽन्ते तन्द्रयोज्झिता । अधीतिनी सुता राज्ञः, शास्त्राणि ज्ञातवत्यसौ । / 83 / / अतिप्रवीणा वीणासु, भारते भरतो मुनिः । दक्षा शिक्षासु साहित्ये, ससौहित्या नृपाऽऽत्मजा ॥ 84 ॥ सतर्का तर्कशास्त्रेषु, लक्षणे लक्षिताऽऽशया । सस्मृतिः स्मृतिवाक्येषु, पट्वी नाटकपेटके ॥ 85 ॥ उपाध्यायान्विताज्येधु-रास्थानीङ्गतवत्यसौ । ननाम भूपतेः पादौ, पादपीठाधिदेवते ॥ 86 ॥ जिनदेशनाया सम्यक्त्वोपरि चम्पकमालाकया श्रीमु019 For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि-* पष्ठः सर्गः चरितम् ॥ 109 ॥ XOXOXOXOXOXOXOXOXOXOXox उत्सङ्गे न्यस्तवानेना, नृपः प्रीतितरङ्गिताम् । अस्याऽपत्याऽङ्गशैत्येन, न रुचिश्चन्दनेजनि ॥ 87 / / इतः कुणाला भूपाला-रिकेशरिनिदेशतः । तत्राऽमरगुरुः प्राप्तो, गुणी राजगुरुः कृती । / 88 ॥ उचितप्रतिपल्याऽसौ, निषसादोपभूपतिम् । द्वयोः कुशलवार्ताऽऽदि-प्रश्नो जज्ञे परस्परम् ॥ 89 ॥ इमां रूपवतीं दृष्ट्वा, रतेरपि ह्रियः पदम् । मद्भर्तुः प्रेयसी योग्या, योग्या कुसुमधन्विनः । / 90 ॥ इति दध्यौ गुरुश्चित्ते, विस्मयस्मेरमानसः । अनयोः सङ्गमः श्लाघ्यो, गङ्गासागरयोरिव ॥ 91 / / अथ पप्रच्छ भूपालः, सुते ! किं पठितं त्वया? / मूलादारभ्य वाल्लभ्य-चिन्तारत्नकरण्डके ! ॥ 92 ॥ निवेदय तरां साथ, स्त्रीत्वादूचे न किश्चन । प्रायः सभासु भीरूणां, विधत्ते जडतां मतिः । / 93 ॥ इतोऽभ्यधायि साऽऽनन्द, कुमुदेन नरेश्वरः । अपाठि सर्व वैशिष्य -मस्याश्रूडामणौ पुन्ः॥ 94 ॥ निशम्येत्यमरः प्राह, सहास्यं तब क्व गतिः? / भविता रमणः कस्ते ? किं नाम ? कति सूनवः ॥ 95 ॥ सलजाधोमुखीभूता, प्रातः कुमुदिनीयिता । ततः कुमुद ऊचे तां, का ही प्रश्नप्ररूपणे । / 96 ॥ प्रश्नात्सोवाच वर्षाऽन्ते, वरो भाव्यरिकेशरी । रसेश्वरं वरं प्राप्य, विरहो द्वादशाब्दिकः । / 97 / / षण्मासेनाधिकात्तस्मा - द्रज्यते स्वयमेव मे । ततः परं सुतद्वन्द्वं, भावि वेमीति सद्गुरो! ॥ 98 ॥ अपृष्टमपि ते किश्चिद्वच्मि राजगुरो! पुरः । इतो दिनाद्दशमेह, मृतस्ते प्रथमः सुतः ॥ 99 ॥ अस्यामेव तमखिन्यां, प्रेयसी तव नन्दनम् । अमूत लक्षणोपेतं, रत्नं वैडूर्यभूरिख । / 100 ॥ अथाऽसौ शोकहर्षाभ्या-मभ्यपूर्यत सोमपः । पृष्टवानिति मत्सूनु-जीवितान्तं कथङ्गतः । / 101 ॥ जिनदेशनायां सम्यक्त्वोपरि चम्पकमालाकथा ॥ 109 ॥ For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra XXXX*** X 1010 www.kobatirth.org // atha चूडामणेरथं, नारीचूडामणिश्विरम् । विभाव्याह नृपाऽऽदेशा - द्यदा त्वं चलितः पुरात् तदा त्वामनुसम्प्राप्तस्तत्र सूनुरनूनधीः । त्वया निर्भत्सितः प्राप, कुणालां मातृसन्निधौ तत्रास्थाहिवसानेप, कतिचित्खेलनैरलम् । जग्राह तरवारिं ते, निषिद्धस्तव जायया ॥ अपमानमिति खाते, विभ्रत्प्रकृतिरोपणः । निर्गत्य पुरतो वाप्या- मदाज्झम्यां मदान्मृतिः ॥ वापीपङ्कनिमग्नोऽसौ, नेक्षितो वीक्षणादपि । ततः कुरङ्गकः प्रइपि, तत्र वार्तानिवेदकः ॥ सोऽस्ति राजसभाद्वारे, स्थितः स्थाणुरिव स्थिरः । आहूयतामसौ सम्यग् वचसि प्रत्ययोऽस्ति मे ॥ 107 ॥ इति श्रुत्वा वचोऽमुष्याः, सर्वज्ञोदीरितोपमम् । आजूहवदमुं राजा, सर्वोऽपि ज्ञानकौतुकी ॥ 108 ॥ सभामेत्य कुरङ्गोऽथ, नृपं नत्वाऽमरं गुरुम् । कुमारिकोदितं सर्वं यथातथमुवाच सः ॥ उवाचाऽथाऽमरो राजन्!, सर्वज्ञीभूतशेमुषी । युष्मद्रुहेऽवतीर्णेयं, कौतुकादिव भारती ॥ कुमुदेन्दुस्ततो राज्ञा, हेमदानेन भूयसा । सुमेरुकूटप्रतिम चक्रे विद्यादरिद्रहृत् ॥ हेमलक्षानुमानं स दत्तवान् शासनं नृपः । प्रभूतं प्रददे लोकैर्वस्त्रादि कुमुदेन्दवे । / ततः कुमारी भूपाल - मानम्य कुमुदेन्दुना । अगादध्ययनाऽगारं भूयः पठनकर्मठा ॥ 113 ॥ ललिताङ्ग उवाचाऽथ, भूमिनाथेन माममुम् । हेतुना प्रेषितः केन, वदावद ! निवेद्यताम् ॥ 114 ॥ अथाऽमरगुरुः प्राह देव ! कालिञ्जरो गिरिः । जगृहे दम्भसज्ञेन, पल्लीशेनेति चिन्त्यताम् ॥ 115 ॥ स गृह्यतां त्वया तत्र, मुच्यतां भवता वलम् । इत्यादेशः प्रदत्तोऽस्ति कुणालाखामिना tava ॥ 116 ॥ 109 // 110 // 111 // 112 // For Private and Personal Use Only 102 // 103 // 104 // 105 // 106 // // Acharya Shri Kailassagarsuri Gyanmandir navamo भवः जिनदेशनायां सम्यक्त्वोपरि चम्पकमाला कथा Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्गः श्रीमुनिसुबतखामि चरितम् 1110 ॥ ललिताङ्ग उवाचाऽथ, सम्प्राप्तो दुर्ग एव स्ः। कियत्पल्लीपतेर्धाम, चलतो विग्रहे मम ॥ 117 ॥ अथ सन्मानितो राज्ञा, गतो राजगुरुः पुरात् । गुणैश्चम्पकमालाया, बद्धो दृढतमैरिव ॥ 118 ॥ कृतस्वस्तिवचो राजा, गुरुः खोचित्विस्स्त्त्रे। निविष्टः कथयामास, विशालामगमं पुरीम् ॥ 119 ॥ मण्डलेशेन विदधे, तेन मेऽपचितिभृशम् । राजप्रसादपात्रं हि, सर्वत्र किल पूज्यते ॥ 120 ॥ परं दृशोः फलं प्राप्तं, यदृष्टा तत्तनूद्भवा । भाग्यसौभाग्यसंस्त्याय, जगन्नयनकार्मणम् ॥ 121 ॥ सभाग्यं देव ! सौभाग्यं, वाणी पीयूषपोषिणी । निःसामान्या गुणा यस्याः, मतिस्तत्त्वगतिः खलु ॥ 122 ॥ चूडामणिषु कौशल्यं, वर्ततेऽस्या जगत्रये । ततः सविस्मयो राजा, जज्ञे ग्राम्य्ज्ञोप्म्ः॥ 123 ॥ ततो राजगुरुः सर्व, यथाश्रुतमुवाच तत् । गुणी गुणिषु रागी स्था-सूरो रक्ताम्बुजेष्विव ॥ 124 ॥ यदि पुण्यप्रबन्धेन, सम्बन्धो भवतो भवेत् । पुरुषार्थस्तृतीयोऽपि, सर्वेषां प्रथमः किल ॥ 125 ॥ पलायितं विचारेण, राज्ञ उत्कण्ठयोदितम् । नर्तितश्च प्रमोदेन, सज्जितं पुष्पधन्विना ॥ 126 ॥ व्याजहार गुरुं राजा, मदर्थे याचिता नु किम् ? | अनूढा प्रौढयत्कन्या, सर्वसाधारणी भुवि ॥ 127 ॥ मा भूरुत्कः क्षमापाल!, त्वमेव भविता प्तिः। वर्षान्तेऽदस्तयाऽभाणि, ग्राव्णि रेखेव त्द्व्च्ः॥128॥ अथोवाच कुणालेशः, कल्पान्त इव हायनः । यास्यामि जीवितस्यान्तं, न तस्यान्तमहं गुरो! ॥ 129 ॥ तदीक्षणतृषार्ते मे, लोचने चारुलोच्न्!| अलमन्यद्विचारेण, बाधते मां मनोभुवः ॥ 130 ॥ स्थगीधरोऽप्यहं भूत्वा, त्वया सह पुरीं गतः । चम्पकमालां द्रक्ष्यामि, ततो मे जीवितं गुरो! ॥ 13 ॥ नवमो भक जिनदेशनाया सम्यक्त्वोपरि चम्पकमाला कथा ॥ 110 ॥ For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 138 // (यतः-) तावद्विवेकः पाण्डित्य - मौचित्यं तत्त्वनिश्चयः । यावत् खेलेन्न पञ्चेषु - रङ्गे रम्भा - सुकोमले ॥ 132 ॥ व्याघूट्य पादैस्तैरेव भूरिभूतबलो गुरुः । सार्द्ध स्थगीधरेणाज्य, विशालां नगरीं ययौ । / 133 ॥ अगाद्गुरुः सभामस्थ, सिंहासन निषेदुषः । उवाचेति गुरो ! राजा, कुतस्तूर्ण समागमः ॥ 134 ॥ यावद्विवक्षुरस्त्येष तावदागान्नृपाङजा । पृष्टा किमर्थमत्राऽऽगा गुरुरेवं सुते ! वद । / 135 / / असौ प्रश्नं विचार्योच्चै - रूचे वाचं सुकोमलाम् । कार्ये स्थगीभृतोत्रमुप्य, न नतौ येन वः पदौ ॥ अथ बुद्धा कुणाशं, ललिताङ्गो जनेश्वरः । उपगृह्य स्वबाहुभ्यां, सिंहासने न्यवीविशत् ॥ कृत्वा रूपपरावर्त, खामिन्निह समागमः । श्रुत्वा चम्पकमालाया थूडामणिमुखोदितम् ॥ महत्सुकृतमस्माकं यन्नेता स्वयमीयिवान् । तुष्टा कुलेश्वरी नोज्य, सत्यार्थी निखिलाऽऽशिषः ॥ 139 ॥ स्वीक्रियतामिदं राज्यं, सकोशं बलबन्धुरम् । तत् कृताऽनुग्रहप्रीतं, कृत्ये मां विनियोजय ॥ smitazubhra'dharadalo, निजगादाऽरिकेशरी । अभ्यागतस्य मे युक्तं, कन्यादानं सनातनम् ॥ ललिताङ्ग उवाचाऽथ, स्मितपूर्व रसापतिः । कन्या चूडामणिज्ञानात्, प्रदत्तेयं मया पुरा ॥ किन्त्वेषाऽस्याऽऽह वर्षाऽन्ते, भूमिनाथ करग्रहः । अथोवाचाऽमरो राजनेपेमो लग्नमस्ति न ॥ ( यतः - ) गुरुक्षेत्रगते भानौ, भानुक्षेत्रगते गुरौ । विवाहादि न कुर्वन्ते, वाञ्छन् शुभपरम्पराम् ॥ 144 ॥ ततः कुमारिकापाणेः, पत्रिकां ज्ञानकन्दलीम् । लिखितामर्पयामास, विशालाधिपतेः करे । / 145 ॥ तां गृहीत्वा राजगुरु - रुवाच यदिति स्फुटम् । फाल्गुनश्वेतैकादश्यां पञ्चग्रहबलानुगम् ॥ 146 ॥ 140 ॥ For Private and Personal Use Only 136 // 137 // 141 // 142 // 143 // Acharya Shri Kailassagarsuri Gyanmandir navamo भवः जिनदेशनायां सम्यक्त्वोपरि चम्पकमाला कथा Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पषष्ठः सर्गः श्रीमुनिसुव्रतखामिचरितम् ॥ 111 ॥ लत्तापातादिनिर्मुक्तं, हर्पकृत् हर्पणान्वितम् । रविऋशबलोपेत - मस्ति लग्नं सुशोभनम् ॥ 147 ॥ ॥ युग्मम् ॥ सुलग्नपत्रिकां धात्री-धवः पात्रीचकार ताम् । ललितप्रार्थितो राजा, जगाम स्नानमन्दिरम् ॥ 148 ॥ नानीयवसनो राजा, स्नातो भृङ्गारवारिणा । मुक्तश्च भोज्यशालायां, नानाभोज्यमनोहृतौ ॥ 149 ॥ सन्मानितः कुणालेशः, प्राभृतैर्युतिसम्भृतैः । उवाच प्रेष्यतामेषा, मया साकं कुमारिका । / 150 ॥ यदि मे परमा भक्तिर्यदि मे परमं मनः । प्रेषयाऽऽत्मसुतां तवं, मया साकं गुन्नान्ध्!॥ 151 ॥ ओमित्युक्त्वा विशालेश-श्चम्पकां सपरिच्छदाम् । सुदिने प्रेषयामास, वैरिकेशरिणा सह ॥ 152 ॥ ततः कुणालानगरी, तस्याः प्रासादमर्पयत् । तत्र स्थिता दृशोर्दत्ते, पूर्णिमासीव संमदम् ॥ 153 ॥ मध्याऽढे भूपतिः साकं, गुरुणा गौरवान्वितम् । समेत्य चम्पका विद्व- गोष्टीवैशिष्ट्यमन्वभूत् ॥ 15 ॥ ऊचे राजा कुरङ्गाक्षि !, यत्नः कार्यः कलागृहे । इन्दुः क्षीणोऽपि कालेन कलाभिरभिवर्द्धते ॥ 155 ॥ ऊचे चम्पकमालाऽथ, न प्रमाणं कला क्वचित् । निवृत्तेः कारणं पुंसां, धर्मस्यैव कला यतः ॥ 156 ॥ ऊचे राजगुरुधर्म-विचारो युज्यते नहि । कुलक्रमागतः कार्यो, दान्य्ज्ञ्यादिब्न्धुर्ः॥157॥ (यतः-) दुःशीला चेद्भवेन्माता, तद्विचारः क्रियेत किम् ? / वैद्यौषधोपदेशः किं, विचार्यःशुद्धबुद्धिना? ॥ 158 ॥ अथोवाच सरोजाक्षी, विहस्य मधुरखरा । कुलक्रमागतं सेव्यं, दारिद्यं किं न सेव्यते ? / / 159 ॥ दुःशीला यदि माता स्यात् , पूज्यते तनयैस्तु ते । मूर्धाधिरूढः किं रेणु-र्न पात्येताऽञ्चलैश्चलैः ॥ 160 ॥ XXXXXXX नवमो भवः जिनदेशनाया सम्यक्त्वोपरि चम्पकमाला कथा ॥ 111 ॥ For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवा तस्माद्विचार्य सहुद्धे !, धमों ग्राह्यः स्नात्न्ः। समस्तानां पुमर्थाना-माधारोऽसौ निगद्यते ॥ 161 ॥ यतः-धर्मादर्थोऽर्थतः कामः, कामात्सुखफलोदयः । अतिरिक्तः परं मोक्ष-स्तेभ्यः सर्वज्ञभाषितः ॥ 162 ॥ सारं धर्मस्य जानीत, जीवरक्षाऽऽदिमं व्रतम् । तदभावे मुधा सर्व, विना चक्षुर्यथा तनुः ॥ 163 ॥ धृतिरनिर्मनः कुण्डं, सन्तोषः स्मिधान्य्च्य्ः। यत्रेन्द्रियं पशुगण- एष यज्ञः सनातनः ॥ 164 ॥ एवं युक्तिभिरुवीशः, पुरोधा प्रतिबोधितौ । प्राप्तवन्तौ च तीर्थेश - धर्म सम्यक्त्वभासुरम् ॥ 165 ॥ एकोऽपि हायनो राज्ञः, कल्प-कल्पः प्रगल्भितः । तदन्ते ललिताङ्गेन, कारितं पाणिपीडनम् ॥ 166 ॥ भुञ्जानः पञ्चधा भोगां-स्तया सह रसेश्वरः । ससौख्यमन्वतिष्ठच्च, शच्येव हरिवाहनः । / 167 ॥ अन्वेधुरमरः स्वमे, आत्मानं विगताम्बरम् । लुलायपृष्ठमारूढं, प्रौढकृष्णविलेपनम् ॥ 168 ॥ ताड्यमानं नदीतीरे, मार्यमाणं kshaa''dibhiH। आहूयमानं कृष्णाझ्या, विभाते दृष्टवानसौ ॥ 169 ॥युग्म्म्॥ तद्भयादिव निर्निद्रः, स्मृतपञ्चनमस्कृतिः । स्वप्नार्थमथ सस्मार, निरपस्मारमानसः ॥ 170 / / स्वमार्थ न शुभं वेभि, ततः सजो भवाम्यहम् । तत्वार्थसाधने देवीं, दृष्ट्वा स्वमार्थवेदिनीम् ॥ 171 ॥ ध्यात्वेति स शुचीभूय, पूजयित्वा जिनेश्वरम् । सभां गत्वा जजल्पाऽद्य, स्वप्नं प्रात्र्म्हीभुज्ः॥ 172 / / राजाऽप्युवाच स्वमार्थ-मपृष्टाऽपि मम प्रिया । गदिष्यति ततः सर्व, यथोचित्यं विधीयताम् । / 173 ॥ उभावप्यागतौ देव्याः, समीपे पीतवाससौ । समाख्यञ्चम्पकमाला, खमार्थ दृष्टिदृष्टवत् ॥ 174 ॥ आयुर्मासा दश तव, विद्यते द्यौविधायकम् । साधयस्व परं लोकं जिनधर्मप्रसङ्गन्तः ॥ 175 ॥ जिनदेशनायां सम्यक्त्वोपरि चम्पकमाला कथा For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्ग: श्रीमुनिसुव्रतखामि चरितम् । ॥ 112 ॥ * * * * अथोवाचाऽमरो देवि !, पुराऽपि त्वं गुरुर्मम । मयाग्रेऽप्यर्हतो धर्मों, विज्ञातस्त्वत्प्रसादतः ॥ 176 ॥ इदानी परलोकस्य, साधनं मे निगद्यताम् । परोपकारतल्लीनाः, प्रायते के न स्ज्ञाः?॥ 177 ॥ साऽप्युवाच शते sAr3हे, योजनानां मनोहरम् । पुरमस्ति पुराणाऽऽख्यं, नूतनं वास्तुविस्तरैः ॥ 178 ॥ तत्राऽस्ति केवली सिद्धः, सिद्धान्त इव vishrutH। तस्य पार्श्वे व्रतं प्राप्य, याताऽसि परमां गतिम् ॥ 179 ॥ श्रुत्वेति नृपमाऽपृच्छथ, दवा दानानि सर्वतः । ज्यायांसं नन्दनं न्यस्य, गृहमारेऽथ धुर्यवत् ॥ 18 ॥ नत्वा गुरुमिव क्षमाप-पत्नीं सम्पन्नवासनः । पुरं प्राप पुराणाऽऽख्य-मपुराणसुखाऽऽशया ॥18॥युग्म्म्॥ ततः प्राप्य व्रतं शुद्धं, तपस्तत्वा सुदुष्करम् । सर्वकर्मक्षयादाप - दमरः परमं पदम् ॥ 182 / / (इतश्च-) दुर्लभोपपदा देवी, भूपतेः पूर्ववल्लभा । तुतोष सुलसां दान-ररुणाम्बरधारिणीम् ॥ 183 ॥ साऽप्यूचे तनये ! किं ते, कार्यमस्ति सुदुष्करम् । येनाऽहं पूरयाम्यद्य, रञ्जिता दानकर्मणि ॥ 184 ॥ उवाच दुर्लभा देवी, नृपश्चम्पकमालया । रञ्जितो मां न नेत्राभ्यां, वीक्षते दुर्भगामिव ॥ 185 ॥ तथा तपोधनेऽमुष्याः, कलङ्कः कोऽपि दाप्यताम् । येन मां पूर्ववत्प्रीत्या, विधत्ते वल्लभां भृशम् ॥ 186 ॥ साऽप्युवाचाऽहते धर्मे, लीना चम्पकमालिका । कलङ्कः शक्यते दातुं, न तस्या दूषणं विना ॥ 187 ॥ अतो भगवति ! प्राज्यैः, सद्दानैरसि तोषिता । सुदुष्करक्रियाकाण्डे, प्रचण्डाऽसि प्रसीद मे ॥ 188 ॥ सुलसा सहसा दध्यौ, नूनं तस्याः समस्ति किम् ? / सम्पादनप्रयोगेण, तां प्रयामि प्रगे प्रसुम् ॥ 189 ॥ हु~ ! त्वमुष्याः सुतो नास्ति, तदुपायप्रसादनात् । गता किञ्चिच्छलं प्राप्य, कर्वी कार्य समीहितम् ॥ 19 ॥ * | नवमो भक जिनदेशनायां सम्यक्त्वोपरि चम्पकमाला कया * * * ॥ 112 ॥ * * For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यात्वेति मानसे प्रीत्या, विभाते सुलसौकसः । अगाच्चम्पकमालायाः, प्रासादं साऽऽदराशया ॥ 191 ॥ देवीं विज्ञपय द्वास्थे !, सुलसा त्वां दिदृक्षते । दध्यौ देवीति सम्यक्त्वे, किं मालिन्यकृतयाऽमुया ? ॥ 192 ॥ वारंवारं निषिद्धाऽपि, सुलसाऽगात्तदन्तिके । न्यपीदद्विहिताशीच लिङ्गिनामीदृशी स्थितिः ॥ 193 ॥ चम्पके ! नास्ति ते पुत्रो, मनोरथकथाऽधिपः । तं विना राज्यसौख्यानि, निःशेषाणि न किञ्चन । ॥ 194 ॥ गृहाण मूलिकामेनां पुत्रसन्ततिकारिणीम् । कालीदेव्याः सपर्याञ्च कुरु भक्त्या महीयसीम् ॥ 195 ॥ श्रुत्वेति चम्पका वादीत्, सुलसे ! धूर्त पत्न्यसि । आर्हती परया भक्त्या - 'न्यपूजां किं करोम्यहम् ॥ 196 ॥ न देवीपूजया पुत्राः, न मूलीग्रहणादपि । भवितारो भवन्त्येवं, मरौ कल्पद्रुमा इव ॥ 197 ॥ चेद्रक्षाकण्डकैः पुत्राः, जायन्ते हरिणीदृशाम् । वन्ध्या भवेयुः का नाम ?, वन्ध्याशब्दो हि निष्फलः 198 एवं निर्भसिता देव्या, दशन्ती त्वधरच्छदम् । कोपेन कम्पमानाङ्गी, सुलसाऽगान्निजं गृहम् ॥ 199 ॥ विद्यामाहात्म्यवत्येषा, निशायां वासवेश्मनि । गते भूमिपतौ प्रीत्या, नृरूपं विचकार च ॥ 200 ॥ तं दृष्ट्वा कुपितो राजा, कृतभृकुटिभीषणः । तिरश्चोपक्षमन्ते हि नाऽपरः किमु तादृशम् 1 ॥ 209 ॥ यावत्खङ्गपरो भूत्वा, पल्यङ्कादुत्थितो नृपः । तावददर्शनी जातो, हन्त विद्याबलं महत् ॥ वरं मृत्युर्वरं बन्धो वरं दारिद्र्यविद्रवः । न पुनः शीलमालिन्य- दुष्टरामाऽङ्गसङ्गमः ॥ विज्ञातजिनतच्चापि यदेषा विषयाऽऽतुरा । सुधा विषायते नित्यं जलं तु ज्वलनायते ॥ मारयामि कथञ्चैनां धर्मदातृत्वतो गुरुः । परन्तु सङ्गमः कार्यो, नाऽमुष्या विषयातुरैः ॥ 202 ॥ 203 ॥ 204 // 205 // For Private and Personal Use Only navamo भवः जिनदेशनाथ सम्यक्त्वोपरि चम्पकमालाकथा Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir षष्ठः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 113 ॥ VR * विमृश्येति चिरं राजा, तदङ्गस्पर्शमत्यजत् । नृरूपं प्रत्यहं पश्यन्ना-'ऽप्यागाद्वासवेश्मनि ॥ 206 ॥ घनवृष्ट्याकौमुम्भ-गलद्रागमिव प्रियम् । वीक्ष्य ज्ञातवती प्रश्नात् , सुलसाचेष्टितं हृदि ॥ 207 ॥ भोगान्तरायो मे कर्मा-'शर्मकृत्समुपस्थितम् । विवाहादपि यत्पूर्व, विज्ञातं ज्येष्ठबन्धुवत् ॥ 208 ॥ खयमेव कृतं कर्म, स्वयं भोक्ता यथा तथा । न कोऽपि सुखकल्लोके, दुःखकृन्नाऽपि तत्वतः ॥ 209 ॥ विषान्नानीव विषयान् , दधती नृपतिप्रिया । विशेषात् पौषधं चक्रे, शुभध्यानेन पर्वसु ॥ 21 ॥ प्रथमाना प्रबोधेन, पुरातनमुनेः कथा । खिद्यते कर्मणे स्वस्मै, भावयन्ती सुभावनाम् ॥ 211 ॥ त्रिधा पूजां जिनेन्द्रस्य, कुर्वती परमाईती । सुलसोपकृतं देव्य - नुमेने परमं गुणम् ॥ 212 ॥ युग्मम् ॥ अथोबाचाऽन्यदा देवी, धर्माधीनां महल्लिका । कथं त्वयि महीपालो, नीराग इब लक्ष्यते ? ॥ 213 / / स्मित्वोवाच प्रिया राज्ञः, पृच्छसे कर्म निर्मितम् । नानारूपैर्यतो जीवो, दयते भवनाटके ॥ 214 ॥ साऽप्युवाच कुरङ्गाक्षि!, वैराग्य कारणं शृणु । तवाऽऽयाति रताऽऽगारे, कोऽपि विद्याधरो नरः ॥ 215 / / श्रुत्वेति चम्पका दध्यौ, प्रवादोजनि मे कथम् । लोके हास्यकरः कामं, दुर्घटं घटते विधिः ॥ 216 / / ज्ञातं चूडामणेलोंके, कृतः सुलसया मम । प्रवादो धनवाञ्छाभिः, किं न कुर्वन्ति लोभिनः ॥ 217 ॥ तथा कथं यतिष्येऽहं यथोत्तममनांस्यपि । भवन्ति कीर्तिकान्तानि, कीर्तिरेवाऽविनश्वरी ॥ 218 / / प्रत्यक्षं वीक्ष्यते पुंसा, कोपो भृपस्य सांप्रतम् । अनुमाने परोक्षे वा, मीमांसा हि महात्मनाम् ॥ 219 / / / अस्मिन्नकीर्तिपटहे, ताब्यमाने जगत्यपि । लञ्जते जिनधर्मोऽयं, सुकरं धर्मदृषणम् ॥ 220 ॥ नवमो भवः जिनदेशनायां सम्यक्त्वोपरि चम्पकमाला ॥ 113 ॥ For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir adya zvo vA गमिष्यद्भिर्जेयाऽस्माभिरपत्रपा । जगत्कल्पान्तनित्योऽयं, धर्मो लजिष्यतेऽर्हतः ॥ 221 ॥ एवमुक्तवती देवी, नेपथ्याऽन्तरितो नृपः । श्रुत्वा पल्यङ्कमासीन-श्चिन्तयाऽऽचक्षवानिदम् ॥ 222 ॥ भवेदेवादियं शील-विकला ललनोत्तमा । दिव्यादपि न शुद्धा स्या-दिव्या दिव्यस्य सङ्गतिः ॥ 223 ॥ इतो विद्वानिवोशि-भावं मङ्गलपाठकः । इदं पपाठ सत्कण्ठ, उपश्रुतिविशेषतः ॥ 224 ॥ आसीस्त्वं निशि राजरक्तहृदयेतीआलुना वज्रिणा, प्रातःशङ्कित एव दिव्यपदवीं गत्वाऽऽत्मनः शुद्धये । और्वोत्तापितवार्द्धितापकतलादाकृष्टमुक्तो बहिः, प्राच्याऽसौ नृप ! तप्तमाषक इव प्रद्योतनो द्योतते ॥ 225 ॥ श्रुत्वेति नृपतिर्दध्यौ, शुद्धत्येषा म्हास्ती। अमूषां दिव्यवाणी च, नाऽन्यथा भुवि भाविनी । / 226 / / कृतप्रभातकृत्योऽथ, समाहूयाऽखिलं पुरम् । धर्माधिकरणं प्राप्य, राजाऽऽख्यादिति सद्वचः ॥ 227 / / भो ! भो! चम्पकदेवीयं, दुःशीला नृप्र्वाद्त्ः। प्रबादश्चेत्प्रयात्येप, दिव्यान्मे भोजनं तदा ॥ 228 ॥ पौरा बभापिरे राजन् !, वचो ग्राम्योचितं वदन् । विचारविकलोऽभाषि, नेदं युक्तं भवादृशाम् ॥ 229 ॥ सत्यमेतद्वचः पौरा!, इत्य्ज्ल्प्द्र्साधिप्ः। तेजस्विनोऽपि वर्तन्ते, कलङ्कोज्झितये किल ॥ 230 ॥ (यतः-) विरुद्धस्तथ्यो वा भवति वितथो वा किमपरं ?, प्रतीतः सर्वस्मिन् हरति महिमानं जनरवः । कुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो, रवेस्तादृक्तेजो नहि भवति कन्यागत इति ॥ 231 ॥ इत्युदित्वा नृदेवोऽथ, देवीमाह्वातुमुद्य्त्ः। शुद्धान्तमध्यसञ्चारां, प्रजिघाय महल्लिकाम् ॥ 232 ॥ साऽपि चूडामणेत्विआ , तदभिप्रायमुच्चकैः । अपारयगतं पूर्ण, पौषधं पौषधाऽऽलयात् । / 233 ॥ नवमो भवः जिनदेशनाया सम्यक्त्वोपरि चम्पकमाला कथा For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 114 ॥ कृतस्नाना जिनाधीश-मभ्यर्च्य विधिपूर्वकम् । परिधाय सिते वस्त्रे, तन्नृपाऽऽस्थानमभ्यगात् ॥ 234 ॥ दुर्लभदेविका मुख्या, अन्तःपुर्यो दिदृक्षया । नेपथ्याऽन्तरिताः, तस्थु-विसंस्थुलमनस्तलाः ॥ 235 ॥ अथ प्रज्वलितो वहि-ज्वालाजालभयङ्करः । तापितं तेन तत्तैलं, यत्कटाहोदरस्थितम् ॥ 236 ॥ यथा यथा ज्वलत्यग्नि-स्तैलं शब्दायते यथा । मनांस्यपि विपक्षाणां, दहतीव तथा तथा ॥ 237 ॥ धर्माधिकरणाऽऽधीशैः, प्रक्षिप्तस्तप्तमापकः । प्रलयाऽनलकीलाभो, भवेत् स्नेहगतोऽप्यलम् ॥ 238 ॥ इतश्चम्पकमालाऽथ, विस्मेराऽऽननशालिनी । उवाचेति मृदुध्वानं, संयोज्य करकुङ्मलम् ॥ 239 ॥ मनोवचनकायैश्च, खमान्तेऽपि परो नरः । ध्यातः स्मृतश्च चेवढे', दह्या मे करकुमलम् ॥ 240 ॥ कर्मणा मनसा वाचा, हास्येनापि परः पुमान् । विधृतो दीक्षितश्चाऽस्ति, दह्या मे करकुमलम् ॥ 241 ॥ एवमुक्तवती याव-द्देवी चम्पकमालिका । तावत्स्वचेष्टितं वीक्ष्या-चके दुर्लभदेविका ॥ 242 ॥ सुलसाचेष्टितं सर्व-मत्कृतं भविता स्फुटम् । गुह्यं न सहते प्रायः, सर्वदा क्षोणिमण्डलम् ॥ 243 ॥ अस्याः शापप्रदानेन, भाविनी भस्मसादहम् । सती प्रकोपिता यस्मा-देशभङ्गाय जायते ॥ 244 ॥ ध्यात्वेति दुर्लभा देवी प्रणम्य प्रणयान्वितम् । देवी चम्पकमालाच, विजिज्ञपदिदं वचः ॥ 245 ॥ ममाऽभ्यर्थननूर्णायाः, सुलसाया विजृम्भितम् । देवि! जानीहि ते क्वापि, कलङ्कः किल विद्यते? ॥ 246 ॥ देहि प्रष्ठेऽभयकर, सतीजन्ममतल्लिके! / विनम्र सव्यलीके च, महात्मानः कृपापराः ॥ 247 ॥ KKRIXXOXO | नवमो भवः जिनदेशनायां । सम्यक्त्वोपरि चम्पकमालाकथा ॥ 114 ॥ yata: For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपजीविकेषु विमुखाः सुजना, न भवन्ति दुर्विनीतेषु । वत्सव्यथितेऽप्यूधसि, सुरभिनोत्कुमयति क्षीरम् ॥ 248 ॥ एवमुक्तवती देवी, खाऽपराधप्रकाशिनीम् । तुतोषाऽभयदानेन, विशालेशतनूद्भवा ॥ 249 ॥ राजाऽपि निजगादेवं, कलङ्कः क्व नु मे भवेत् । रेणुश्चन्द्रं प्रति क्षिप्तः, क्षेप्तारमवगृहति ॥ 250 ॥ जिनशासनमाहात्म्यात् , व ते मालिन्य्स्म्भ्व्ः। विवाहादपि ज्ञानेन, विरहः कथितस्त्वया ॥ 251 ॥ इतो नभसि दध्वान, दुन्दुभिर्मङ्गलाऽग्रणीः । तस्याः कण्ठेऽपतन्माला, लपन्तीवालिनिःस्वनैः ॥ 252 ॥ इदमप्यद्भुतं वीक्ष्य, चक्षुषा सुलसा भयात् । ननाम चम्पकां देवीं, भयाऽऽर्ताः प्र्माद्राः॥253॥ प्राणभिक्षां प्रदेहि त्व-महिंसावततत्परे! / त्वत्प्रभावादिमे देवाः, सेवाहेवाकिनो बभुः ॥ 254 ॥ कथङ्कारमहं पारं, प्रामोमि भ्व्वारिधेः। विना प्रसादपोतं ते, शुभकाष्ठाप्रतिष्ठितम् ॥ 255 ॥ तब प्रसादतो मेऽस्तु, जिनधर्मः कृपाऽऽत्मकः । वैराक्रमागतः स्नेहः, शतशाखः प्रवर्द्धते ॥ 256 ॥ विद्यासामर्थ्यतो राज्ञो, दर्शितोऽन्यो मया नरः । प्रवादश्च कृतश्चापि, मूढया धनवाञ्छया ॥ 257 ॥ यदि मां हन्ति भूमीशो, बद्ध्वा बद्ध्वा च्तुस्स्प्थे। तथाऽप्यमुष्य पापस्य, प्रायश्चित्तं भवेन्न मे ॥ 258 ॥ ब्रुवाणां सुलसामेवं, चम्पकोवाच मञ्जुलम् । न त्वया मे कृतं किश्चिद् , कृतं पूर्वोत्थकर्मणा ॥ 259 / / एवं चम्पकमालोक्तं, वचः श्रुत्वाऽभ्यधुर्जनाः । विज्ञातजिनतत्त्वाया- अस्या एता सुधोर्मयः ॥ 26 ॥ अथाऽभिनन्द्यमानासौ, वन्द्यमाना पदे पदे । अगादन्तःपुरं देवी, दत्वहस्ता महीभुजा ॥ 261 ॥ प्रतिग्राम प्रतिपुरं, प्रतिदिशं नृपप्रिया । कारयन्ती जिनाऽऽगारं, सुतयुग्ममसूत सा ॥ 262 ॥ नमो भवः जिनदेशनायो सम्यक्त्वोपरि चम्पकमालाकथा श्रीमु020 For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि षष्ठः सर्गः आ चरितम् ॥ 115 ॥ KOXOXOXOXOXOXOXOXO आद्योऽभूद्धवनानन्दो, नामतस्तनयः सुधीः। करिसिंहः परः सूनुः, सूता च जयसुन्दरी ॥ 26 ॥ विन्यस्य भुवनानन्दे, राज्यं राजा महाबलः । परिपाल्य व्रतं श्राद्धं, सौधर्मे त्रिदशोजनि ॥ 26 ॥ सम्यक् चम्पकमालापि, सम्यग्दर्शनमद्धतम् । परिपाल्य गता देव-भूयं तस्माच्च निवृतिम् ॥ 265 ॥ जिनसमयजलनिधिसुधा-कार्मणमहत्पदस्य निर्मूलम् । व्रतनृपतिसार्वभौमः, स्यात् सम्यक्त्वं महारत्नम् । / 266 ॥ लक्षणमिव सन्नाम, व्योमेव व्यापकं महत्त्वेन । अरकेषु द्वादशसु, प्रकटं दर्शनमिदं जयति ॥ 267 ॥ यथा क्षीराऽम्भोधिनिखिलजलराशौ क्षितितले, यथा हंसः पक्षी शकुनिषु यथेन्दुर्ग्रहगणे । यथा श्रीदेवीषु त्रिदशशिखरी चाद्रिपु यथा, तथा सारं सारं जिनपतिमते दर्शनमिदम् ॥ 268 ॥ यथा तथा महीपाल-पालितं दर्शनं परम् । तथाऽन्यैरपि कर्तव्यं, लोकद्वयसुखावहम् । / 269 ॥ शङ्कया दृष्यते सम्य -ग्दर्शनं मोक्षदर्शनम् । चित्रं लुठति मष्येव, स्वैरिण्येव महाकुलम् ॥ 270 ॥ यथा निमितं जन्म, धनपालेन शङ्कया । दृष्यं नहि तथा सम्य - ग्दर्शनं सर्वपावनम् ॥ 271 / / तथा हिपुरे क्षितिप्रतिष्ठाऽऽख्ये, धनो नाम धनी वणिक् । धनश्री प्रेयसी तस्य धनपालः सुतस्तयोः ॥ 272 ॥ अमुष्य बालभावेऽपि, सञ्जज्ञे ज्ञ्नीमृतिः। महदुःखनिदानं हि, बालानां जननीमृतिः ॥ 27 ॥ शिशूनां जननीनाशो, भार्यानाशस्तु यौवने । वृद्धस्याऽऽत्मजनाशश्च, दुःखमेभ्यः परं नहि ॥ 274 ॥ धनपालममुं बालं, धनो वीक्ष्य व्यचिन्तयत् । पूतरः कुञ्जरीकर्तु, कथं शक्यः स्त्रियं विना ॥ 275 / / नवमो भवः जिनदेशनायां शङ्कादोषे धनपालदृष्टान्तः ॥ 115 ॥ * * For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विमृश्येति धनः श्रेष्ठी, धनदानाद्धनश्रियम् । उपायंस्त प्रशस्ताऽङ्गी, गृहिणी गृहमीरितम् ॥ 276 / / यतः-न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते । गृहन्तु गृहिणीहीन-मरण्यसदृशं मतम् । / 277 ॥ ततः सूतमसूतैषा, विषयारम्भिकं फलम् । सपत्नीसंभवं पुत्रं, निजपुत्रमिवैक्षत ॥ 278 ॥ पठितुं ज्ञानशालाया-मिमी यान्तौ म्हामुदा। पयः समरिचं पुष्टेः, प्रगे साऽपाययत्तराम् । / 279 ॥ तत्पुत्रो धनदेवस्तु, निःशकं पिबति प्रगे । पयःपानं विना पाठः, कथं शक्येत पाठकैः ? ॥ 28 ॥ पयः समरिचं दृष्ट्वा, समाक्षिकं विरेकया । धनपालः पपौ दुग्धं, विमात्राऽऽशङ्कया सदा ॥ 281 ॥ विमातेयं कथं मे स्यात् , सर्वथा हितकारिणी । एवं दुश्चिन्तनादेष, क्षीयते स्म दिने दिने ॥ 282 ॥ तस्यास्ताडनभीतोऽसौ, धनपालः पयोऽपिबत् । अस्याऽभूद्वल्गुलीवातो, जीवितव्यद्रुघातकः ॥ 283 ॥ वैद्यानां दर्शितः सोऽय, धनेन धनदायिना । न साध्यमूचे दुआतं, मतिः कर्माऽनुसारिणी ॥ 284 ॥ क्षताङ्गः प्राप पञ्चत्व-मेष वल्गुजवायुना । शङ्कयाऽऽरेकया किन्न, भवेद्भवभृतां किल । / 285 ॥ निःशूकं धनदेवोऽथ, पिबन् दुग्धमनारतम् । अधीती क्रमशो गेहा-'धिपती राजते स्म सः ॥ 286 ॥ इहलोकसुखादेष, शङ्कया निरमुच्यत । निवृत्तेर्जनकात्तद्वत् , सम्यक्त्वात्तत्त्वसेवधिः । / 287 / / कासया सर्वधर्माणां, दूष्यते हन्त दर्शनम् । जितशत्रुर्महीपाल - दृष्टान्तोत्र निशाम्यते ॥ 288 ॥ (तथा हि-)पुरे क्षितिप्रतिष्ठाऽऽख्ये, jitshtrurmhiiptiH| सुबुद्धिआसचिवस्तस्य, बुद्धिर्त्न्म्होद्धिः॥289॥ अमुष्याऽन्येचुर्वायु-विजिनोर्वाजिनोईयम् । छन्नवृत्त्याऽरिभूपालैः, प्रेषितं प्राभृतीकृतम् । / 290 / / नवमो भवः । जिनदेशनायां शहादोष धनपालदृष्टान्तः For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 116 ॥ भूपालसचिवौ वाजि-रत्नपृष्ठमधिष्ठितौ । जवजिज्ञासया वाजि- लक्षणाऽऽक्षिप्तमानसौ ॥ 291 ॥ उभौ यथा यथा वल्गां, सुदृढां चक्रतुश्विरम् । तथा तथा भुवं बह्वीं, जह्नतुर्वायुवज्जवैः ॥ 292 ॥ खेदादमुचतां दूरा-दुत्तेरतुरुभौ ततः । क्षुतृष्णापीडितौ जातो, विपदः संपदः क्षणात् ॥ 293 ॥ अध्यासामास मेधावी, cA_लिहं महीरुहम् । दूरादुड्डीयमानां स, वीक्षाञ्चके बलाकिकाम् ॥ 294 ॥ तद्दर्शनाजलस्थानं, विज्ञाय नृपमत्रिणौ । जग्मतुः पिवतः स्माऽम्बु, सनतुः शीतवारिणा ॥ 295 ॥ फलालीं जक्षतुर्वन्यां, सखपतुर्दिवात्यये । द्वितीयेऽसि बलं प्राप, तत्पादन्यासरचितम् ॥ 296 ॥ तौ पुरं प्रापतुः स्वीयं, स्वबलेन महीयसा । पौरैर्महोत्सवश्चक्रे, किं न स्यात् स्वामिसङ्गमे ॥ 297 ॥ उवाच सूपकारं राट्, सर्वमन्नं पच द्रुतम् । यथा सुचिरकालोत्था, क्षुधा संक्षीयते स्म मे ॥ 298 ॥ उपविष्टे नृपे भोक्तुं, ततः सर्वान्नघस्मरे । आयुर्वेदी जगादाऽथ, नाथाऽकाङ्क्षा परित्यज ॥ 299 ॥ वैद्यवाक्यमशृण्वान-स्तन्वानो भोजने रतिम् । इतिवत्पूरयामास, जठरं नरपुङ्गवः । / 300 ॥ वैद्यवारप्रतीकारे, वितथे सति सर्वथा । अत्याऽऽहाररसापूर- पूरितायुर्व्यपद्यत ॥ 301 ॥ यथाऽमुष्य मृतिजज्ञे, निःशेषाऽऽहारकाङ्मया । सम्यक्त्वस्य तथा भ्रंशः, परधर्मविधित्सया ॥ 302 ॥ सम्यक्त्वं दूष्यते मोहा-दिच्छया विचिकित्सया । दृष्टान्तोन नृप ! ख्यातो, धर्मदेवस्य विश्रुतः ॥ 303 / / (तथा हि-) श्रावस्त्यां श्रावकः शुद्ध-सज्ञिको नवतत्त्ववित् । कलाकलापनिलयो, विद्ययाऽभून्नभश्चरः ॥ 304॥ द्वीपं नन्दीश्वरं नाम, जगामाऽसौ महामनाः । ऋषभादिजिनेन्द्राणा-मर्चाः पूजयितुं त्रिधा ॥ 305 / / नवनो भवः काङ्गादोषे jitazatrunidarzanam YOU // 116 // For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौधर्माद्याः सुराधीशा-स्तत्रैयुर्जिनभक्तितः । सम्यग्दर्शनसंशुद्ध्यै, भावनातः प्रभावतः ॥ 306 ॥ दैवं सङ्गीतकं कान्तं, वीक्षमाण उपासकः । मयोऽपि त्रिदशं मन्ये, जाताऽनिमेषलोचनः ॥ 307 ॥ क्षणमष्टाहिकां वीक्ष्य, श्रावस्त्यामगमत्सुधीः । धर्मदेवाऽभिधं मित्रं, समाजयितुमाययौ ॥ 308 ॥ दैवं परिमलं प्राप्य, मर्त्यलोकेऽप्यसम्भवि । धर्मदेव उवाचाऽथ, कुतः परिमलस्तब ? ॥ 309 ॥ नन्दीश्वरस्वरूपं स, जगाद प्रमदाऽऽकरम् । किं गोप्यमस्ति मित्रेषु, सर्वकार्याऽर्थकारिषु ॥ 31 ॥ धर्मदेव उवाचाऽथ, तां विद्यां मे निवेदय । यथाऽहं यामि तं द्वीपं, त्वयेव सुगुन्नान्घ्। ॥ 311 ॥ धर्मदेव ! परं विद्या, साधिता चामितप्रदा । हन्त तत्साधना भद्र, दुःसाध्या धेहि मानसे ॥ 312 ॥ धर्मदेवोऽथ सानन्द-मूचे दुःखावहं तु किम् ? / यावन्न चिन्त्यते ताव- दुर्लच्यो मकराकरः ॥ 313 ॥ सुप्रसादमना ! ब्रूहि, विद्यासाधनमद्भुतम् । यदि ते सत्यतो मैत्र्यं, पारतव्यविवर्जितम् । / 314 ॥ श्राद्धः स्माऽऽह विशुद्धात्मा, भूतेष्टायां mhaanishi। एकाकिना श्मशानान्त-र्गत्वा कृत्वा बलिक्रियाम् । / 315 ॥ पूरयित्वा भुवं खातां, ज्वलद्भिः खदिरोल्मुकैः । पदाष्टकमनोहारि, तरौ बवा च शिक्यकम् ॥ 316 ॥ स्मृत्वा मत्रं पवित्राङ्गः, सोऽष्टोत्तरशतोदितः । एकपादस्त्वया छेद्यः, सद्यः सचवता स्ता॥317॥ ॥tribhirvishesskm // ओमेवमुदिते तेन, धर्माय दददे च ताम् । नाऽदेयं नाम किं लोके, पुंसां दाक्षिण्यशालिनाम् 1 ॥ 318 ॥ समग्रामर्थ्यसामग्री, कृत्वोदितमहानिशि । एकाकी नगरीबाह्ये, श्मशानशतभीषणे ॥ 319 ॥ नवमो भवः विचिकित्सायो धर्मदेवकथानकम् For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाषष्ठः सर्गः श्रीमुनिसुव्रतखामि चरितम् ॥ 117 ॥ *akeXXXXXXoki क्रीडत्कौशिकसञ्चारं, योगिनीचक्रमीषणम् । स्फारफेरण्डफेत्कार, कारागारमिवाऽऽन्तकम् ॥ 320 ॥ श्रूयमाणघुरीघोरं, कुकुरोत्करदुश्चरम् । वृक्षोल्लम्बितचौरौघ-मगात् पितृवनं महत् ॥ 321 ॥ ॥tribhirvishesskm // विधाय विधिविस्तार-मारूढस्तरुसिक्यके । जाज्वल्यमानमालोक्या-धस्तादेष विभावसुम् । / 322 ॥ विद्या सेत्स्यति वा नो वा, दग्धा मे दहनस्तनुम् । एवं विचिन्त्य भीभ्रान्तः, पुनरुत्तारमासदत् ॥ 323 ॥ | वंशाग्रे कपिवत्तत्रा-वरोहारोहमासदत् । इतो दस्युर्ददौ कोऽपि, खात्रमन्तःपुरे तदा ॥ 324 ॥ रत्नपेटां समुत्पाट्य, यावदेषोऽबलत्पथि । तावद्दधाविरे राज-यामिकाः सज्ञिताशयाः । / 325 ॥ नश्यंस्तेभ्यो भयभ्रान्तो, वृकेभ्य इव बकरः । तदेव गहनं प्राप, वनखण्डमखण्डितम् ॥ 326 / / सुभटा अपि तद्विष्वक्, परिवेष्ट्य व्यवस्थिताः । चौरोऽपि वनखण्डं तद्, भ्राम्यन् वणिजमैक्ष्यत ॥ 327 / / तत्राऽऽरोहाऽवरोहों तो, तस्य वीक्ष्य क्षणे क्षणे । स्वाहाप्रियसमुद्योते-राः कोऽयं राक्षसः पुरः? ॥ 328 ॥ राक्षसोऽपि करोत्युच्चै- ma'tiM साऽप्यागमन्मम । जल्पाम्यहं ततोऽप्येनं, सिद्धिर्भवति साहसात् ॥ 329 / / ध्यात्वेति सोऽवदधर्म-देवं किं नाम कोऽप्यसि? निशीथेऽपि श्मशानस्थः, कथं शाखिनि शिक्यकम् ॥ 330 ॥ सोऽवदद्धर्मदेवोऽहं, पुरीमध्यादिहाऽऽगमम् । भद्र ! साधयितुं विद्या, परमग्नेबिभेम्यहम् ॥ 331 ॥ विद्यासिद्धिः शुभायत्ता, रौक्यन्तु दहनं मम । इत्यारुह्यावरोहामि, शिक्यके शिक्यकात्पुनः ॥ 332 ॥ दस्युरप्युक्तवान्विद्या, कस्तेऽदात् सोऽथ चाब्रवीत् । दत्तवान् जिनदत्तो, मे सद्विद्यां परमार्हतः ॥ 333 ॥ नवमो भवः विचिकित्सायां धर्मदेवकथानकम् KO-XOXOR ॥ 117 // For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra *CXCXXX********OXXX www.kobatirth.org cauro'pi ध्यातवानित्थं श्रावकाः सत्यवादिनः । येऽसत्यवचनोच्चारे, प्रायश्चित्तं दधत्यमी ॥ 334 ॥ क्लीबत्वान्नैष शक्तोऽस्ति निःशङ्कः साधयाम्यहम् । नहि सन्देहदिग्धानां सम्पद्येत समीहितम् ॥ 335 ॥ ध्यात्वेति तस्करः प्राह देहि विद्यां वणिग्वर ! / अथ स्मित्वावदद्धर्म्मः, किमिदं भाष्यते वचः ॥336 ॥ महाकृच्छ्रेण मित्राद - प्यवाप्तेयं विचक्षण ! / अस्या लाभे परं कार्य श्रावकत्वं यथोदितम् ॥ 337 ॥ धर्मदेव ! समाख्याहि, श्रावकत्वं यथाविधि । ततः सोऽप्युक्तवान् धर्मं, श्रावकाणां सविस्तरम् ॥ 338 ॥ धर्मदेव ! मया धर्मः, प्रपन्नः परमार्हतः । इदानीं देहि मे विद्या - मनवद्यां यशस्करीम् ॥ 339 ॥ धर्मदेवोऽभ्यधादेवं, न ते विद्यां प्रदाम्यहम् । याहि याहि निजं स्थानं, कुरु कार्य यथोचितम् ॥340॥ अथास्कृपः कृपाणीं स्वाऽऽमाकृष्यामुमवोचत । पातयिष्ये शिरस्तते, फलमानं तरोखि ॥ 341 ॥ यदि यच्छसि मे प्रीतस्ततो रत्नकरण्डिकाम् । एनां तुभ्यं प्रदास्यामि, गुरवे दक्षिणोपमाम् ॥342 ॥ भीतभीतस्ततो विद्या - मेतस्मै प्रददौ स्वयम् । बन्दीकृता हि यच्छन्ति, सर्वस्वमपि सञ्चितम् ॥ 343॥ चौरोऽप्यस्यार्पयामास, प्रीत्या रलकरण्डिकाम् । विद्या स्याद्विनयाद्वित्तात्, प्रतिविद्योदितैरपि ॥ 344 ॥ विद्यासिद्धौ हि सन्देहो, निःसन्देहमिदं धनम् । ध्यात्वेति तां समादाय, तुतोषाऽतुच्छहर्षभाक् ॥ 345 ॥ निःसन्देहमनाचौरो, द्रुममारुह्य शिक्यके । अष्टोत्तरशतं विद्यां जपित्वा साहसोत्कटः ॥ 346 ॥ समं शिक्यकपादांस्तान् च्छन्नवान्नवविक्रमी । सद्योऽस्य विद्यासिद्धस्य, विमानं समजन्यथ ॥ 347 ॥ विद्यासिद्धो विमानेन, विहायस्तलमासदत् । अगान्नन्दीश्वरद्वीपं शाश्वतान्नमस्यया ॥ 348 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir raat aar vicikitsAyAM dharmadevakathAnakam Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षतः सर्गः श्रीमुनिसुव्रतखामि चरितम् ॥ 118 ॥ XOXOXOXOXOX इतः प्रभातकालोऽभू-दुदियाय नभोमणिः । सलोनः स वणिग्लब्धो, बद्धश्चौरधिया भटैः ॥ 349 ॥ स भटै रासभे न्यस्य, निम्बादिकविडम्बितः । वध्यभूमिमुपानिन्ये, भूमिपालनिदेशतः ॥ 350 ॥ इतश्च तस्करोआक्षी-निजां विद्याधिदेवताम् । प्रदत्तश्रावकत्वो मे, किं गुरुः कुरुतेतराम् ॥ 351 ॥ ज्ञानाद्विज्ञाय तद्रूपं, यथातथमुवाच सा । कृतज्ञः समगात्तत्र, रभसा नभसासको । / 352 ॥ विधाय वधकांस्तत्र, ततश्चित्रमयानिव । पुर्याः पिधानवच्चक्रे, उपरिष्टान्महाशिलाम् ॥ 353 ॥ पुरद्वाराणि सोऽवना-नागराश्च चकम्पिरे । आर्तनादैर्नभोऽव्यापि,-वज्रपातसहोदरैः । / 354 ॥ द्विपाः स्तंभान् समुन्मूल्य, भ्रमुरूवंकराः पुरे । धतुकामा महास्थामा, निपतन्तीं शिलामिव ॥ 355 ॥ आत्रोट्य मन्दुराः कामं, चेलुः प्रजविनो हयाः । फेलाभिरुल्लचयितुं, शिलामिव महौजसा ॥ 356 ॥ शिलां व्योम्नि समालोक्य, कल्पकालसखीमिव । चक्रन्दुः पुरवास्तव्याः प्रादुर्भूतगलग्रहाः ॥ 357 ॥ वाटकक्षिप्ततैरश्च्य-साधर्म्य पुरवासिनि । प्रतोलीवन्धतो जातं, भयभ्रान्तो नृपोजनि ॥ 358 / / ततोऽद्धशाटकं भूपः, परिधाय स दैन्यधीः । आकाशाऽभिमुखं पाणि-मुत्क्षिप्यैवमवोचत ॥ 359 / / देवो वा दानवो वाऽपि, यः कोऽपि कुपितः पुरः । स मे प्रसादमाधाय, वदेत्तस्याऽस्मि किङ्करः ॥ 360 ॥ सिद्धविद्योऽप्यवाक् हृद्यं, नभस्थो जगतीपतिम् । विमन्तुस्तु वणिग् योऽस्ति, स भटैः संयतः प्रगे ॥ 36 ॥ तं प्रसादय गत्वाऽऽशु, रक्षामि क्ष्मापते! यथा । अन्यथा भस्मसात्कुर्वे, त्वत्पुरं निखिलं खलु ॥ 362 ॥ ततस्तत्र नृपो गत्वा, सपौरः सपरिच्छदः । पतितः पादयोरस्य, सद्भक्त्येदमवोचत ॥ 363 ॥ भवमो भक विचिकित्सायो धर्मदेवकथानकम् ॥ 118 ॥ For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra XXXXXXXXX@ www.kobatirth.org hanta श्रेष्ठिन् ! महाभाग ! प्राणभिक्षां प्रयच्छ नः । अविचारितमेतन्मे, कृतं दुष्कृतमद्भुतम् ॥ 364 ॥ एवं प्रसाद्य वासांसि दिव्यानि परिधाप्य सः । विभ्रूष्य भूषणैर्नव्यै- रधिरोप्य करीश्वरे । / 365 / / निःशेषपुर मध्येन, निनायैनं नृपो गृहम् । आसाश्चक्रे च तस्याऽग्रे, पदातिरिव भक्तितः । / 366 / / युग्मम् ॥ इतोऽपहृत्य तां गुर्वी, शिलां सोऽपि मलिम्लुचः । तत्राऽऽगात्स्खविमानेन यत्रास्स्सीनो नरेश्वरः ॥ 367॥ असह्यतेजा मध्याह्ने, पूषेवाऽऽभरणद्युता । नत्वाऽमुं चोरवृत्तं खं, नरेन्द्राय न्यवेदयत् । / 368 / / तदास्स्कर्ण्य महीशोऽपि परमं विस्मयं गतः । प्रपेदे श्रावकत्वं त निजधाम जगाम च । / 369 ॥ अथ नत्वाऽगमचौरो, विमानेन नभलस्तम् । गच्छतोत्तम्भितास्तेऽपि, वधकाः सघृणी यतः ॥ 370 ॥ विद्या यदत्र नाऽसिद्ध्यद्व - णिजोऽस्य विचिकित्सया । दस्योरकृतशङ्कस्य, सिद्धिसौधमुपेयुषी ॥ 371 ॥ तथा सम्यक्त्वमेवास्य, दूषितव्यं न शङ्कया । निःशङ्कितैः पालनीयं, साधुभिः श्रावकैस्तथा ॥ 372 ॥ मिध्यादृशां प्रशंसा न, विधेया मोक्षमिच्छुना । ऋषिदत्ता यथा चक्रे, प्रत्यहं मोहदूषिता ॥ 373 ॥ ( तथा हि-) अस्त्यत्र भरतक्षेत्रे, वर्द्धमानजिनोदितम् । श्रीवर्द्धमानपाराहं वर्द्धमानाऽभिधं पुरम् ॥ 374 ॥ संप्रतिभूपतिस्तत्र, त्रिखण्डभरताऽधिपः । तस्मिन् वृषभसेनाऽऽख्यः, सार्थवाहो महर्द्धिकः ॥ 375 ॥ प्रिया वीरमती तस्य धीमती परमाईती । सहदेव - वीरदासौ, ऋषिदत्ता च पुत्रिका । / 376 ॥ तया गुणैः समाऽऽकृष्टा, आजग्मुस्तत्कृते वराः । तेषां मिथ्यादृशामेष, नादत्त परमार्हतः ॥ 377 ॥ परमश्रावकस्याऽपि देया नाऽन्यस्य भूभुजः । अयमर्थः प्रसिद्धोऽभूत्, ख्यातिर्वात्येव सर्वगा ॥ 378 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir navo bhavaH vicikitsAyAM dharmadevakathAnakam Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि 48* षष्ठः सर्गः सुव्रतस्वामि * चरितम् ॥ 119 ॥ * * * इममाकर्ण्य वृत्तान्तं चन्द्रकूपाऽऽख्यपत्तनात् । तदर्थी रुद्रदत्ताख्यः, समागात्तत्र सार्थपः ॥ 379 ॥ गृहे कुवेरदत्तस्य, सख्युर्भाण्डं निधाय सः । यावत्तस्या पणे तस्थौ, वीक्षमाणः पुरश्रियम् ॥ 380 ॥ असौ तावदिमां यान्ती, ऋषिदत्तां निरीक्ष्य ताम् । मित्रं पप्रच्छ स च्छन्नं, किमियं वृषभात्मजा ? ॥ 381 ॥ सोऽवक् सेयं परं नाप्या, विना श्राद्धत्वमुच्चकैः । तल्लिप्सुः श्रावकीभूतो, रागान्धाः किं न कुर्वते? ॥ 382 / / सप्तक्षेत्र्यां धनं दत्ते, शृणोत्याऽर्हतशासनम् । वन्दते सुगुरुं शश्व- दृषिदत्ताजिघृक्षया ॥ 383 / / तद्वृत्तमथ सद्वीक्ष्य, वृषभो रञ्जितो गुन्नैः। आत्मनैव ददौ पुत्री, छद्मना वश्यते जगत् ॥ 384 / / परिणीय चिरं स्थित्वाऽपृच्छत् श्वशुरमात्मनः । पितृलेखाऽऽगमात् प्राप, स्वपुरं प्रियया समम् ॥ 385 / / गलद्रागोऽभवद्धमें, ह्युपाधिस्स्तोककालिकः । ऋषिदत्तापि मिथ्यादृक्, सर्वः संस्तवगोचरः ॥ 386 ॥ (यतः-) स्तौति मिथ्यादृशः प्रीते-वन्दते च दिवाऽनिशम् । दानं ददाति भावेन, विस्मृतं दर्शनं वरम् ॥ 387 ॥ तयोः स्वरूपमाकर्ण्य, सन्देशस्थितिरेव n। पितृभ्यां रचिता धर्म-विकलाद्धि मृतो वरः ॥ 388 ॥ ऋषिदत्ताऽन्यदाऽमूत, सुतं द्यौरिव भाःपतिम् । स महेश्वरदत्ताऽऽख्यो, ववृधे कल्पवृक्षवत् ॥ 389 ॥ इतोऽस्ति बर्द्धमानाऽऽख्ये, नगरे तस्य मातुलः । सहदेवः प्रिया तस्य, सुन्दरी नाम सुन्दरी ॥ 390 ॥ तस्या आपन्नसत्वत्वा -दोहदो दुर्लभोजनि । सा क्रमाञ्चन्द्रलेखेव, कृशा श्यामलपक्षगा ॥ 391 / / सहदेवस्तथाभूतां, प्रियां पप्रच्छ वत्सलः । साऽवदद्दोहदानाथ !, दौर्बल्यं मम वर्तते ॥ 392 / / सोऽप्यूचे दोहदः कस्ते ?, दोहदं शंस तन्मम । साऽवदन्नर्मदातीरे, गन्तुं मम मनोरथः ॥ 393 / / नवमो भवः प्रशंसादोपे कविदत्ताकथानकम् * * * * ॥ 119 // * * For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः अथ कृत्वाऽस्य सामग्रीमाऽऽश्वास्सैनां सुलोचनाम् । स नर्मदानदी प्राप-दविखण्डैः प्रयाणकैः ॥ 394 ॥ सहस्रार्जुनवच्चके, नर्मदायाः स नर्मवित् । अवीडो मजनक्रीडां, भार्यया सह स्स्म्य्ः॥ 395 ॥ संपूर्णे दोहदे तस्या, नर्मदापुरसज्ञिकम् । पुरं निर्माय तत्रैवा - कारयद्देवमन्दिरम् ॥ 396 / / याताऽऽयातैर्नृणां साफ-सद्भिर्धनिनां गणैः । प्रख्याति महतीमगात् , काव्यैरिव महाकविः ॥ 397 ॥ प्रेयसी सहदेवस्य, पूर्णसर्वमनोरथा । सुखेन सुषुवे पुत्री, सर्वलक्षणलक्षिताम् । / 398 ॥ सहदेवो व्यधात्तस्याः, सुतवत्कन्यकोत्सवम् । नर्मदासुन्दरीत्यस्या, नाम चक्रे च साऽन्वयम् ॥ 399 ॥ सा क्रमाद्ववृधे बाला, कलाकौशल्यशालिनी । अभूदतीव विदुपी, समग्रेश्वरमण्डले ॥ 40 ॥ विलासकुसुमारामां, लोकनेत्राऽध्वगप्रपाम् । लावण्यपण्यविपणी, सा यौवनमशिश्रियत् । / 401 ॥ रूपमप्रतिमं तस्याः, श्रुत्वा श्रोत्रप्रमोदकृत् । ऋषिदत्ता ध्यातवती, सर्वः svhitvaanychkH॥ 402 // कथं मे भविता सूनोः, सा कान्ता करमङ्गलात् । अथवा क्व शुभं मेऽस्ति, त्यक्तायाः सुजनैः समम् ॥ 403 / / अर्हद्धर्मोऽपि मिथ्यात्वा-सक्तया म्द्म्त्त्या। चिन्तामणिरिख त्यक्तः, कुलक्रमसमागतः ॥ 404 ॥ समं मया विमुक्तं यै-इरालापाद्यपि वैरिवत् । ते दास्यन्ति कथं पुत्रीं, मत्सूनोर्नर्मदां शुभाम् ॥ 405 ॥ ध्यात्वेति साऽरुदत्कामं, दृष्ट्वा तामुक्तवान्पतिः । मयि प्रिये ! त्वदधीने, दुःखं विर्षि किं हृदि ? ॥ 406 ॥ दुःसाध्यं साधयाम्युच्चै-स्तदहं क्स्स्न्न्मात्र्त्ः। दुष्प्रापं तत्पूरयामि, बहुभिद्रविणव्ययैः ॥ 407 ॥ ब्रूहि सुभ्र ! भ्रमं मुक्त्वा, ततः सा न्यगदत्स्फुटम् । टीकते कार्यकोटी हि प्रस्तावे भाषितं vcH॥408॥ FoXXXXXXXXXXX prazaMsAdope kavidattAkathAnakam For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 12 ॥ नवनो भवः तत् श्रुत्वा तन्सुतोवादी-तात! प्रेषय मां द्रुतम् । मातुः पिटगृहे कार्य-सिद्धिनों दूरवर्तिनाम् ॥ 4.9 ॥ विनयादिगुणग्रामैः, सर्वानाराध्य तां सुताम् । परिणीय विधातास्मि, मातुर्मङ्गलसम्पदम् ॥ 410 ॥ रुद्रदत्तोऽप्यथोवाच,युक्तमाऽऽख्याति म्त्सुत्ः। दौहित्रेयाशी प्रीतिः,पौत्रेहन्त! न taahshii॥411 इत्युक्त्या रञ्जितः सार्थ-वाहः सर्व विधाय स्ः। प्रजिघाय ततः पुत्रं, नर्मदानगरं प्रति ॥ 412 / / निवेश्याऽथ बहिः सार्थ, द्वितीयकपुरोपमम् । जगाम मन्दिरं माता - महस्य दुहितुः सुतः ॥ 413 ॥ भक्त्या मातामहाऽऽदींश्च, परितोपं निनाय स्ः। मानयाश्चक्रिरे तेऽपि, सर्वस्याऽऽभ्यागतो गुरुः ॥ 414 ॥ विनयाधैर्गुणैरेषः, सुबुद्धिस्तानतोषयत् । विनयः कार्मणं लोके, मन्नतबविवर्जितम् ॥ 415 ॥ ताश्च प्रार्थयते कन्यां, ज्ञात्वा तद्भावमङ्गिनाम् । अन्यधर्माऽभिभूतत्वा- द्ददते न च ते क्वचित ॥ 416 / / याते विचारे धर्मस्य, कन्यया प्रतिवोधितः । भावितात्माऽजनि श्राद्धः, सम्यक् सम्यक्त्वसौम्यधीः ॥ 417 ॥ अथाऽऽदायि सुताऽमुष्मै, मातुः पित्रा धनव्ययः । अप्रीयत तया सोपि, धर्मकामानबाधयत् ॥ 418 ॥ अन्यदा स्वजनान् पृष्ट्वा, नर्मदासुन्दरीपुरात् । नर्मदासुन्दरी प्राप्य, स जगाम पितुर्गृहम् ॥ 419 ॥ खोचितप्रतिपच्याऽसौ, श्वश्रू-श्वशुर-संहतिम् । वशीचकार स्वगुणैर्विनयात् को न रज्यते? ॥ 420 ॥ स महेश्वरदत्तोऽपि, तया सह दिवाऽनिशम् । गणयन् धन्यमात्मानं, कल्याणी भक्तिरहति ॥ 42 ॥ रुद्रदत्तार्षिदत्ते च, जिनधर्मकथानकात् । पुत्रप्रबोधमाहात्म्या-दभूतां पुनराहतौ ॥ 422 ॥ अन्येयुमुखमादर्श, वीक्षमाणा ग्वाक्स्स्गा। नर्मदासुन्दरी क्षोणी-मनवेक्ष्य प्र्माद्त्ः॥423 ॥ प्रशंसादोपे कविदत्ताकथानकम् । / 120 ॥ For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ताम्बूलरसमक्षेप्सी- त्सोऽपतन् मुनिमस्तके । ततः प्रकुपितः स्माऽऽह, साधुर्मुकुत्तिभीस्स्न्न्ः॥ 424 ॥ याच्छोटयति मां पापा, सा भूयात्प्रियवर्जिता । ममाऽभक्तिफलं प्राप्य, खाद्यतां शोकजो रसः ॥ 425 / / [युग्मम् ] तच्छ्रुत्वा वचनं क्रूरं दुःसहं चक्रपातवत् । उत्तीर्य जालकादाशु, वस्त्रैर्मुनिममार्जयत् ॥ 426 ॥ अपतत्पादयोस्तस्य, निन्दन्ती बहुशः कृतम् । दैन्येन विनयेनापि, क्षमय खेदमाख्यत ॥ 427 / / अक्षिपं दुःखपाथोधौ, चात्मानं त्वदभक्तितः । अमुच भोगसौख्यानि, मुक्तताम्बूलदम्भतः ॥ 428 / / निन्द्येभ्योऽपि निन्याऽहं, पापेभ्योऽपि हि पापिनी । यन्मया चक्षुषा साधु-वीक्षितो न हितेच्छया ॥ 429 / / कुरु कारुण्यपाथोधे! मम शापादनुग्रहम् । अशनेरमृतस्यापि, योनयो वशिनोऽब्दवत् ॥ 430 ॥ श्रत्वेति नर्मदावाक्य, मुनिनोदीरितं वचः । साम्प्रतं मम कोपाहि-निर्ववौ विनयाऽम्भसा ॥ 431 / / अनाभोगादपि मया, वचः शापोपमं त्वयि । उदीरितं परं कर्म-विपाको भविता तथा ॥ 432 ॥ त्वयाऽनुभाव्य तत्कर्म, भवान्तरनिकाचितम् । हेतुकतेसमोऽभूर्व, नान्यथा भ्वित्व्य्ता॥ 433 ॥ (यत:-) अदान्तैरिन्द्रियहये-श्चलेरपथगामिभिः । हसद्भिः क्रियते कर्म, रुदगिरनुभूयते ॥ 434 ॥ भाव्यर्थ सा ततो ज्ञात्वा, प्रणम्य व्यसृजन मुनिम् । अथाऽऽख्यदुदती पत्यु-स्तां कथां दुःसहव्यथाम् ॥ 435 / / सोऽप्यूचे दयिते! नित्यं, कुरु पूजां jineshituH। जिनाऽर्चासु निलीनानां, प्रत्यूहः शान्तिमृच्छति ॥ 436 ॥ स्वप्नोपदेशवत्तस्य, तदङ्गीकृत्य कृत्यवित् । भेजे जैनेश्वरं धर्म, सविशेष सुलोचना । / 437 ॥ सुहृद्भिः सुहृदां गोष्ठी, गतोऽज्येधुरभाष्यत । नराणां यौवनं भद्र!, विभवोपार्जनक्षणः ॥ 438 ॥ नवमो भवः प्रशंसादोपे ऋषिदत्ताकथानकम् श्रीमु021 For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisutratakhAmi caritam / / 121 // (XCXCXXOX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पितुर्लक्ष्मीपरिभोगो, बालत्वे किल युज्यते । स्तन्यपानमिवाऽऽवयो यौवने तु श्रपाकरः ॥ 439 ॥ नर्मदा सुन्दरीजाने !, धनमर्जय कोटिशः । व्रज त्वं यवनद्वीपं शिक्षितां दर्शयन् कलाम् ॥ 440 ॥ ओमित्युक्त्वा ततः सोऽपि प्रबोध्य पितरौ भृशम् । तद्वीपयायी सद्भाण्ड -मग्रहीन्मित्रमण्डितः ॥ 441 ॥ सस्नेहं नर्मदामूचे, स्थेयं मातुस्त्वयाऽन्तिके । पारे गन्ताऽस्मि पाथोधे- स्तव खेदाऽसहं वपुः ॥ 442 ॥ अथोचे नर्मदा स्वामिन्!, मावादीभेदृशम् । जीमूतं स्वपतिं त्यक्त्वा, किं खेलति तडिल्लता 1 ॥443 ॥ अथैनां सममादाय, पुरान्निर्गत्य सार्थपः । उपरत्नाकरं पोते-ध्वारुरोह तथा समम् । / 444 ॥ अगर् गच्छतां रात्रौ केनापि मधुरस्वरम् । गीतं गातुं समारेभे, मन्द्रमध्यादिभेदवत् ॥ 445 ॥ तच्छ्रुत्वा नर्मदावादी- त्स्वरलक्षणपण्डिता । प्रियाऽसौ गाथकः पाथः पूर्णमेघतनुच्छविः ॥ 446 ॥ परं वर्चरकेशोऽयं, रणरङ्गी तु साहसी । द्वात्रिंशदब्दकः स्थूल - पाणिश्चिपिटनासकः ॥ 447 / / अमुष्यास्स्ति मषो गुह्ये, प्राणनाथ ! तिलाकृतिः । तन्निशम्य प्रियो दध्यौ, मत्प्रियाऽनेन सङ्गता ॥ 448 ॥ एतावन्तं क्षणं यावत् अभूदेषा महासती । इदानीं तु निराधारं, शीलरत्नं विनङ्क्ष्यसि ॥ 449 ॥ तत्किञ्चासात् क्षिपाम्येनां, मोटयामि कृकात्तिकाम्। किं हन्मि शातशस्त्रेण, किम्वा नासां छिनद्म्यहम् 450 एवं मिध्याविकल्पेन, यावत्तस्थौ विसंस्थुलः । तावत्कूपाग्रगोऽवादी -द्धत्त पोतान् महाधियः ! ॥ 451 ॥ प्राप्तोऽयं राक्षसद्वीपो, गृह्णीताऽमुत्र सत्पयः । पोता पोता इव धृतास्ततस्तस्य गिराऽखिलाः । / 452 / / यावञ्जलेन्धने लोके, द्वीपाद् गृह्णन्ति सर्वतः । तावत्तां मायया साह, नरः कूटशते पटुः । / 453 / / For Private and Personal Use Only -*-*-****X XXX षष्ठः सर्गः नवमो भवः प्रशंसादोषे ऋषिदत्ताकथानकम् ॥ 121 ॥ Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IKEKO aXaXXXXXXXXXX कान्तेऽयं कामिनीद्वीप-स्तदुत्तीर्य निरीक्ष्यते । ओमित्युवाच सा पोता-दुत्ततार सुखादिव ॥ 454 ॥ वनाद्वनं भ्रमन्ती सा, पिबन्ती सारसं प्य्ः। जलकेलिं वितन्वन्ती, लतागारमथैक्षत । / 455 ॥ ततः पल्लवपल्यङ्के, प्रसुप्तौ दम्पती क्षणम् । निद्राणायां नर्मदायां, स वैरीव व्यचिन्तयत् ॥ 456 ॥ असतीत्वं पतेदस्या, मुक्त्वा चेन्नियते खयम् । राक्षसैर्भक्ष्यते चेद्वा, क्षुधया च विडम्ब्यते ॥ 457 ॥ चिन्ताऽनुरूपोऽप्यर्थः स्या-दिति ध्यात्वा mheshvrH। शनैरपससाराऽथ, न विचारो विरागिन्नि॥458॥ उपपोतमथाऽयासी-ट्ठरोदासाविति स्फुटम् । हा प्रिया भक्षितेदानी, राक्षसेन दुरात्मना । / 459 ॥ परित्रातुमशक्तस्ता, कातराणां शिरोमणिः । पूरयध्वमतः पोतान् , माऽमो रक्षसोऽस्त्विह ॥ 460 ॥ भयभीतैस्ततः पोताः, पूरितास्तैः क्षणादपि । मायया वश्यते लोकः, शब्दैः कूत्त्त्रात्म्कैः॥46॥ नाऽऽहारमेष जग्राह, विललाप दिवानिशम् । विलुलोठ महीपीठे, प्र्प्र्त्य्य्ताप्र्ः॥ 462 ॥ प्रबोध्य पौतिकैरेष, महाकष्टेन भोजितः । मायावी तनुते पाप-मपवादं च रक्षते ॥ 463 ॥ गतोऽथ यवनद्वीपं, प्राप्य पण्यानि कोटिशः । तथैवाऽगानिजपुरं, लाभोऽभूद्वाञ्छिताऽधिकः ॥ 464 ॥ मातापित्रोनर्मदाया रुदन वृत्तान्तमाख्यत । मायाऽमुष्यदुराशस्य, रामाभ्योऽपि गरीयसी ॥ 465 / / दुःखातौं पितरौ तस्या-श्चक्राते कृत्यमन्त्यगम् । सोऽपि वित्तव्ययश्चके, सदृशे सहशः shtthH॥466॥ इतश्चनिनिद्रा नर्मदादेवी नाऽपश्यन्ती परं प्रियम् । उवाच नर्मणा नाथ!, क लीनोऽसि लतान्तरे 1 ॥ 467 ॥ नवमो भवः प्रशंसादोरे ऋषिदत्ताकथानकम् XOXOXOXOXXXX For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmi caritam // 122 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dehi me दर्शनं नाथ !, वनेऽमुत्र विभेम्यहम् । परिहासेन पर्याप्तमिदानीं प्रियदर्शन ! ॥ 468 ॥ गतोऽस्ति वल्लभः क्वापि, मुखप्रक्षालनाकृते । मद्योग्यं नीरमानेतुं कथं त्यजति मां वने 1 ॥ 469 ॥ हा नाथ ! त्वां विना भीमे, कान्तारेऽत्र म्रियेतराम् । देहि प्रतिवचस्तूर्ण मबला सान्वया वने ॥470 ॥ अथोत्तस्थौ च साक्षेपं, कण्टकैः पीडिता क्रमे । उपाविशदथाऽचालीत्, स्खाली भूतमनोरथा । / 471 ॥ अमुष्यास्तादृशीं वीक्ष्य, दशां दशदिशाम्पतिः । अनीश्वरः परित्रातुं, ममज सरिताम्पतौ ॥ 472 ॥ प्रससार रसापीठे, तमस्तोमस्य विस्तरः । महतामापदि प्रायः, खलः खेलति हेलया ॥ 473 ॥ तस्मिन्नेव लतागारे, रुदती बिभ्यती सती । सुष्वाप तरुपल्यङ्के, निद्रां तत्याज वेगतः ॥ 474 ॥ सस्मार पितुरागार - सुखं पत्युः सुखं ततः । मुमूर्च्छ च पपातोच, रुरोद करुणारवैः । / 475 / / एकाकिनी न जानामि, बहिर्गन्तुं गुणाकर ! / कथमेवम्विधे भीमे, कान्तारेऽत्र भ्रमाम्यहम् ॥ 476 ॥ इति चिन्तानिशाचर्या, ग्रस्ता तद्धृतिरङ्गना । चतुर्युगोपमां दैवा - च्चातुर्यामीमवाहयत् ॥ 477 ॥ अथोत्थाय प्रगे देवं, स्मरन्ती ध्यातवत्यदः । रे रे जीव ! कथङ्कारं वने विलपसि स्फुटम् 1 ॥ 478 ॥ एवं दैन्यपरा निन्ये, दिनानां पञ्चकं सती । निराशा दिवसे पष्ठे, पोतस्थानमुपागमत् । / 479 ॥ आलोक्य वहनस्थानं, मुक्तकण्ठं रुरोद सा । रोदनान्नापरं भीरो-रौषधं हृदि शल्यहृत् ॥480 ॥ सप्तमे दिवसे प्राप्ते, प्रक्षाल्य चरणद्वयम् । जैनविम्बं व्यधान्मृत्स्ना - मयं पुष्पैरपूजयत् ॥ 481 ॥ फलैर्गिरिभवेरेषा, प्राणवृत्तिमथ व्यधात् । व्यचिन्तयदिमं वाद्धिं, लङ्घयिष्याम्यहं katham ? / / 482 / / For Private and Personal Use Only षष्ठः सर्गः नवमो भवः प्रशंसादोवे ऋषिदत्ताकथानकम् ॥ 122 ॥ Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः इत्यालोच्य तया वार्द्धि-तटे प्रोत्तम्भितो ध्व्ज्ः। लक्षगं भनोताना, जीवो जीवेदुपाय्त्ः॥483॥ इतश्च वीरदासाऽऽख्यः, पितृव्योऽस्याः कथश्चन । प्रयान् बर्बरकुले च, तत्रागाद्दत्तशब्दवत् ॥ 484 ॥ चिह्न वीक्ष्य पताकाया, उत्तीर्य प्द्चार्त्ः। तत्रागाद्वीक्षयामास, नर्मदासुन्दरी सुताम् । / 485 / / पूजयन्तीं जिनं भक्त्या, स्तुवन्तीं सरसैः प्दैः। नृत्यन्तीं च पुरो भावान्, नमन्ती प्रणिधानतः ॥ 486 ॥ तां दृष्ट्वा चिन्तयामास, नेयं मे नर्मदा सुता! / क सा क्व चाध्यमम्भोधिः, कथमेकाकिनी च सा ॥ 487 ॥ उपलक्ष्य पितुर्धाता, महास्नेहमनोहरम् । तत्कण्ठपीठमालम्ब्य, रुरोदाऽऽरावभैरवम् ॥ 488 ॥ सोऽपि तां प्रत्यभिज्ञाय, बाष्पपूर्णक्षणोऽजनि । पृच्छति स्म कथं भद्रे, कान्तारे देवतासखि! ॥ 489 ॥ यथावृत्तं सुषुप्ता सा, तं वृत्तान्तमचीकथत् । घटते दैवतः पुत्रि!, मा विपीदेति सोऽब्रवीत् ॥ 490 / / देहशुद्धिं विधाप्याऽथ, भोजयित्वा सुनन्दिनीम् । प्रयातो बर्वरकुले, स पोतादुत्ततार च ॥ 491 ॥ विस्तार्याऽथ पटकुटी, तत्र विन्यस्य नर्मदाम् । उपराजं गतः पोत-नायकः प्राभृतोत्त्र्ः॥ 492 ॥ राज्ञा सम्मानितः कामं, निजाश्रयमशिश्रियत् । इतश्च तत्र वास्तव्या, हरिणीति पणाङ्गना ॥ 493 ॥ वेश्यानां स्वामिनी राज-गौरवाहा' मनखिनी । सर्ववेश्यार्जितं द्रव्यं, खस्याऽपि भूभुजेर्पयत् ॥ 494 ॥ तस्मै पोताधिपो बाह्यो, निखिलो नृपशासनात् । दीनाराणां दशशती, ददात्यष्टाधिका धनी ॥ 495 / / अन्येयुः प्रेषिता चेटी, वीरदासमवोचत । अभूमिगोचरी देवी, कामुकी हरिणी तव ॥ 496 ॥ वीरदासो बभाषेऽथ, स्मित्वा स्मरपराजयी । खदारतोषिवान् भद्रे !, कामये नाऽपरामपि ॥ 497 ॥ प्रशंसादोचे ऋषिदत्ताकथानकम् For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्गः श्रीमुनि सुव्रतखामि चरितम् ॥ 123 ॥ BXXXXOXOXOXOXOXOXOKS आभाव्य दानं तद्योग्यं, गृहाणेदं विशेषतः । तदादायापयत्तस्यै, तत्स्वरूपमभाषत ॥ 498 ॥ कथमेतत्त्वयाऽऽनीतं, भद्रे! पोताधिपं विना । न मे गृहेऽस्ति वित्तस्य, सङ्ख्या राज्प्र्साद्त्ः॥ 499 ॥ तमानय वणिनाथं, मानयामि स्मरान्धला । नररूपे तु रक्तास्मि, विरक्ताऽस्मि धनग्रहे ॥ 500 ॥ सा गत्वा तदमुष्याऽथ, यथाबुद्धि स्म भाषते । सोऽप्यूचे मृत्युकालेऽपि, शीलमुज्झाम्यहं नहि ॥ 501 ॥ इतस्ततः क्षिपन्ती सा, चक्षुर्दिक्षु विच्क्स्स्न्ना। नर्मदासुन्दरी वीक्षा-मास कासरदोज्वलाम् ॥ 502 ॥ तां दृष्ट्वा चिन्तयामास, यस्यैषा व्र्व्र्न्निनी। नूनं बिभर्ति स स्वीय-दारसन्तोषभाग्वतम् । / 503 / / खकीयहावभावैस्त-मक्षुब्धं वीक्ष्य चेटिका । गत्वोवाच स्वरूपं सा, स्मित्वैवं पुनरब्रवीत् । / 504 ॥ खामिन्यमुष्य सा कापि, देवीव वरवर्णिनी । सा चेत्पार्श्वगता ते स्यात्तदा त्वं नायिकादिमा ॥ 505 ॥ श्रुत्वेति दम्भसंरम्भात् , सा पुनः प्रेषिता तया । नाथाऽपयाङ्गुलीरत्नम् , क्षणमेकं ममान्तिके ॥ 506 / / यथा मे स्वामिनी नाथ !, तव मुद्राऽनुसारतः । कारयिष्यति तन्मुद्रा-मिमां सोऽपि तदाऽपयत् ॥ 507॥ तामाऽऽदाय गता चेटी, प्रयातेऽन्यत्र पौतिके । पुनरेत्य छलं प्राप्य, नर्मदामिदमब्रवीत् ॥ 508 ॥ सुभगे! वीरदासस्त्वामाह्वाययति मन्मुखात् । तव प्रत्यायनकृते, मुद्रामेनां विलोकय ॥ 509 ॥ वीरदासाऽभिधानेना'-ङ्कितां तां वीक्ष्य चक्षुषा । निर्विकल्पमतिः प्राप, तदाऽगारं तया सह ॥ 510 ॥ अपद्वारेण तां नीत्वा, न्यस्यद्भूमिगृहे द्रुतम् । तस्य प्रत्यर्पयन्मुद्रां, धूर्ताः सर्वं हि जानते ॥ 511 ॥ गतः स्थानं निजं सोऽथ, नर्मदामनिमालयन् । पृच्छन् परिजनं सर्व, सर्वत्रेक्षितवानसौ ॥ 512 / / नवमो भवः प्रशंसादोपे ऋषिदत्ताकथानकम् ॥ 123 ॥ For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तवानित्यसी hAbhRigukacchapuraM प्रा . तं वृत्तं तस्य च FOXOXOXOXOXOX** * नवमो भवा अप्राप्तशुद्धिलेशोऽपि, ध्यातवानित्यसौ हृदि । मयि सत्यत्र मत्रासा-न कोऽपि स्फुटयिष्यति ॥ 51 ॥ तदहं यामि वेगेन, ध्यात्वेति चचलाऽम्बुधौ । भृगुकच्छपुरं प्राप, तदुपायैकमानसः ॥ 514 ॥ तस्मिन् सखाऽस्य जैनेन्द्री, जिनदत्ताऽभिधः सुधीः । द्वैतीयकमिव स्वान्तं, तं वृत्तं तस्य चाऽवदत् ॥ 515 ॥ याहि तत्राऽऽशु तां बाला- मन्वेष्याऽऽनय नीतिवित् ! | नष्टेष्वार्तेषु मीतेषु, कालक्षेपो हि मृत्युवत् । / 516 ॥ तद्वृत्तं ज्ञापयामास, स वीरो नर्मदापुरे । तच्छ्रुत्वा दुःखपाथोधौ, खजना न्यपतस्तदा । / 517 ॥ इतश्चवीरदासं गतं ज्ञात्वा, हरिणी पणहारिणी । उवाच नर्मदामेवं, वेश्यात्वं रतये कुरु ॥ 518 / / भुक्ष्व वैषयिक सौख्यम् , नरैर्नवनवैभृशम् । द्रविणं विद्रवाऽशेष, मामकीनं मनोरथैः ॥ 519 ॥ तनिशम्य जगादाऽसौ, मा वादी1ःश्रवं वचः । कुलटात्वेन लजन्ते, सलज्जाः कुल्वालिकाः॥520॥ रुष्टाध्य हरिणी दुष्टा, कशाभिस्तामताडयत् । गैरिकारेणुरक्तेव, साऽभूद्रुधिरबिन्दुभिः । / 521 ॥ इमामचे ततश्चेटी, वीक्ष्य स्वात्मानमात्मना । उत्फुल्लकिंशुकमयं, प्रतिपद्यख त्द्व्च्ः॥ 522 ॥ विहस्य नर्मदा प्राह, naitatkaya'smi चेटिके ! / भवे भवे भवेदेहो, नो शीलं मूलमुन्नतेः ॥ 523 ॥ एकदा दुःखदः प्राणा-पहारः सर्वजन्मिनाम् । शीलाऽपहारः सर्वार्थ-ध्वंसकर्ता भवान्तरे ॥ 524 / / अथ रुष्टा पणवधू-दण्डैः कष्टायते भृशम् । स्मरन्पश्चनमस्कार, भद्रा भद्रायतेतराम् ॥ 525 ॥ प्रशंसादोपे ऋषिदत्ताकथानकम् For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratakhAmi caritam // 124 // xaxaxaxx XXXX* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमस्कार प्रभावेण गतप्राणा पणाङ्गना । मूलोद्देहिकवल्लीव, पपात क्षितिमण्डले । / 526 ॥ विज्ञाय हरिणीप्राण- संहारं नरनायकः । उवाच मन्त्रिणं काश्चि चत्पदे कुरु कामिनीम् । / 527 ॥ अथ मत्री नृपादेशा - द्धरिणीगृहमीयिवान् । नर्मदारुपमालोक्य, विस्मयं गतवान् भृशम् ॥ 528 ॥ भद्रे ! कुर्वे नृपादेशाद्, भवन्तीं हरिणीपदे । निर्गमोपायमाधाय साऽवोचत भवत्विति । / 529 ॥ विन्यस्य तत्पदे मन्त्री, गतवान्नृपपर्षदि । ददौ साऽपि धनं तस्या - दीनोद्धार विधित्सया । / 530 ॥ अन्येद्युर्याप्ययानं राहू, प्रेषयामास तत्कृते । तं निरीक्ष्य निदध्यौ सा, रक्ष्यं शीलं कथं मया 1 ॥ 531 ॥ वित्तं गतमपि प्रायः, प्राप्यते प्राणिभिः कथम् । न कदापि शीलरत्नं गृहीतं रागतस्करैः । / 532 / / ततः सतीतमा शील- रक्षोपायपरायणा । वहन्त्यङ्कोल्लसद्भूरि-कृमिजालकरम्बितम् ॥ 533 ॥ गृहश्रोतो जानुदनं, दुर्गन्धं जीर्णधान्यवत् । साक्षान्नरकसङ्काशं, वीक्षते स्म कृतस्मिता ॥ 534 ॥ युग्मम् ध्यात्वेति याप्ययानात्सा, समुत्तीर्य महासती । विद्वराहीव तत्पङ्के, लुठति स्माशठाशया । / 535 / / अहो ! पीयूषकल्पोऽयं, मनुष्यजलभूरसः । इत्युक्त्वा सा पपौ नीरं, शीलार्थे किं न तन्यते ? ॥ 536 ॥ क्रुद्धेव क्रोशति स्मैषा, जनान् गालिप्रभाषणात् । शुष्कोव्र्व्यां विलुलोठोच्चैर्वडवेव श्रमाविला ॥537 ॥ उवाच वाहमुश- माताऽस्मि देवतास्म्यहम् । एवं शीलस्य रक्षायै, ग्रहिलेव व्यचेष्टते । / 538 / / अथ विज्ञातवृत्त राहू, प्रेषयन्मात्रिकान्वरान् । तग्रहं निग्रहं कर्तुमसमर्था वृथाऽभवन् । / 539 / / अथ तैरपि सा मुक्ता, ग्रहिलत्वं वितन्वती । अकरोत्ताण्डवं डिम्मै र्मण्डिता रेणुगुण्डिता ॥ 540 ॥ For Private and Personal Use Only षष्टः सर्गः नवमो भवः प्रशंसादों ऋषिदत्ता कथानकम् ॥ 124 ॥ Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nabamo भवः ददती तीर्थनाथानां, रासकान्प्रतिमन्दिरम् । निर्माल्यं मालिनीमौलौ, चक्रे हल्लीसकं सती ॥ 541 ॥ साऽज्ञायि जिनदेवेन, नर्मदेयं महासती । परं कुतो बभारैषा, अहिलत्वं दिवाऽनिशम् । / 542 ॥ उद्याना-भिमुखी साऽथाऽचालीलीविगुण्डिता । ववाल बालकैर्लोकः, का प्रयाति निरर्थकम् ॥ 543 ॥ दूरं गत्वा रहः स्थित्वा, साऽकार्षीचैत्यवन्दनाम् । जिनदेवोऽपि तत्रागात् , तत्वरूपावबोधने ॥ 544 ॥ ताम्बीक्ष्याऽसौ नमन्मौलि-वन्दे वन्दे गद न्विति । साऽपि तं श्रावकं बुद्धा, याथातथ्यमवोचत ॥ 545 ॥ असौ जगाद त्वत्कार्ये, वीरदासेन नन्दिनि! / भृगुकच्छात्प्रेषितोऽहं, मा विषीद मनागपि ॥ 546 ॥ प्रातर्घण्टापथे मुक्तं, हविःपूर्ण महासति । / कुट्टयेर्ल कुटः कुम्भ-सहस्रं नवपात्रवत् ॥ 547 ॥ सङ्केतमिति दत्त्वासा-वुभौ प्रविशतां पुरे । द्वितीये दिवसेऽभासीत्, कुम्भान् किलकिलारवम् ॥ 548 ॥ जिनदेवस्ततः कृत्वा, शाखोद्धारं नृपान्तिके । गत्वाऽवोचत साक्षेपं, मार्यन्ते पोतवाहकाः ॥ 549 ॥ देवोत्तिष्ठ यथा तेऽहं, दर्शयामि म्हाप्थे। वणिजः प्रायशो राजन् !, प्रत्यक्षं निगदन्ति यत् ॥ 550 ॥ ततो भूपतिमादाय, घटभङ्गमदर्शयत् । देव! लाभो गतो हानि, लाभार्थे सोद्यमा वयम् । / 551 ॥ ग्रहिलायाः स वृत्तान्त-मवबुद्ध्याऽऽह पौतिकम् । क्षिपैनां परतोऽम्भोधे-रस्माकमुपदेशतः ॥ 552 ॥ इयमत्र स्थिता पापा-'नर्थानेवं विधास्यति । हन्तुं न शक्यते रामा, किमु अहिलमानसा ॥ 553 ॥ ओमित्युक्तेऽथ तेनोचैः, सुदृढं केशतन्तुना । नियम्याऽक्षेपि यत्पोते, गूढमत्रा वणिक्रिया ॥ 55 ॥ पोतप्रयाणतः प्राप, भृगुकच्छपुरं वणिक् । तत्तातं ज्ञापयामास, प्रहृष्टो नर्मदापुरं ॥ 555 ॥ प्रशंसादोपे ऋषिदचाकथानकम् For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmicaritam / / 125 / / www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदाऽऽगमनमाङ्गल्यं, श्रुत्वाऽस्या जनको मुदा । ताम्रपानेतुमभ्यागा- न्नाह्लादो हि विलम्बकृत् ॥ 556 ॥ ततो ऋषभसेनाद्यै-र्मिलितैः सुतया समम् । आनन्दबाष्पधाराभिः, क्षितौ धाराधरायितम् ॥ 557 ॥ पितुर्निदेशादाचख्यौ निजं वृत्तान्तमात्मजा । द्विगुणः शोकपूरोऽभूत्, तदोत्पन्न इवाञ्जसा । / 558 / / तत्सङ्गमसुखे जाते, चैत्ये पूजामहोत्सवः । अक्रियत महादान- मदीयत दिवाऽनिशम् । / 559 / / दीयांशुकं सद्यो गुप्तेर्मोक्षो व्यधीयत । प्रत्यूहे सङ्गमे वाऽपि, धर्म एव निजं धनम् ॥ 560 ॥ अथ सन्मानितः श्रेष्ठी, जिनदेवेन सादरम् । समं नर्मदया मोदा-नर्मदापुरमीयिवान् ॥ 561 ॥ दिनेषु सुखपूर्णेषु, यातेष्वस्याः महोत्सवैः । दशपूर्विण आजग्मुः, सुहस्त्याऽऽख्या मुनीश्वराः ॥ 562॥ तान्वन्दितुमगादेषा, सपौरा पितृसंयुता । गुरुणाऽपि समारेभे, देशना मोहनाशिनी ॥ 563 ॥ प्राप्य प्रस्तावमूचेऽथ, वीरदासोऽनया नु किम् ? / कृतं कर्माऽशुभं येन त्यक्ता पत्या सरित्पतौ ॥ 564 ॥ अथोवाच मुनिखामी, विन्ध्याद्रिस्तत्र नर्मदा । आपगा तदधिष्ठात्री, मिथ्यादृग् नर्मदासुरी ॥ 565 ॥ अन्येद्युर्नर्मदातीरे स्थितं धर्मरुचिं मुनिम् । वीक्ष्य क्रुद्धोपसर्गैस्तं नानाऽऽकारैरताडयत् । / 566 / / साधोर्निश्वतां वीक्ष्य, प्रणता नर्मदासुरी । प्रतिबोध्यामुना चक्रे, सम्यक् सम्यक्त्वधारिणी ॥ 567 ॥ सा च्युत्वा भ्रातृपुत्रीयं, नर्मदा सुन्दरीत्यभूत् । नर्मदामजने तस्मा दोहदः पूर्वयोगतः ॥ 568 ॥ यत्साधुरनया काम - मुपसर्गे विडम्बितः । तत्कर्म भुक्तमम्भोधि- परीहारे निकाचितम् ॥ 569 ॥ उदये कर्मणामेषा, गातुर्गीतं महाध्वनेः । स्वरूपं न्यगदत् पत्युः, स तत्याजाऽसतीत्वतः । / 570 / / For Private and Personal Use Only Pay-m 67-04-06 षष्ठः सर्गः नयमो मकः प्रशंसादोषे ऋषिदत्ताकथानकम् ॥ 125 ॥ Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir XXXXXXXXXXXX एवं स्वचरितं श्रुत्वा, नर्मदा praagbhvshruteH| प्रव्राज गुरोः पार्थे, जज्ञेऽस्या अवधिभृशम् । / 571 / / गुरुणा स्थापिता साध्वी-तमा प्रवर्तिनीपदे । विहरन्ती क्रमेणाऽऽप, चन्द्रकूपं महापुरम् । / 572 / / ऋषिदत्तानिवासस्था, भुसाध्वीप्रिच्छ्दा। सा महेश्वरदत्तस्य, प्रबोधनकृतोद्यमा ॥ 573 ॥ स्वरमण्डलशास्त्रस्य, परावर्तनकं व्यधात् । जैनैः सर्व परिज्ञेयं, न कर्तव्यं यथातथा । / 574 / / ईदृग्वर्णो भवेन्मर्त्य, इदृशध्वनिना खलु । अमूदृशेन नादेन, गुप्तदेशे मखाऽङ्कितः ॥ 575 / / एवं श्रुत्वा दधौ चित्ते, निश्चितं मम भार्यया । अमुयेव हि यद्भाव्यं, स्वान्तरेषा परा हि वाक् ॥ 576 / / विललाप ततः सार्थ-वाह एवं मुहुर्मुहुः । यन्मयाऽत्याजि पाथौधौ, पापिना देवतासखी ॥ 577 ॥ अविचारकृतां पुंसा-महमस्मि धुर्न्ध्र्ः। यन्मया शुद्धशीलाऽपि, त्यक्ता कुहनचेतसा ॥ 578 / / एवं विलापं कुर्वाण-माह धीरं प्रवर्तिनी । नर्मदासुन्दरी साऽहं, या मुक्ताऽब्धौ त्वयाऽनघ! ॥ 579 ॥ त्वत्प्रसादमहाकूपा-दात्तसंयमवारिणा । तन्मलं क्षालयिष्यामि, निर्मलात्मा भवाम्यहम् । / 580 / / उक्त्वेति संयमं प्राप्-दाग्तार्य्सुह्स्तिन्ः। अन्तिके सुगुरोर्मात्रा, स तेपे दुस्तपं tpH॥ 581 ॥ tato मातासुतौ चारु, चरित्रं परिपाल्य च । अभूतां स्वर्गिणौ तस्मा-देष्यतो मोक्षसंपदि । / 582 / / आयुःक्षयं परिज्ञाय, शुभध्याना प्र्व्र्तिनी। देवभूयं गतिं प्राप, सुमापा द्यौः महाव्रतात् ॥ 583 ॥ परपाखण्डशंसाभिः, सम्यक्त्वं तत्कलङ्कितम् । प्रागृषिदत्तया राजं-स्तथा दृष्यं परेण न ॥ 584 / / दृष्यते दर्शनं सम्यक्, परपाखण्डशंसया । मत्रितिलकदृष्टान्तः, समासेन निगद्यते ॥ 585 / / शनवमो भवः प्रशंसादोपे ऋषिदत्ताकथानकम् For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि षष्ठः सर सुव्रतस्वामिचरितम् ॥ 126 ॥ तथाह्यासीत्पुरे रम्ये, विजयोपपदे नृपः । नलो नाम सुदुर-वैरिद्रुमदवानलः ॥ 586 / / सौभाग्यसुन्दरी नाम, भाग्यसौभाग्यमन्दिरम् । देवी देवीव रूपेणा'-मुष्य शीलेन शालिनी ॥ 587 / / मत्री मत्रितिलकाऽऽख्यो, राज्य्भार्धुर्न्ध्र्ः। समभूदस्य नीतिज्ञा, प्राज्ञः स ज्ञानशेवधिः ॥ 588 / / अन्येधुर्मत्रिणा साक-मारूढो मुद्गभोजिनि । मृगयायै गतो लुब्धैर्लुब्धकैः पाप्वाहिमिः॥ 589 ॥ वनमावृत्य सैन्येन, स्थितोऽन्तर्भूपतिः स्वयम् । कार्दमिकाम्बरधरः, सपत्तिः sshraasnH॥ 59 // यावत् कोदण्डमाकृष्य, वाणं क्षिपति भूप्तिः। तावन्मृगो जगादैवं, गम्भीरं नरभाषया ॥ 591 ॥ कोऽयं न्यायः पशुः स्वामिन् !, कांदिशिकोऽपि हन्यते? / जिघासंन्तं जिघांसीया-दिति वेदविदा श्रुतिः ॥ 592 ॥ न हृतं भवतः किञ्चि-नापराद्धं मया तव । वने भ्रमामि पवनं, पिवामि क्षत्रियाग्रणी? ॥ 593 ॥ श्रुत्वेदं भूपतिः स्माऽऽह, मत्रिनेष मृगः कथम् । भाषते नर भाषाभि-दिव्यरूपसुरो नु किम् ? ॥ 594 ॥ गन्तुं वने प्रवृत्तोऽथ, हरिणो मन्दचर्यया । विलोकमानो भूपालं, मुहुर्विवलिताऽऽजनम् ॥ 595 ॥ अथ मन्त्री जगादाऽथ, गम्यतामस्य पृस्स्त्थ्त्ः। किं करोति कुतो याति ?, सर्वाऽऽश्चर्यकरो मृगः ॥ 596 ॥ ओमित्युक्त्वा महीपालो'-नुमृगं यान् शनैः shnaiH। मुनिमेकं महारण्ये, कायोत्सर्गपरायणम् । / 597 ॥ नासाग्रदत्तदृगद्वन्द्वं, पश्यन्तं परमं महः । ततः परंपदं वाञ्छ-न द्राक्षीत् क्षतमन्मथम् ॥ 598 ॥युग्म्म्भो! भो! नमत निर्ग्रन्थं, चेयूय भवभीरवः । इत्युवाच मृगो भूपं, प्रति प्रीतितरङ्गितः ॥ 599 / / | नवमो भवः संस्तवदोष मनितिलक वृष्टान्तः ma ॥ 126 ॥ For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tato मत्रिमहीपाला- ववतीर्य तुरङ्गमात् । अवन्देतां मुनि भक्क्या, पञ्चाङ्गस्पृष्टभूतलौ । / 600 ॥ धर्मलाभाशिष साधु-स्थैताभ्यां प्रदत्तवान् । धर्मध्यानं समापूर्य, साधुः परहिते र्त्ः॥ 601 ॥ उपविष्टे महीनाथे, सनाथे वरमत्रिणा । सद्धर्मदेशनामेवं, चकार मुनिसत्तमः ॥ 602 ॥ मानुष्यं दुर्लभं प्राप्य, समिलायुगयोगवत् । हारयन्ते हरन्तोऽन्य-जीवितव्यानि देहिन्ः॥ 603 ॥ यतः-जीवाः सर्वेऽपि वाञ्छन्ति, जीवितं निधनं न हि । तस्मात्प्राणिवधं घोरं, न कुर्वन्ति तपोधनाः ॥ 604 ॥ मनःक्रीडाकृते मूढा, जीवान्निनन् निरागसः । लोहखण्डाय किं मूढ!, न भिनत्यम्बुधौ तरीम् ? ॥ 605 ॥ निशम्येति नृपोऽवादी-युक्तमुक्तं त्वया विभो ! / जीवघातानिवृत्तोऽस्मि, सुनयी कुनयादिव ॥ 606 ॥ अद्यप्रभृति नो कार्यो, जीवघातो मया क्वचित् । ततोऽयं तव पादाग्रे, प्रपन्नो नियमो मया ॥ 607 ॥ परं मुने! कथं जातं, वैराग्यं तव यौवने । त्वं साधुपदवीं येन, दुष्करां प्रतिपेदिवान् ॥ 608 ॥ अथोवाच मुनी राजन् !, पुरा सिद्धपुरं पुरम् । तस्मिन् भुवनपालाख्यो, भूपालो न्य्वारिधिः॥609॥ कनकश्रीः प्रिया तस्य, सुशीला स्तोकभाषिणी । तस्य मत्री नयाम्भोधि-यथार्थो न्य्साग्र्ः॥610॥ दाक्षिणात्या नराः केचित्, समागत्य नृपाग्र्त्ः। प्रारम्भते स्म सङ्गीतं, तततत्रीलयानुगम् ॥ 611 ॥ आक्षिप्तहृदयो राजा, यावत्तिष्ठति विस्मित्ः। जजल्पाऽकालजो मेघो, वर्षाबद्धोत्र भूपुर्ः॥ 612 ॥ देवाष्टाङ्गनिमित्तज्ञः, पुस्तिकापान्निरुत्त्म्ः। गणको बहिरस्त्येव तत्राऽऽदेशः प्रदीयताम् ॥ 613 ॥ | अवतरि नृपे स्माह, सचिवो म्तिसाग्र्ः। खाधीनं नाटकमिदं, न पुनर्जानिदर्शनम् ॥ 614 ॥ नवमो भवः संस्तबदोरे मनितिलकदृष्टान्तः श्रीमु022 For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पष्ठः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 127 ॥ ******OXOXOXX नवमो भवः ततो निजगदे राज्ञा, मुच्यतां गणकोऽधुना । परन्तु हृदयार्ध्व-ङ्गीर्वाच्या samaye ytH॥ 615 // तेनापि गणको मुक्तो, निविष्टस्स्वोचिताऽऽसने । दत्त्वाऽऽशिषं महीभर्तुः, श्रवणप्रियकारिणीम् ॥ 616 ॥ * सङ्गीतान्ते महीभा, पृष्टोऽसौ गणकाऽग्रणीः क्षेमस्ते सोऽप्यथाऽवादीत , क्षेमः कस्यापि नाव भोः॥617॥ ततोऽवादीन्महीपालः, पतिष्यति नभः किमु । परचक्रं किमागन्ता, किं वाकाण्डे युगक्षतिः ॥ 618 ॥ किंवा कोऽपि सुरक्रुद्धः, क्षेप्ता क्षोणि रसातले ? / किंवा कल्पानिलो भावी, किंवाऽन्धो जलविप्लवः ॥619 ॥ ततः प्रोवाच मत्रीशः, मा कुपः kaashypiipte। पृच्छाऽमुमेव गणक, ज्ञानी ज्ञात्वा हि भास्स्ते॥620॥ सभ्रूक्षेपं महीपालो-भाषिष्टाऽत्यन्तनिष्ठुरम् । भवता हेतुना केन?, समाक्षेमो निगद्यते ॥ 621 ॥ अथोचे गणको राजन् !, मा कुपः मे गुणाकर ! / ज्ञानिनो ज्ञानदृष्ट्या हि, दृष्टमेव गदन्ति यत् ॥ 622 ॥ मुशलाकारधाराभि-नूप! सम्प्रति वारिद्ः। विधाता महतीं घृष्टिं, कल्पान्तसमयोपमाम् ॥ 623 ॥ एवमस्य बुवाणस्य, कौवेया~ दिशि वारिद्ः। कपोतकन्धराकार:- कालरात्रिकटाक्षवत् ॥ 624 ॥ तेनाऽव्यापि वियद्देशो, देहीव दृढकर्मभिः । ववृषे गुरुधाराभिः, पयःपूर्णा क्षणात् क्स्सितिः॥ 625 ॥ यथा यथा भवन्त्युच्चैः, खाकारा हन्त विद्युताम् । तथा तथा त्रुटन्त्याशु, मनांसि पुरवासिनाम् ॥ 626 ॥ क्षणाद्रथ्या नदीयन्ते, वाईयन्ति च निम्न्गाः। निषिद्धजनसञ्चारो, हन्त ज्ञानी त्रिकालवित् ॥ 627 ॥ पौराशा इव सर्वत्र, पेतुः प्राकारभित्तयः । नेशुरुचं स्थलं सच्चाः, प्राणानादाय सर्वतः ॥ 628 / / कुहिरे घृतपात्राणि, पतिताद्रिभ्य उच्च्कैः। तरन्ति स्म कणा विष्वक्, सुस्थिराम्बुकणा इव (1) ॥ 629 ॥ XXXXXXXXXXXX संस्तबदोषे मनितिलकदृष्टान्तः ॥ 127 ॥ For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुरक्षोभस्ततो जज्ञे, हाहाकारपुरस्सरः । पयःपूरेण सौधं तद्, व्याप्तं मूर्तेर्भयैरिव ॥ 630 ॥ क्षणान्नृपसभा व्याप्ता, पयःपूरेण सर्पता । स ततः सप्तमी भूमि-मारूढो भ्य्विद्रुत्ः॥ 631 ॥ ज्ञानवित्सचिवाभ्याश्च, साकं साकं prigrhH। तत्राऽस्थात्कुरु नैमित्त-शकुनाशावलम्बनम् ॥ 632 ॥ कोपि स्तनन्धयं स्कन्ध-मारोप्य सुरसानः । उपरिष्ठात्तिष्ठति स्म, ही मृत्योर्नापरं भयम् ॥ 633 ॥ यावत्सलिलसम्पूरैः, पूर्णाः सप्ताऽपि भूमयः । तावजगाद भूपालः, स्ण्वेग्वेग्र्न्ग्गित्ः॥ 634 ॥ हाऽस्माभिर्न कृतो धर्मो, हाऽस्माभिर्जन्म हारितम् । मुधा गमितमायुश्च, स्फुरितो दण्डको हरेः ॥ 635 / / साधयामि कथङ्कारं, परलोकमहं किल । इष्टे नष्टे कृतः शोकः, किम्बिधत्ते विवेकिनाम् । / 636 ॥ पूर्वजानां महीशाना, लुप्तो मार्गों मया किल । यत्तेऽभूवन् महासत्त्वा, यतयो यौवनेऽपि हि ॥ 637 ॥ धनं मे ध्यायतोऽकसा-निधनं समुपागतम् । एकाक्षरस्य लाभे हि, ही शोचन्ति कथं ज्ञाः॥638॥ वराटिकाकृते कोटि-हारिता ही मयाऽधुना । यल्लब्ध्वाऽपि नरेन्द्रत्वं, प्रमादः सादरं कृत्ः॥ 639 ॥ इतः पोतं समायातं, व्यूढं भूपवरण्डिकाम् । निर्यामकैधार्यमाणं, परिणि दृष्टवान्नृपः ॥ 640 ॥ अथोच्छ्वासं समासाद्य, जजल्प म्तिसाग्र्ः। प्राप्तो राजन्नयं पोतः, प्रेरितः श्रेयसा तव ॥ 641 ॥ आपदा भविता राजन् !, निस्तारस्तव निश्चितम् । अध्याव सत्वरं पोतं, नातः काल्विल्म्ब्कृत्॥642॥ श्रुत्वेति मत्रिणा प्रोक्तं, याबद्राजा वरण्डिकाम् । अध्यास्य चरणं पोते, क्षिपति प्राज्य्साध्व्स्ः॥643॥ तावन्न सलिलं मेघ, विद्युतं न च गर्जितम् । अद्राक्षीत् क्षितिनेताऽथ स्वमदृष्टोपमं क्षणात् ॥ 644 ॥ नवमो भवः संस्तवदोषे मन्नितिलकदृष्टान्तः For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmi caritam // 128 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिंहासनसमासीन - मात्मानं दृष्टवान्नृपः । पुरस्ताच्च भटान् सर्वान् कुर्वाणान्नाटकं क्षणम् ॥ 645 ॥ इत्यद्भुतमदो वीक्ष्य, क्षोणीशो मति सागरम् । उवाच किमिदं जातं, सर्वथाऽऽश्चर्यचित्रितम् । / 646 ॥ मयेन्द्रजालिनास्नेन विहितं प्रीतये तव । न कोऽपि ज्ञानवित् क्वापि, न कोऽपि जलदोदयः ॥647॥ परमेष दृशां बन्धं, विज्ञाय जालकारकः । अत्यद्भुतं चकारोचे - द्रव्यार्थी कुरुते न किम् ? ॥ 648 ॥ यथा विघटितो मेघः, कुटुम्बमपि सत्तथा । यथा विद्युल्लता लोला, तथा श्रीरपि भूयसी ॥ 649 ॥ यथा सप्तभुवो व्याप्ताः पयः पूरैः समन्ततः । रोगोद्रेकैः क्षणाद्भूतैस्तथा देहाश्च देहिनाम् ॥ 650 ॥ यत् ज्ञानी स गुरुस्तव - निःशेषार्थनिवेदकः । यद्वत्पोतो तं तद्वद् भवाम्भोनिधितारकम् ॥ 651 ॥ उक्त्वेति सर्वमेवेदं राज्ये विन्यस्य नन्दनम् । अजनिष्ट स राजर्षि-वैराग्यादुष्करं न हि । / 652 / / सोऽहमस्मि महीपालः विहरन्नत्र चाऽऽगमम् । मया कर्मक्षयाल्लेभे, तुर्थ ज्ञानं मनोहरम् ॥ 653 ॥ अथोवाच नलो राजा, भवतश्चरितश्रुतेः । उत्पन्नं मम वैराग्यं, गुरुसङ्गान्न किम्भवेत् ? / / 654 ॥ परं राज्यमहं त्यक्तुं नेच्छामि स्मरशासनः । सुकरः कथ्यतां कोऽपि, धर्म्मः शर्मकरो मम । / 655 ॥ अथोवाच मुनी राजन् ! गृह्यतां दर्शनं वरम् । यत्रार्हदेवतं साधु-गुरुस्तत्त्वं जिनोदितम् ॥ 656 ॥ शङ्का - काङ्क्षा - विचिकित्सा - परपाखण्डशंसनम् । संस्तवश्चेति पञ्चाऽपि दोषा हेया विवेकिना ॥ 657 ॥ श्रुत्वेत्युभौ विनम्राङ्गौ, प्रतिपन्नौ सुदर्शनम् । यतो धर्मस्य तन्मूलं, परकूलं भवाम्बुधेः । / 658 / / आचष्टे म महीनाथो, नाथ ! कोऽयं वनेचरः । कारितं येन मे खामिंस्त्वया साकं sudarzanam ॥659 // For Private and Personal Use Only *CXCXCXXXX षष्ठः सर्गः नवमो भवः संस्तवदोषे मनितिलकदृष्टान्तः ॥ 128 ॥ Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः सोऽप्युवाच महीनाथ !, पुरातनभवः सखा । मोहनो नामतो कृत्स्न-लोकाचारपरायणः ॥ 660 ॥ भवन्तं समनुज्ञाप्य, कृत्वा बालतपो बहु । अरण्येऽमुत्र सञ्ज, व्यन्तरो नरपुङ्गव! / / 661 ॥ त्वां दृष्ट्वा मृगयाऽऽसक्तं, प्रीत्या पूर्व्भ्वोत्थ्या। मृगरूपेण मत्पाच, समानीतोसि बोधये ॥ 662 ॥ प्रत्यक्षीभूय यक्षोऽथ, स्वागतप्रश्नपूर्वकम् । उवाच काश्यपीनाथं, मित्राणि प्रियकृन्ति हि । / 663 ॥ अद्यप्रभृति कर्तव्यो, जिनधर्मः सुदर्शनः । मयाप्यस्य मुनेः पावे, प्रपन्नं श्रावकवतम् ॥ 664 ॥ राजाऽप्युवाच सस्नेह, सत्यमेव गुणानध! / दुर्गतेमूलमार्गाच्च, जीपघातान्निवारितः ॥ 665 ॥ किं ते प्रियङ्करोम्यद्य, सोऽप्युवाच प्रियं नु मे। यदाऽर्हतः पदोपास्ति-र्यच दर्शनपालनम् ॥ 666 ॥ अथ नत्वा मुनि तौ द्वा-वाऽऽपृच्छय व्यन्तरं सुरम् । साकमायातसैन्येन, प्रापतुः स्वपुरं क्रमात् ॥ 667 / / अथ राजा जिनाधीश-बिम्ब निर्माय भासुरम् । त्रिसन्ध्यं विदधे पूजा, सचिवोऽपि म्हाम्तिः॥668॥ कोऽपि प्रव्राजको धूर्त-स्तौ ज्ञात्वा परमार्हतौ । आगान्मत्रीगृहं जैन, धर्म व्याख्यातवान्बहु ॥ 669 ॥ ततोऽमुष्य महामत्री, भक्तिं चक्रे दिवाऽनिशम् । धूर्तानां लक्षणमिदं, तुल्ये तुल्यप्रवर्तनम् ॥ 670 ॥ तेनाऽऽगतं सहाऽऽलोक्य, नृपः प्रोवाच मत्रिणम् । दूषयसि परं हन्त !, सम्यक्त्वं परसंस्तवात् ॥ 671 ॥ राजन्नेष महाश्राद्धोऽज्यदर्शन्यपि कौतुकम् । राजाऽप्युवाच धूर्तोऽयं, नास्त्ययं प्र्मार्ह्त्ः॥ 672 ॥ दृशोश्चञ्चलता कामं, धृष्टत्वं स्मरताऽऽननम् । परिव्राजकवेषत्वं, श्रावकत्वं कथम्भवेत् ? ॥ 673 / / चेत्परिव्राजकः श्राद्धो, धत्ते किमु परं व्रतम् । युगपत्सङ्गमो नास्ति, नक्तंदिवसयोरिख ॥ 674 ॥ संस्तवदोरे मनितिलक दृष्टान्तः For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः सर्ग: श्रीमुनिसुव्रतस्वामि चरितम् ॥ 129 ॥ XXXXXXXXXXX सोऽप्युवाच महीनेत -श्चित्तशुद्धिविवेकिना । विधातव्या किमन्येन ?, बाह्याचारेण चारुणा ॥ 675 ॥ वक्रामुक्तिमिमां वीक्ष्याऽमुष्योवाच जनेश्वरः । निरीक्ष्यतान्तरामस्य, वेषाद्यं तु म्माऽग्र्त्ः॥ 676 ॥ यावद्दक्षैः क्षणाचक्रे, वेषाऽपनयनं ततः । तावत्कङ्कमयी दृष्टा, कर्तिकोरुनियत्रिता ॥ 677 ॥ भाषितः सचिवो राज्ञा, तव साधर्मिकः खलु । न कस्यापि विधातव्यः, प्रत्ययो हित्मिच्छुना॥678॥ निग्रहस्थानमाप्तोऽपि, न हतोऽसि म्याऽधुना। एकोऽपराधः सर्वस्य, क्षन्तव्य इति य्च्छुतिः॥679॥ एवमुक्तवति क्षमापे, भ्य्विभ्रान्त्मान्स्ः। सचिवोमुच्यत प्राणइ-हि राजार्थविनाशकृत् ॥ 680 ॥ राजाऽपि चिरमादृत्य, सम्यक्त्वं च यथाविधि । अवाप सुगतिं तस्य, भाविनी निवृतिस्ततः ॥ 681 ॥ यथाऽनेन परं तत्त्वं, मन्नितिलकमत्रिणा । दूषितं न तथाप्यन्यै -र्न सारमस्त्यतः परम् ॥ 682 ॥ श्रुत्वेदं सातिचार जिनपतिगदितं मूलसूत्रं गुणानां, भूमीपालो परेऽपि प्रमुदितमनसः प्राप्य सम्यक्त्वरत्नम् । वन्दित्वा तीर्थनाथं पुनरपि विनयाद्भावयन्तो जिनोतं, जग्मुः स्वं स्वं निवासं हृदि परममुदं विभ्रतः कोटिरूपाम । / 683 ॥ 8XOXOXOXXXXXXXX नवमो भवः संस्तवदोषे मनितिलक दृष्टान्तः नमेयमरे इत्याचार्यश्रीविनयचन्द्रविरचिते थीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाङ्के सम्यक्त्वप्रशंसातिचारेषु चम्पकमाला- धनपाल - जितशत्रु-नृपति-धर्मदेव -ऋषिदत्ता-मनितिलक - कथानकगर्भितोऽष्टमभवच्यावर्णनो नाम षष्ठः सर्गः समाप्तः ॥ch॥ ग्रन्थानम् मूलतो ॥ 3694 ॥ For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः । सुव्रतस्य जगद्भर्तु-स्तत्राऽवस्थितिशालिनः । अभवन्मेदिनीकम्पो, वाताऽऽन्दोलितकेतुवत् ॥ 1 ॥ गिरयः कन्दुकायन्ते, आमूलश्लथबन्धनाः । मृत्स्ना पिण्डायते पृथ्वी, कम्पमानकुलाचला ॥ 2 ॥ भीतभीता जनाः पौरा, अस्मरदेवतागुरून् । भीरवो भीरवो भर्तृ- कण्ठं स्वभुजयाऽरुधन् ॥ 3 ॥ जितशत्रुर्महीपाल - चकितोऽजनि मानसे । किमयं कल्पकालोऽभूदकाण्डेऽपि महीतटे ॥ 4 ॥ अथवा यत्र तीर्थेशः, साक्षाद्विहरति क्षितौ । तत्राऽशिवानि भूयांसि, प्रशाम्यन्ति विनिश्चितम् ॥ 5 ॥ अथवा कुपितः कोऽपि, महर्षिर्विदधेतराम् । अथवा जगतां नाथे, कः सन्देहोऽत्र तिष्ठति ? ॥ 6 ॥ ध्यात्वेति भूपतिः पौरैरन्वितो जगताम्पतिम् । आगात्समवसरणे, द्वितीये दिवसे सुधीः ॥ 7 ॥ प्रभुं प्रणम्य न्यगद - न्महीकम्पोऽद्य तीर्थप ! / कथङ्कारमभूद्भूया - द्विहृतेऽत्र जिनेश्वरे ॥ 8 ॥ अथ प्रोवाच भगवान्, सनीरजलदध्वनिः । शृणु क्षोणितटीकम्प कारणं काश्यपीपते । / / 9 / / तथाहि जम्बूद्वीपेऽस्य, प्राग्विदेहस्य भूषणम् । सुकच्छविजये ख्यातं, पुरा श्रीनगरं पुरम् ॥ 10 ॥ प्रजापालनृपस्तत्र प्रजापालनलालसः । वैरिवारयशोराज - मरालजलदोदयः ॥ 11 ॥ कदाचिदेष सौधस्थो, वरीवृषति वारिदे । प्रज्वलत्पूलकाकारं, विद्युत्पातमवैक्षत ॥ 12 ॥ यादेषोऽपि यथाऽसौ पतितः क्षणात् । तथा कृतान्तदण्डोऽपि, निपतद्रक्ष्यते कथम् ? ॥ 13 ॥ पदातीनां पुरःस्थानां, नृपात्माऽपि स्वकर्मभिः । नीयमानो निर्विशेषं, रक्ष्यते न वृषं विना ॥ 14 ॥ For Private and Personal Use Only navamo भवः भूकम्पकारणे विष्णुकुमा वृत्तान्तः Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImuni - suvratasvAmicaritam // 130 // XXXXXXXXXXXX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ध्यात्वेति भूपतिर्जातः, समाधिसुधयोक्षितः । समाधिगुप्तराज-रन्तिके व्रतमात्तवान् ॥ 15 ॥ संयमं संयमी भूरि, पालयित्वा सुदुष्करम् । अभूदच्युतकल्पेश - स्तपः फलति निश्चितम् ॥ 16 ॥ अमुष्मन् जम्बूद्वीपस्य, क्षेत्रे भरतसञ्ज्ञिके । समस्तसम्पदां पात्र -मस्ति श्री हस्तिनापुरम् ॥ 17 ॥ नृपः पद्मोत्तरस्तत्र, स्मेरपद्मविलोचनः । पद्मानिकेतनं पाणि- जितपद्ममहाहृदः ॥ 18 ॥ अमुष्य पट्टदेव्यस्ति, ज्वाला नाम गुगोज्वला । कलिकालमपीकूलं-कपा हृषितमानसा । / 19 ॥ एतयोः प्रथमः सूनुः, केशरिखमसूचितः । अभूद्विष्णुकुमाराख्यः, वर्कुमार इव श्रिया ॥ 20 ॥ स प्रजापालजीवोस्पि, च्युत्वा तत्कुक्षिकोटरे । चतुर्दश महाखन - सूचितोऽजनि नन्दनः ॥ 21 ॥ महापद्म इत्यमुष्य, नाम धाम महौजसाम् । ज्ञाताऽशेषकलावृन्दौ, ववृधाते उभावपि । / 22 / / महापद्मः कुमारोऽपि, पद्मोत्तर महीभुजा । यौवराज्यपदे न्यस्तो, जिगीषुरिति सद्दिने ॥ 23 ॥ तोऽन्त्यां महापुर्या, श्रीवर्मा नाम भूपतिः । नमुचिः सचित्रस्तस्य मिथ्यात्वरुचिचेतनः ॥ 24 ॥ अस्माकं सुव्रतः सूरिः शिष्यसङ्घपरिवृतः । वन्दित्वाऽस्मान् पुरी राजगृहेऽस्माकं निदेशतः ॥ 25 ॥ विहरन्थोधयन्भव्या- नीर्यासमितिसङ्गतः । अन्यदोज्जयिनी पुर्या मुद्याने समवासरत् ॥ 26 ॥ युग्मम् ॥ गच्छतस्तस्य, वन्दनाय पुरीजनान् । श्रीवर्मा प्रेक्षतोत्तुङ्ग - सौधस्थः पुष्पितेक्षणः ॥ 27 ॥ का नामाऽकालयात्रेयं ?, यस्यां शृङ्गारभासुराः । पौरा यान्तीति भूपालः पप्रच्छ नमुचिं शुचिः ॥ 28 ॥ सोस्प्यूचे श्रमणाः केचिदुपोद्यानमुपागताः । तेषां नमस्कृते पौरा, यान्त्येव बहुमानिनः ॥ 29 ॥ sarva For Private and Personal Use Only सप्तमः सर्गः नवमो भव भूकम्पकारणे विष्णुकुमार वृत्तान्तः ॥ 130 ॥ Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo bhaka यामो वयमपि क्षोणी-नेत्रेत्युक्तेऽब्रवीदसौ । चेद्वः सद्धर्मशुश्रूषा, वक्ष्ये तं श्रुतिसङ्गतम् ॥ 30 ॥ राजाऽप्युवाच सद्धर्मः, श्रुतस्तव मुखावहुः । खप्रत्ययकृतेऽन्यत्र, श्रोतव्यो हि मनीषिणा ॥ 31 ॥ यः सर्वसम्मतो धम्मो, हितः स्वपरयोश्च स्ः। स एव व्यवहर्तव्यः, पूर्वापराविरोधतः ॥ 32 ॥ नूनं वयं गमिष्यामः, श्रीवर्मा पुनरब्रवीत् । परीक्षकाणां तत्वेषु, परीक्षाक्षेपशेमुषी ॥ 33 ॥ विज्ञाय निश्चयं राज्ञो, नमुचिः सचिवोऽवदत् । स्थेयं तत्र गतैः पूज्य्-dhyisthysthitishaalibhiH||34|| तथैव तान्विवादेन, पराजिग्ये पशूनिव । यथा पाखण्डिपाण्डित्यं, मुण्डास्ते न हि कुर्वते ॥ 35 ॥ भवत्वेवं नृपेणोक्ते, भूमीशः सपरिच्छदः । जगाम सुव्रताचार्य-सन्निधौ विविधाशयः ॥ 36 ॥ अथोचे सचिवो मुण्ड !, पाखण्डं विधृतं कथम् ? / गृहाश्रमसमो धर्मो, न भूतो न भविष्यति ॥ 37 ॥ यस्मिन्कन्याफलादीनि, सुकृतानि सहस्रशः । तत्राऽक्षमेण कर्तव्यो, धर्मः पाखण्डिनां mtH॥ 38 ॥ अपुत्रत्वात्कथङ्कार, मूर्खः स्वर्ग गमिष्यति । नाऽद्यापि हि गतं तेऽस्ति, गृहिधर्म समाश्रय ॥ 39 ॥ एवमुच्चावचैस्तस्य, वचोभिर्नमुचेमुनिः । क्षमामेकामसौ चक्रे, नास्ति सौख्यं क्षमासमम् । / 40 ॥ अमुं मौनिनमालोक्य, विजितोऽयं मयाऽधुना । ध्यात्वेति शासनं जैन, बाढं निन्दितवानसौ ॥ 41 / / श्लेष्मवदुर्जनो लोको, मधुरैः परिकुप्यति । प्रत्युत कटुस्तीक्ष्णः, प्रशान्तिमुपगच्छति ॥ 42 ॥ ध्यात्वेति सुव्रताचार्य-पादानत्वा विनेय्क्ः। अभ्यधादिति वादाय, जिह्वा कण्डूयतेतराम् ॥ 43 ॥ तिष्ठन्तु सूरयो देव!, आवयोलियोरिख । विवादोऽस्तु महीपाल !, सभ्यीभूय प्रगल्भ्यताम् ॥ 44 ॥ भूकम्पकारणे विष्णुकुमार वृत्तान्ताः For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः shriimuni। सुव्रतस्वामि-X चरितम् ॥ 131 ॥ FoXXXXXXXXXX मद्गुरोर्वादिसिंहस्य, पुरस्तात्त्वं कथं स्थितः । किमिदं न श्रुतं वाक्य - मिति कद्वद ? वाक्प्त्तो!॥45॥ रेरे! काननसैरिभ ! प्रतिदिनं, पुच्छच्छटाछोटनं, कुर्वाणेन किमेष केसरिरिपुर्मूढ ! त्वया कोपितः । दृष्टं येन मदान्धसिन्धुरघटागण्डस्थलीपाटन- व्यग्रेणापि रणाङ्गणे विवलितग्रीवेण कान्ताननम् ॥ 46 ॥ श्रुत्वेति क्षउल्लिकी वाचं, कोपाजज्बाल सोऽधिकम् । उवाच दूषय क्षुल्ल !, गृहिधर्मों मयोदितः ॥ 47 ॥ उवाच क्षुल्लकः क्षिप्रं, कथं शस्यो गृहाश्रमः ? / यत्र तिष्ठन्ति पश्चापि, सूना नित्य्मुदीरिताः॥48॥ खण्डनी-पेषणी-चुल्ली-जलकुम्भः-प्रमार्जनी । पश्च सूना गृहस्थानां वर्ग तेन न यान्त्यमी । / 49 / / कन्या-फलादि धर्माय, यत्त्वयोदीरितं vcH। tacca तत्त्वपथोत्तीण, विस्तीर्ण भववर्द्धनम् ॥ 50 ॥ (यदूचे-) भवभ्रमणवीजेन, दाम्पत्येन नियोजिता । योजयित्रे परं कन्या, पाप्मानमुपयच्छति ॥ 51 ॥ संसारकारणं कामः, सर्वतत्रैनिंद्यगते । तस्य प्रबोधं धर्माय, बुवतां कौशलं महत् ! ॥ 52 ॥ मन्मथस्य परित्यागो, यथा निर्वाणसाधनम् । तथैव सहस्तस्य, सिद्धं संसारसाधनम् । / 53 ॥ अपुत्रस्य गतिर्नास्ति, यदिदं कथ्यते त्वया । स्वर्गसौख्यभुजः कोऽस्ति, पुत्रः पवनजन्मनः? ॥ 54 ॥ बहुपुत्रत्वतः वर्गो, यदि स्यादङ्गिनामिह । तर्हि कुर्कुटगोधासु, खर्गोऽपि बहुसूतिपु ॥ 55 ॥ यत्त्वया तीर्थकृद्धर्मो, निन्दितो दुष्टचेतसा । एतावता निविष्टः किं, यदिदं न श्रुतं vcH॥56॥ हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयम् , स्तेयं हेयं विषयविरतिः स्र्व्स्न्ग्गानिवृत्तिः॥ KOKA-KOKOKEKOKOKO-KO-KOKOM नवमो भवः भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥ 131 ॥ For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः XOXOXOXOXOXOXOXXXXX जनो धर्मो यदि न रुचितः पापपङ्कावृतेभ्यः, सर्पिर्दुष्टं किमिदमियता यत्मेप्रयी न भुते ॥ 57 ॥ विषयी विषयासक्तं, सधनः सधनी गृही गृहिणमेव । सारम्भस्सारम्भं न तुल्यदोषस्तु तारयति ॥ 58 ॥ विषयी विषयारक्तं, सधनोऽस्तधनं गृही गृहवियुक्तं । सारम्भोऽसारम्भ, संसृत्य भवार्णवं तरति ॥ 59 ॥ क्षुल्लकेन महामात्य, इत्थङ्कारमपोहितः । स्याद्वादवादिनी वाणी, न कचित्पतिहन्यते ॥ 6 ॥ स्वस्थानमगमन्मत्री, कृताऽधोमुख्कोत्त्र्ः। परनिन्दापराणां हि, कुत ऊर्ध्वस्थितिभृशम् ॥ 11 ॥ राजादिभिः श्रुतो धर्मः, श्रीमत्सुव्रतभाषितः । को नाम रत्नमादातुं, नोत्को भवति कोविदः ॥ 62 ॥ राज्ञि राजजने वापि, प्रयाते निजवेश्मसु । स मत्री निशि चोत्तस्थौ, निशाचर इवाऽपरः ॥ 63 ॥ जज्बाल क्रोधशिखिना, धारालतरवारिभृत् । उपोद्यानमसौ प्राप, तद्वधाय कृतोद्यमः ॥ 64 ॥ ततः शासनदेव्यासौ, मान्त्रिकेणेव पन्नगः । स्तम्भितो ददृशे प्रातः, पौरैर्वन्दितुमागतैः । / 65 ॥ तदाश्चर्य तदा प्रेक्ष्य, राजा राजजनोऽखिलः । जहर्षुः प्रतिपेदाना, जैन धर्म सनातनम् ॥ 66 ॥ मुक्तः शासनदेव्यासौ, स मत्री हस्तिनापुरम् । अगाद्विदेशगमनं, युज्यते ह्यपमानिनाम् ॥ 67 ॥ महापद्मः स्वसाचिव्ये, युवराजो व्यधादमुम् । अन्यप्रधानसन्मान-सावधाना विवेकिन्ः॥68॥ इतः पल्लीवनाध्यासी, महादुर्गेण दुर्ज्य्ः। सिंहो नामाऽस्ति पल्लीशः, साक्षात् सिण्ह्प्राक्र्म्ः॥69 ॥ अवस्कन्ध महापद्म-मण्डलं निखिलं छलात् । प्रविवेश महादुर्ग, धर्तुं शक्यो न केनचित् ॥ 70 ॥ चतुर्दिक्षु महानद्य-स्तरवोऽभ्रंलिहास्तताः । रोगकारीणि वारीणि नाहलाः कालकेलयः ॥ 71 ॥ भूकम्पकारणे विष्णुकुमारवृत्तान्तः For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratakhAmicaritam // 132 // ******** www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महापद्मबलं सर्वं न किश्चित्करताङ्गतम् । तेजखिनोऽप्यलं योद्धुं न भटा स्तम्भभित्तिषु ॥ 72 ॥ रुपितोऽथ महापद्मो, दशन्नोष्ठदलं रुषा । उवाच नमुचिं वेत्सि, किश्चित् सिंहजये बलम् ॥ 73 ॥ सोस्प्यूचे देव ! जानेऽहं किं भूयो भाषितैर्वृथा । सइंहं पराजयं देव ! मद्बुद्धिः कथयिष्यति ॥ 74 ॥ त्वत्प्रसादान्महापद्म !, न गेहेनर्द्दिनो वयम् । मर्द्दिनः परमानानां कोऽयं पल्लीपतिर्मम ॥ ॥ 75 ॥ अथास्स्दिष्टः प्रहृष्टेन, महापद्मेन तत्क्षणम् । स ययौ तस्य तद्दुर्ग, महावात इवाऽस्खलन् ॥ 76 ॥ तद्दुर्गं सन्धितो भक्त्वा, बुद्ध्या किं न हि सिद्ध्यति ? | जीवग्राहञ्च जग्राह सिंहं पल्लेरधीश्वरम् ॥ 77 ॥ अन्येद्युस्तीर्थकृद्विम्ब - सनाथो रथ उत्तमः । महापद्माम्बयाकारि, ज्वालया तत्वमालया । / 78 / / तदा लक्ष्म्याऽज्ञया मिथ्या-दशा तस्याऽपराम्बया । तत्प्रातिकूल्यतो ब्रह्म - रथोऽकार्यत सत्वरम् ॥ 79 ॥ पूर्वं भ्राम्यत्वयं ब्रह्म- रथो निखिलपत्तने । पश्चाद्रथो जिनेन्द्रस्य, लक्ष्म्या राजेत्ययाच्यत ॥ 80 ॥ ज्वालाऽपि भूपतिं प्रोचे, मया जैनो महारथः । कर्णीरथायितोऽकारि, संसाराम्बुधितारणे ॥ 81 ॥ स्वाभिस्तव प्रसादेन परिभ्राम्यतु मे रथः । प्रायो मिथ्यादृशो जैन-मुत्सवमसहिष्णवः ॥ 82 ॥ अधोमुखमथोवाच भूपो लक्ष्मीवचोऽखिलम् । पूर्व मम तयाज्ञप्तं, प्रतिपन्नं मया च तत् ॥ 83 ॥ क्रोधोज्वालमथो ज्वाला-लापीद्यदि रथो मम । न भ्रमिष्यति पूर्व तत् कर्तास्म्याऽऽहारवर्जनम् ॥ 84 ॥ श्रुत्वेदं भूधनोऽध्याय-दितो व्याघ्र इतस्तटी । अयं न्यायः समायातो, ह्यविमोच्याग्रहास्त्रियः ॥ 85 ॥ ततः संशयमापन्न, उभयो रथयोरपि । राजाऽरौसीन्महायात्रां, विग्रहे निर्णयः katham 1 ॥ 86 // For Private and Personal Use Only सप्तमः सर्गः नवमो भवः भूकम्पकारणे विष्णुकुमार वृत्तान्तः ॥ 132 ॥ Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः अथ स्वमातृदुःखेन, महापद्मः प्रपीडितः । पुत्राणां मातृभक्तानां, किय्देत्न्निग्द्य्ते॥ 87 ॥ निशीथे तु महापद्मः, सुप्तेषु पुरवासिषु । निर्ययौ हस्तिनापुरा-दभिमाने कुतः स्थिर्ः1॥88॥ स क्रमादटवीं प्राप-देकां कालसहोदरीम् । तत्रापि पर्यटन्नेष, तापसाश्रममैक्षत । / 89 ॥ सच्चक्रे तापसैरेष, प्रिय्पान्थ्स्माग्मैः। एकोऽपि तत्र चाऽवासी-निजागार इवोज्वले ॥ 9 ॥ इतश्चम्पामहापुर्या, भूधनो ज्य्मेज्य्ः। रुद्धः कालमहीन्द्रेण, युद्धाऽनश्यत्कथश्चन ॥ 91 ॥ कालराजभटैः काल-चरैखि महापुरी । लुण्ठ्यते स्म गतप्राणा, पुरनाथे पलायिते ॥ 92 ॥ तस्यान्तःपुरपभिन्यः, कुरङ्गीव दवानले । काकनाशं स्म नश्यन्ति, गतिः काऽन्या हि भीजुषाम् ॥ 93 ॥ चम्पेशितु: प्रिया नाग-वती वसुतया सह । प्रनष्टा मदनावल्या, तत्राऽज्जात्तापसाश्रमम् ॥ 94 ॥ अमुष्य मदनावल्या, समम् विषयवाणतः । अन्योन्यदर्शनाजज्ञे,-'नुरागः प्रकटो हृदि ॥ 95 ॥ जातरागामिमां ज्ञात्वा, प्रोवाच मदनावलीम् । मा काश्चिआपलं पुत्रि! स्मर नैमित्तिकं vcH॥96 ॥ षट्खण्डभरतक्षेत्रं, शासितुस्त्वं भविष्यसि । पत्नी निमित्त केनेति, ख्यातमस्ति पुरः स्मर! ॥ 97 ॥ यत्र वा तत्र वा पुंसि, माऽनुरागं वृथा कुरु । न भाति चरणे बद्धं, करमस्य हि नूपुरम् ॥ 98 ॥ एवमुक्ताऽपि वात्सल्यात्, रागं तु म्द्नाव्ली। दधार मानसगतं, दुर्जेय स्मरवल्गितम् ॥ 99 ॥ यत:अपि चण्डानिलोद्भूत-तरङ्गस्य म्होद्धेः। शक्येत प्रसरो रोडु, नानुरक्तस चेतसः ॥ 10 ॥ भूकम्पकारणे विष्णुकुमारवृत्तान्तः श्रीमु023 For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि सप्तमः सर्गः चरितम् ॥ 133 ॥ नवमो भवः तद्विप्लवमयात्पन-मवोचत तपोधनः । वत्स! स्वच्छमते ! मार्गो, गच्छतस्ते शिवाय च । / 101 ॥ श्रुत्वाऽध्यायदसौ पद्मो, युगपञ्चक्रिणौ नहि । मच्चित्तमस्यां रक्तं तु, भवेयं च्क्र्भृत्त्त्ः॥ 102 ॥ ममैव हि गृहिण्येषा, भविता कमलानना । निषिद्धमपि यच्चित्त-मस्यां धावति साम्प्रतम् ॥ 103 ॥ निश्चित्येति महापद्मो, मुक्तवांस्तापसाश्रमम् । भ्रमन्नाप पुरं सिन्धु-सदनं नाम सुन्दरम् ॥ 104 ॥ तत्र पूर्वदिगुद्याने, नागपुंनागमालिनि । वहत्कुल्यातटीटीक-मानमानसपक्षिणि ॥ 105 ॥ महामधूत्सवे पौर-नार्यः शृङ्गारचारवः । जगुर्गीतानि ननृतुः, पञ्चमखरबन्धुरम् ॥ 106 ॥ युग्मम् ॥ जलकेलिं व्यधुः काश्चि-जलदेव्य इवोज्वलाः । प्रियं कनकशृङ्गीभिः, सिञ्चन्त्यः प्रेमपादपम् ॥ 107 ॥ अनुयान्ति कुरङ्गाक्ष्यः, प्रेयांसमपि सागसम् । आदेशादिव दुर्जेय-मनोभवगुरोर्गुरोः ॥ 108 ॥ तत्केलितुमुलं श्रुत्वा, म्हासेन्म्हीभुज्ः। हस्तीन्द्रः स्तम्भमुद्धान्तो,-'भनक्कदलिकाण्डवत् ॥ 109 ॥ आरोहको निपात्योच्च-भञ्जन्पुरवरण्डकान् । गोणीरुच्छालयन्व्योम्नि, नालिकेर्फ्लोप्माः॥ 11 ॥ देहे वायोरपि स्पर्श, सहमानो न जातुचित् । प्रतीकारैः परित्यक्तः, प्रतीकाराक्षमैरलम् ॥ 111 ॥ सबलः प्रबलं गर्जन , मुक्त्वा नगरगोपुरम् । नगरीवहिरुद्यानं, द्विपः सर्प पाययौ । / 112 ॥ ॥vibhirvishesskm // प्रणेशुदैरतः पौरा, नार्यस्तत्रावतस्थिरे । गजेन्द्रगर्जितैः क्रूर-मत्रस्तम्भितविग्रहाः ॥ 113 ॥ नक्रग्रस्तमरालीव कुररीव चलेक्षणाः । क्रोशन्तीः प्रेक्ष्य पद्माक्षीः, पद्मोञ्जनि दयापरः ॥ 114 ॥ भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥ 133 ॥ For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एतासां युगपत्प्राप्तं, मरणं केलिकानने । एतास्त्रातुं पुरोऽभ्येति न वीरः कोऽपि विक्रमी । / 115 ॥ विभाव्येति महापद्मः, सद्य स्थानां महीयसाम् । अरे रे ! व्यालवेताल !, वीक्षस्व मम सन्मुखम् ॥ 116 ॥ इत्युक्त्वाऽभिमुखं तस्य, दधावे व्यालकुञ्जरः । काश्यपीं पादविन्यासैः, कम्पयन्कर्णतालवत् ॥ 117 ॥ अस्मदथ महात्माऽयं यमागारे न्यचिक्षिपत् । आस्यं दत्त्वा निजप्राणा- नित्यूचुः परयोषितः ॥ 118 ॥ जिजिद्विद्धीति वाक्योपैः, खेलयन्व्यालदन्तिनम् । खेदयामास निःशेष - शस्त्रशास्त्रार्थकोविदः ॥ 119 ॥ क्षणादागच्छतस्तूर्ण, तस्य व्यालस्य सन्मुखम् । कुण्डलीकृत्य चिक्षेप, निजोत्तरपटं पुरः ॥ 120 ॥ विव्याध सिन्धुरो मत्तो, दन्ताग्रैरुत्तरच्छदम् । मलिनानां मदान्धानां कुतः स्यान्म्द्निस्त्र्ः॥121॥ पुच्छेनाऽस्य महावंश - मारुरोह नृपात्मजः । कलापं पूरयामास, द्विपश्च वशमानयत् ॥ 122 ॥ वशीचक्रे महापद्मो, व्यालं बालमिवोच्चकः । उपगण्डञ्चपेटाभिः कण्ठे चाङ्गुष्ठपीडनैः ॥ 123 ॥ बन्धुबुद्ध्याऽपरो लोकैर्वण्यमानपराक्रमः । आरोहकाय निर्मान - कायमर्पितवानमुम् ॥ 124 ॥ नृणां जयजयारावे - राहूत इव भूपतिः । महासेनः समं तत्राऽऽगमत्सामन्तपत्तिभिः ॥ 125 ॥ प्रधानकुलभूरेष, विक्रमाधिकरूपवान् । वितर्येति महीपाल-स्तं निन्ये निजवेश्मनि ॥ 126 ॥ तेन कन्याशतं स्वीय, भूनेता पर्यणाययत् । आप्यते हन्त केनाऽपि तादृक्पुण्यधरो नरः ॥ 127 ॥ भुञ्जानस्य समं भोगां - स्ताभिः साकं नृपात्मजः । संस्मृतिर्मदनावल्या, अजायत दिवाऽनिशम् ॥ 128 ॥ अन्येद्युः शयितः पद्मः, शय्यायां निशि विद्यया । वेगवत्याऽपजहेऽसौ विद्याभृत्सुतया छलात् ॥ 129 ॥ For Private and Personal Use Only navamo भवः भूकम्पकारणे विष्णुकुमार वृत्तान्तः Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ससमः सर्गः श्रीमुनिसुव्रतखामिचरितम् ॥ 134 ॥ प्रतिबुद्धः कुमारोऽथ, नीयमानो नभोऽङ्गणे । मुष्टिमुत्पाटयाश्चक्रे, वज्रदण्डमिवायताम् ॥ 130 ॥ ततो वेगवती वेगा-दुवाचेदं सुलोचना । मा कुपः स्थामधामेश!, चरितं शृण्विद वरम् ॥ 131 ॥ वैताट्यपर्वते सूरो-दयं नामाऽस्ति पत्तनम् । तस्मिन्निन्द्रधनुर्नाम, सर्वविद्याधरेश्वरः ॥ 132 ॥ श्रीकान्ता मुख्यकान्ताऽस्ति, जयचन्द्रा सुता तयोः । समानरमणाप्राप्तः, पुरुषद्वेषिणी च सा ॥ 133 ॥ सायदा बहिरुघाने, जयचन्द्रा गती सती । सुश्रावकैस्तरङ्गितं, भवतो गुणगुम्फितम् ॥ 134 ॥ गीतश्रुतेरभूदुत्का, त्वयि भर्तृत्वकारिणी । अथवा शरणं तस्या, मरण केवलं विभो ! ॥ 135 ॥ दुःखापन्नामिमां वीक्ष्य, चिन्तासन्तानपूरिताम् । अहमुक्तवती यामि, कस्तवाऽऽधिः प्रगल्भते 1 ॥ 136 ॥ तयोचे कथितं भद्रे !, कः सुखं मे विधास्यति ? / वार्ताप्रश्नपरः सर्वो, न पुनः दुःखहारकः ॥ 137 ॥ मयोचे सुभगे ! नूनं, तब दुःखं हराम्यहम् । आत्मानमपि संहृत्य, तव वाल्लभ्यवृद्धये ॥ 138 ॥ जयचन्द्रा ततः स्माह, पुरुषद्वेषिणी पुरा । इदानीन्तु महापो, पतित्वे दत्तमानसा ॥ 139 ॥ भद्रे ! सर्व करिष्येऽहमानयिष्ये तव प्रियम् । मा विषादपराभूस्त्वं, कार्यसिद्धिः शनैः shnaiH॥14॥ अमुमर्थ तयोः पित्रो-यथातथमचीकथम् । तावपि प्रीतिमाधत्ता-मनुरूपवरेच्छया ॥ 141 ॥ देव: तस्या वयस्याऽहं, वेगवती नभश्वरी । ताभ्यां निर्देशतोवाऽऽगां, त्वाऽऽन्य्न्क्र्म्न्नि॥142॥ एतदर्थे मया चक्रे,-'पहारस्तव सुन्दर ! / हृत्पद्मभास्करेदानी, मुश्च संक्षोभमात्मनः । / 143 ॥ ततस्तेनाऽभ्यनुज्ञाता-'नैषीत्सुरोदये पुरे । उदियाय ततः सूरो, महापद्मदिक्षया ॥ 144 ॥ नवमो भवः भूकम्पकारने विष्णुकुमार वृत्तान्तः ॥ 134 ॥ For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः अनुज्ञातः प्रगे सूरो-दयनाथेन राजमः । जयचन्द्रामुपायंस्त, रोहिणीमिव च्न्द्र्माः॥145॥ जयचन्द्राविवाह तं, श्रुत्वा मातुलनन्दनौ । महाविद्यामदान्धौ तौ, गङ्गाधर-महीधरौ ॥ 146 ॥ मुहुश्रुकुपतुस्तूर्ण - मलङ्कर्मीणविक्रमौ । पद्मं सर्वाभिसारेण, योद्धुकामावुपाययौ ॥ 147 ॥ महापद्मस्ततः क्रुद्धो, विद्याधरपरिवृतः । नगरानिरगादेष, विक्रमी रणरङ्गवान् ॥ 148 ॥ कांचन मारयामास, त्रासयामास कांश्चन । अयोधयदरीनेष, एकोऽपि बहुरूपवान् ॥ 149 ॥ तौ च विद्याधरौ सैन्य-भङ्गमालोक्य विक्रमौ । हन्त श्रेयस्कर लोके, समये हि पलायनम् ॥ 15 ॥ इतश्चाविरभूद्यक्ष-सहस्रेण विकस्वरम् । भास्करबिम्बवद्भाव-चक्रमायुधवेश्मनि ॥ 151 ॥ शस्त्रागारिक एत्याऽऽशु, चक्रोत्पत्तिं म्हीभुज्ः। अथ विज्ञपयामास, जयवल्लीमिवोदिताम् । / 152 ॥ ततस्तत्र समागत्य, चक्ररत्नस्य भाख्त्ः। काश्मीरसलिलैः स्वात्रं, जिनेन्द्रस्येव स व्यधात् ॥ 153 ॥ पृष्टेऽथ स्थासकांश्चक्री, स्वयं mRgamadaiya'dhAt / चक्षुर्दोषापहाराय, भारपट्ट इवोच्चकैः ॥ 154 ॥ सौवर्णैस्तण्डुलैर्मेरु-पर्वतांशैरिवाऽऽगतैः । पुरोष्टाशाजयायेव, स लिलेखाऽष्टमङ्गलीम् । / 155 ॥ पुष्पैः सुगन्धिभिर्वास-र्वासोभिश्च तदर्चयत् । कल्याणीभक्तयोऽन्येऽपि, जनाः पूजित्पूज्काः॥156॥ अशोकतरुवत्तीर्थ-करवञ्चक्रभृत्ततः । त्रिश्च प्रदक्षिणीचक्रे, चक्रं तुष्टाव चोचकैः ॥ 157 ॥ तत्रैव विहिताऽऽवासो,-'ष्टाह्निकां तस्य निर्ममौ । मङ्गलस्नानहेतुश्च, स्नानागारमगादसौ ॥ 158 ॥ तं मुक्तहारनेपथ्यं, धृतस्त्रानीयवाससम् । तलैः सहस्रपाकाद्यै-रभ्यानञ्जुश्च मईकाः ॥ 159 ॥ भूकम्पकारणे विष्णुकुमारवृत्तान्तः For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmicaritam // 135 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तमाशुद्वर्तयामासु - दिव्यचूर्णेन चक्रिणम् । स्वर्णकुम्भैः करोत्क्षिप्तैः, स्नपयामासुरङ्गनाः । / 160 / / अथ चत्री कृतस्नानः कृतचारुविलेपनः । संव्यानः शुशुभे वस्त्रे - हरहासैरिवोज्वलैः ॥ 169 ॥ गुणौघैरिव नेपथ्यैः सर्वाङ्गीणैर्विभूषितः । उद्घोष्यमाणमाङ्गल्य, चक्री द्विरदमासदत् ॥ 162 ॥ सर्वतो ध्वनयन्योद्धु, व्याहरन्भिव विद्विषः । प्रस्थानमङ्गलाख्यायी, दुन्दुभिर्व्यानशे दिशः । / 163 ॥ समदैर्द्विरदैरुचै- जङ्गमैरिव पर्वतैः । अश्वैः सूर्याश्वविजय - प्रस्थितैरिव सर्वतः ॥ 164 ॥ रथैः स्वयंवरागारै -रिव जयश्रियः । अन्वितः पत्तिसङ्घातः सिंहरिव सविक्रमैः ॥ 165 ॥ त्रयोदशमहारत्ने - द्वेषिद्वेषविजित्वरैः । महापद्मो महाबाहु - श्री चक्रानुगोऽचलत् ॥ 166 ॥ ॥ त्रिभिर्विशेषकम् ॥ अनुकूलैस्तदोत्कर्ष - वल्लीपल्लवनाम्बुदः । आख्यायि दिग्जयस्तस्य शकुनैर्गणकैरिव ॥ 167 ॥ अथ योजनमानेन, प्रयाणेनान्वहं व्रजन् । जगाम मागधं तीर्थ-मर्थसिद्धेरिवाऽऽलयम् । / 168 / / तीर्थकुमारमेषोऽपि कृत्वा मनसि मागधम् । कृताऽष्टमः संयुगीनं, रथमध्यास्त चक्रभृत् ॥ 169 ॥ चतुर्घण्टरथारूढो, नाभिदनं पयोऽम्बुधेः । गत्वाऽधिज्यं धनुः कृत्वा, नामाङ्कं वाणमक्षिपत् ॥ 170 ॥ द्वादशयोजनान्येषो ऽतिक्रम्य क्षणमात्रतः । मागधेशसभामध्ये, पपात हृदि शल्यवत् ॥ 171 ॥ तेनास्य मारुतेनेव, क्रोधवह्निरदीप्यत । ऊर्ध्वभ्रूपल्लवोल्लास - धूमवल्ली भयानकः ॥ 172 ॥ तत्र मत्रानिवास्स्लोक्य, चक्रिनामाक्षराण्यसौ । गूढपादिव शान्तोऽभू- नासाध्यं किं धनुष्मताम् ! ॥ 173 ॥ For Private and Personal Use Only सप्तमः सर्गः नक्मो भवः भूकम्प कारणे विष्णुकुमारवृत्तान्तः ॥ 135 ॥ Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OXOKAM HaXaxaxekaxXOXOXOXOXOX सप्राभृतः समागत्य, सोज्वोचच्चक्रवर्तिनम् । तवाऽऽज्ञाकारकोऽस्मी-ति बुवंस्तेन विसर्जितः ॥ 17 ॥ आत्मना पत्रिणं मुक्त्वा , कोटीरकुण्डले अपि । तद्दत्ते प्राप्य पूर्वस्या, निरवर्तत चक्रभृत् ॥ 175 / / कटिसूत्रं रत्नमयं, वरदामाऽधिपो ददा । चूडामणिकटकानि, तस्मै प्रभासपस्तथा । / 176 ॥ याम्यायां वरदामाख्यं, पुरं प्राग्वदसाधयत् । प्रतीच्याञ्च प्रभासेशं, पूर्ववञ्चक्रनायकः ॥ 177 ॥ सोयात्सिन्धुं तथाऽऽदत्ते, रत्नभद्रासने उमे। ततो वैताख्यमभ्यगात् , साधयामास तत्पतिम् ॥ 178 ॥ गुहां तमिस्रांगतवान् , कृतमालमसाधयत् । स्त्रीरत्नयोग्यनेपथ्यं, तद्दत्तं प्राप्य च स्थित्ः॥ 179 ॥ चक्रिणः शासनात्सिन्धु-मुत्तीर्य गुरुव्र्त्म्ना। प्रथमं निष्कूटं सिन्धोः, सेनानीरप्यसाधयत् ॥ 180 ॥ ततो निवृत्त्य सेनानी-शुक्रिणः पार्श्वमभ्यगात् । उद्घाटयत्तमित्रां च, स दण्डेन कृतास्स्त्त्म्ः॥181॥ चक्रीभरत्नमारूढः, कुम्मेऽस्य न्यस्य दक्षिणे । मणिरत्वं प्रकाशाथ, तमिस्राश्चाविशद् गुहाम् । / 182 / / व्यधादेकोनपश्चाश-मण्डलान्यर्कबिम्बवत् । काकिणीरत्नतोजाच्छ-त्तदुद्द्योतेन चक्रभृत् ॥ 183 ॥ उन्मग्नानिमग्ने नद्या-वुत्तीर्य गुरुपद्यया । स्वयमुद्घाटितेनोदक्-द्वारेण च विनियया ॥ 184 ॥ परभाग गते तस्मिन् , किराता योद्धुमुद्य्ताः। धिक्परैः परिभूतानां, समाना न प्रिस्थितिः॥ 185 ॥ अथाभिद्यन्त करिणो, मृत्स्नापिन्न्द्द्व्दुच्च्कैः। कलिङ्गवदखण्ड्यन्त, shaatkumbhaisturnggmaaH||186|| अत्यन्तास्तक्षुरप्रौः, कर्तरीभिरिव ध्वजाः । आन्तरं तापिनिखाना, योधर्दण्डैः फलानिव ॥ 187 ॥ प्रहारमिषमासाद्य, तव्यथामथिता इव । लुठन्ति धरणीपीठे, निर्जीवा इव कात्राः॥188॥युग्म्म्॥ नबमो भवा भूकम्पकारणे विष्णुकुमारवृत्तान्तः For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 136 ॥ भ्रमः पेतुरगुः सङ्ख्या-नेयुयुधिरे परे । रक्ष रक्षेति जगदुः, केचिच्छत्रून्मुहुर्मुहुः ॥ 189 ॥ अपात्यन्त किरातानां, पत्तयस्तृणमर्त्यवत् । अथ तैः संस्मृतो मेघः, स वृष्टः प्रलयाब्दवत् । / 190 ॥ तद्वृष्टिप्रलये प्राप्ते, चक्री चर्म तदाऽस्पृशत् । द्वादशयोजनानीद-मवर्द्धत जलोपरि ॥ 191 ॥ चर्मोपरि स सैन्यो-भूदुर्चवारिनिवारकम् । छत्ररत्नं दधौ चक्री, चर्मवद्विस्तृतं क्षणात् ॥ 192 ॥ महापद्मोऽथ दण्डे द्राग्, मणिरत्नं न्यवेशयत् । तेनार्केणेव vidyota-zcakre sainyasya srvtH|| 193 // गृहपत्याबरलेनो-प्यन्ते ये शालयो प्र्गे। लूयन्ते ते च मध्याह्ने, सैन्यं तद्भोजनात्सुखि ॥ 194 ॥ ' सप्ताहान्मेषकुमारैः, किराताः प्र्तिबोधिताः। नत्वा दत्त्वा च विभवं, तदाज्ञा प्रतिपेदिरे ॥ 195 ॥ तेनैव चर्मरलेन, गत्वा सिन्धोः परं तटम् । प्रसाध्याऽऽगमदुर्वीश-पार्श्वे सेनापतिस्ततः ॥ 196 ॥ ततो हिमाचलोपान्ते, सैन्यमावास्य तस्थिवान् । विधिवत्तदधीशञ्च, साधयामास पचिवत् ॥ 197 ॥ काकिण्याप्येकया जैत्री, प्रशस्तिमिव शाश्वतीम् । अद्रौ वृषभकूटाख्ये, स्वसज्ञां न्यस्तवानसौ ॥ 198 ॥ साधयित्वाऽथ सेनानी-गङ्गाया अपि निष्कुटम् । अगाच्चक्रिणमेषोऽपि, नाट्यमालमसाधयत् ॥ 199 ॥ महापद्मस्ततश्चक्री, गङ्गायास्तटमासदत् । देवीच जाह्नवीश्चक्रे, सिन्धुवद्वशवर्तिनीम् ॥ 20 ॥ द्वादशयोजनायामा, नवयोजनविस्तरा । निधयो नव विस्पष्टा, मञ्जूषाकृतयोऽभवन् ॥ 201 ॥ नेपथ्याद्वा सुशास्त्राणि, मानाङ्कः पाण्डुकानिधेः । नेपथ्यविधयः सर्वे, नृनार्यो पिङ्गलादपि ॥ 202 ॥ चतुदशानां रत्नाना, लक्षणं सर्वरत्नतः । सेनानी गृहपतिश्च, पुरोहितगजी ह्य्ः॥ 203 ॥ नवमो भवा भूकम्पकारणे विष्णुकुमार ॥ 136 ॥ For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nA manamo भवः वाकिस्त्रीस्तथा चक्र, छत्र चर्म मणी असिः। कौकिणी दण्डै इत्येकेन्द्रियपश्चेद्रियाण्यपि ॥ 204 ॥ समस्तवस्तुजातीनां, भक्तीनाञ्च पृथक् पृथक् । गन्धधातुभिदानाञ्च, महापद्मात्समुद्भवः ॥ 205 / / कालात्कालस्य विज्ञानं, bhuut-bhaavi-bhvissytH| महाकालाद्रव्यविधिः, युद्धभेदास्तु माणवात् ॥ 206 ॥ शङ्गात्संगीतभृत्यादि-विधयः स्र्व्स्म्म्ताः। तेषामेकैकशोऽधिष्ठा-यका देवा भवन्ति च ॥ 207 ॥ पल्योपमायुषो नित्य - वास्तव्या यामिका इव । ते देवा निधयथापि, महापद्ममुपागताः ॥ 208 ॥ कृत्वेति भरतक्षेत्रे, पट्खण्ड विजयं जयी । दृष्टपूर्वां वधूरनं, स स्मरन्मदनावलीम् । / 209 ॥ स्त्रीरत्नेन विनाऽमुष्य, चक्रित्वर्द्धिरपूर्यत । तथाऽऽश्रमपदं पद्म-स्ततोगात्सपरिच्छदः ॥ 21 ॥ तापसाश्चक्रूरातिथ्य - मस्मै चक्रधराय ते । जयमेजयभूपोऽपि, दत्तवान्मदनावलीम् ॥ 211 ॥ सजाताऽशेषरलर्द्धिः, स ययौ हस्तिनापुरम् । नेमतुः पितरौ भक्क्या, विनयो राज्पुत्र्त्ः॥ 212 ॥ विज्ञाय चरितं सूनो-र्लोकोत्तरपराक्रमम् । सोल्लासौ पितरौ स्तः स्म, रससिक्ती लताद्रुमौ । / 213 ॥ तदाऽस्माकं निरोपेण, सुव्रतो ग्न्न्भृत्त्म्ः। विहरन् परिरुयाने, सशिष्यः समवासरत् ॥ 214 ॥ तं ज्ञात्वा समवसृतं, ततः पद्मोत्तरो नृपः । अगाद्विवदिषुः धर्मे, सत्वराः कृतिनो ytH॥215॥ नत्वा सूरिक्रमौ राजा, यथास्थानमुपाविशत् । चकार देशनामित्थं, वैराग्यरसजाह्ववीम् । / 216 ॥ अहिंसा धर्मकल्पद्रोः, सुमेरुगिरिकन्दरा । अहिंसा जिनतत्वेषु, सारं परमतत्त्ववत् । / 217 ॥ एकांशेनापि हिंसा स्यात् , पाप्मनि विहिता जनैः । दामनकोदाहरण-मत्र शृणुत भावतः ॥ 218 ॥ भूकम्पकारणे विष्णुकुमार वृतान्ता For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 137 ॥ नवमो भवः तथा हिपुरं राजगृहं नाम, गृहं सकलसम्पदाम् । सुनन्दो नाम तत्राऽभू-आलिकः पापमालिकः ॥ 21 ॥ जिनदासाऽभिधस्तस्य, मित्रं पात्रं महाधियाम् । अन्येधुरगमत्तेनो-द्यानक्रीडाचिकीरसा ॥ 220 ॥ श्रमणानामग्रणीः कोऽपि, तेनाऽदर्शि sudrshnH। मृर्तिमानिव तीर्थेश-धर्मशमधुरन्धरः ॥ 221 ॥ उभावथ मुनिं दृष्ट्वा, ववन्दाते तपोनिधिम् । न्यषीदताञ्च तद्वक्र-शीतांशुद्युतिनिर्मलौ ॥ 222 ॥ जननी सुखकोटीनां, दलनी दुष्टकर्मणाम् । मथनी सर्वपापानां, शोधनी शिवकर्मणाम् ॥ 223 ॥ जिनशासनसर्वखं, वश्या विद्यागमस्य च । जीयाजीवदया जीव-जीवातुः सर्वदेहिनाम् ॥ 224 ॥युग्म्म्॥ न भोक्तव्यं क्वचिन्मांसं, स्वमांसमिव देहिनाम् । शाकिनी गुरवस्तेषां, निर्दया भक्षयन्ति ये ॥ 225 ॥ श्रुत्वेति तद्वचः श्रव्य, सुनन्दोऽवददीदृशम् । अतः परं मुने! जीव-वधं कर्तास्मि न क्वचित् ॥ 226 ॥ बहुदोषमये सम्यक, विरक्तो मांसभक्षणे । जन्मन्यद्य दिनं जातं, गणनायां गणेश्वर ! ॥ 227 ॥ पुनर्नत्वाऽमद्नेहं, सुनन्दः सुहृदा सह । धम कर्तु प्रवृत्तश्च, निवृत्तश्च महैनसः ॥ 228 ॥ कदाचिदभवत्कालः, सर्वथा सस्यवर्जितः । येन नामाप धान्यानां, श्रूयते दृश्यते नहि । / 229 ॥ मांसभोजी जनो जज्ञे, क्षुधार्ताः किं न कुर्वते? / ततः सुनन्दो भणितः, प्रियया प्रियवाक्यतः ॥ 230 ॥ उपस्रोतो व्रज प्रेयो !, मत्स्यस्तोमजिघृक्षया । यथा तव कुटुम्बस्य, प्राणितुं भवति स्फुटम् ॥ 231 ॥ असावूचे प्रिये! चारु, नोद्यते मुग्ध्मान्से!| किं कार्य जीवितव्येन, जीवहत्याविधायिना ॥ 232 ॥ | भूकम्पकारणे विष्णुकुमार ॥ 137 ॥ For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्वगुरोरन्तिकेऽग्राहि, धर्मो जीवदयापरः । भङ्गं न तस्य कुर्वेऽहं स्वसिक्तस्येव शाखिनः ॥ 233 ॥ विहस्याऽथ प्रियाऽवोच-दहो ! ते धर्मबुद्धिता । रक्षन्परमतान्प्राणान् कुटुम्बं हंसि सौनिकः ॥ 234 ॥ अथाऽन्ये मिलिताः सर्वे, तत्प्रियापक्षमार्गगाः । युक्तेयं भाषते रामा, कुटुम्बार्थे के पातकम् ? ॥ 235 ॥ स जालं ग्राहितस्तैश्च प्रसह्याऽसावाक्यतः । पिपीलिकाभिलग्नाभि- मर्यते पवनाशनः । / 236 ॥ गत्वा तरङ्गिणीं जालं, क्षिप्तं तेन नदीरये । पुरस्तादिव नृत्यन्तो, मृत्योः पेतुस्तरां झषाः ॥ 237 ॥ कम्पमान तनूनेनान् दृष्ट्वाऽभूत्करुणापरः । वासिता जिनवाचा ये, ते स्युरीदृशमानसाः । / 238 / / मुक्त्वा जालं नदीतीरे, आकृष्टास्तिमय- स्ततः । तेषां मध्यात्पुनर्भना, पदौ कस्यापि काचन । / 239 ॥ तं नृत्यन्तं समालोक्य, मीनं दीनशरीरकम् । प्रयाताऽस्मि कथं पार - माः पापस्य महीयसः ॥ 240 ॥ अहं कृते कुटुम्बस्य, वधं जीवं करोमि न । करोम्येव दयाधर्म्म, किं कुटुम्बेन सागसा ? ॥ 249 ॥ ध्यात्वेति दृढसत्त्वेन, विज्ञातजिनतन्त्रतः । प्रपेदेऽनशन धीर - स्तीर्थङ्करपदस्मृतिः ॥ 242 ॥ अथासौ मागधे देशे, पूर्वाशामुकुटोपमे । भूभुजा नीतिविज्ञेन, पालिते नरवर्म्मणा ॥ 243 ॥ मणिकृच्छ्रेष्ठिनः परयां, सुलसायां स नन्दनः । उत्पन्नो नन्दनत्वेन, मृतिः पित्रोरथाऽभवत् ॥ 244 ॥ सकुटुम्बगृहस्यापि, मारिरासीद्भयङ्करः । ततो लोकैर्वृतिश्चक्रे, हन्त प्राणा हि वल्लभाः ॥ 245 ॥ यतः ददाति दयया योनं, पयः पाययते च यः । तस्याञ्चलदलैर्लग्नो, मारिः प्रसरति क्षितौ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 246 // navamo मयः भुकम्पकारणे विष्णुकुमार वृत्तान्तः Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनि सुव्रक्खामि चरितम् ॥ 138 ॥ एकः स बालको दैवा-जिजीव निखिले कुले । निर्ययौ च शुनां चक्रैः, कृतच्छिद्रेण कोलवत् ॥ 247 ॥ श्रेष्ठि-सागरपोतस्य, भ्रमन्नेष गृहं य्यौ। धृतश्च बहिरेत्येष, क्रियासमभिहारतः । / 248 ॥ दामाञ्जनेन बद्धोसौ, धृतो गेहे दिवानिशम् । दामन्नक इति ख्याति, स प्राप श्रेष्ठिनिर्मिताम् ॥ 249 ॥ अन्येबुलक्षणैर्लक्षैः, सङ्कीर्णो बहुभिः shubhaiH। क्रीडां कुर्वनसौ बालो, वीक्षाञ्चके तपखिना ॥ 250 ॥ अवलोक्य दिशाश्चक्रं, वक्रेतरगुणो मुनिः । अपरं मुनिमाहैवं, बालो भावी गृहेश्वरः । / 251 / / यदूचेभो आयन्त्रहमहवयणुतणुलक्खणेहिं मुणामि । इहु कालौ एयहघरहकम्मिणि भविस्सह स्सामि ॥ 252 ॥ सागरश्रेष्ठिनाऽश्रावि, मुनिनोदीरितं vcH। कुड्यन्तरस्थितेनोच-क्ष्यि वाच्यं दिवाऽनिशम् । / 253 / / श्रुत्वेति दध्यौ स वणिग्, नैवैतेऽनृत्भास्सिन्न्ः। भवितव्यं कथमिदं, बलिष्ठा भवितव्यता ॥ 254 ॥ कथमेष गृहस्वामी, मयि पुत्रेऽपि जीवति । परमुपायः कर्तव्यो, यद्भविष्यः सुधीहि किम् ? ॥ 255 / / विस्मृत्येव मुनेर्वाचः, सागरो वणिजाम्पतिः । दामनकमुपाहन्तुं, प्रारेमे निघृणाशयः ॥ 256 ॥ अथ भूयिष्ठवित्तेन, मोद्कानाम्प्र्दान्त्ः। चण्डालं चण्डमतिक-स्तोपयामास नित्यशः ॥ 257 / / सोऽप्यूचे वणिजांमुख्य !, निर्देशं देहि मेऽधुना । मारितस्तत्प्रसादेन, नीचा घपकृतिप्रियाः ॥ 258 ॥ ततो रहसि सोऽप्यूचे, निभृतं दामपुत्रकः । मारणीयो दर्शनीयं, प्रत्यभिज्ञानमाङ्गिकम् ॥ 259 ॥ प्रतिपन्नमिदं वाक्यं श्वपाकेन विपाक्त्ः। दानात्किं नहि सिद्ध्येत, दुःसाधमपि हेलया ॥ 26 ॥ नवमो भवः भूकम्पकारणे विष्णुकुमार ॥ 138 ॥ For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सायमन्येद्यवि दाम-नका श्रेष्ठिनिरोपितः । चण्डालपाटकेऽयासी-दतो ध्वान्तमभृत् क्षितौ ॥ 26 ॥ विधाय कर्तिका हस्ते, शब्दितस्तेन बालकः । सोज्गादज्ञानभावेन, गेहान्तर्बरो यथा । / 262 ॥ धृतश्च पाणिना बालो, मृणालमृदुदोर्लतः । संहर्षादिवचैस्तस्य, करुणा तरुणाऽजनि ॥ 263 ॥ AH! पाप! कथमीक्ष-माचरिष्यामि निर्द्य्ः। अमुत्र जातश्चण्डालः, किं मे भावि परत्र तु ॥ 264 ॥ निराग कथं हन्मि, सापराधमिवार्भकम् । न हस्तौ वहतो मेघ, नतोऽमुं मृदुलाङ्गकम् ॥ 265 ॥ ध्यात्वेति श्वपचेनाऽथ, रटतः कन्दुनिखनम् । कुत्ता कर्तिकया तस्या-अलि: कमलनालवत् ॥ 266 ॥ तेनाऽभ्यधायि तातस्त्वं, किं मां हंसि कुलारिवत् । मुश्चैकदा, ददत्वाशु, जीवितं तब किङ्करः ॥ 267 / / श्वपचः प्राह जीवस्य, यद्यर्थी व्रज दूरतः । अन्यथा कदलीलावं, लविष्यामि शिरस्तव ॥ 268 / / तेनोचे रुदता तात', कर्तास्म्येवमसंशयम् । अद्यप्रभृति ते पुत्रो, जीवरक्षाऽऽदिमं व्रतम् ॥ 269 ॥ एवमस्त्विति तेनोक्ते, मुमुचे सुल्साऽऽत्म्ज्ः। दर्शयामास स प्रातः, श्रेष्ठिनोऽङ्गुलिखण्डकम् ॥ 27 ॥ तद्दर्शनादभूच्छेष्ठी, कृतकृत्य इवाशये । दुर्वारवैरिवाराणां, मारणे हि महासुखम् ॥ 271 ॥ अथाष्टव्यामटन्नेष, सागरादेशकारिणा । गोकुलस्वामिना दृष्टः, पुण्यसिंहाभिधेन स्ः॥ 272 ॥ विलोक्य सुन्दराकारं, बालमेनमुवाच सः । कुतस्त्योऽसि सखे ! सोऽथ, वभाषे शृणु बान्धव ! ॥ 27 ॥ अदृष्टमातृकः सोऽहं, पुमानिव निरक्षरः । उत्सन्नवंशजातश्च, दामन्नक इति shrutH॥ 274 ॥ श्रुत्वेत्युद्यद्दयोद्युक्तो, निरपत्यमृगीदृशः । स्वस्थाः स्नेहलचित्तेना-पयदेनं सुतोपमम् ॥ 275 ॥ नवमो भवः भूकम्पकारणे विष्णुकुमारवृत्तान्तः दर्शयापुत्रो, जाम शिरस्त रानाशय । दुई श्रीमु024 For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीनिसुव्रतस्वामि चरितम् ॥ 139 ॥ | नवमो भवः तद्गुणै रञ्जिता सोच्चै-विनयः सर्वकार्मणम् । खाङ्गजातादप्यधिक-ममुं मेने मनोहरम् ॥ 276 ॥ अथैष यौवनं प्राप, शृङ्गारद्विपकाननम् । इतश्चाऽऽणाद् वणिनेता, सागरस्तत्र कार्यतः ॥ 277 ॥ सागरः सादरं दृष्ट्वा, ब्रजस्याऽधिपनन्दनम् । पप्रच्छ पुण्यसिंहश्च कोऽयमेषः सुलोचनः ? ॥ 278 ॥ यथातथमुवाचैष, दृष्ट्वैनं करखण्डितम् । सैष एनं विनिश्चित्य, दध्याविति दुराशयः ॥ 279 ॥ अयं केनचिदानेन, श्वपाकेन न मारितः । अथवा यतीनां वाचो, जायन्ते वितथाः कथम् ? ॥ 28 ॥ यथा स्थितस्य बाह्ये गो-धनस्यायमपि प्र्भुः। तथा यदि रमाऽशेष-स्वामी स्यात्सत्यगीमुनेः ॥ 281 ॥ ध्यायन्तमिति गोखामी, श्रेष्ठिनं व्याजहार सः । कुतो यूयं चिरादत्र, समायाता नवा इव ॥ 282 ॥ पुण्यसिंह ! पुरस्तेऽहं, कथयिष्यामि मित्रवत् । परं राजगृहं यावत् , पुरं गत्वा ततः खलु ॥ 283 / / यत्कार्य विद्यते श्रेष्ठिन्, तत्कार्य लिख्य पत्रके । येन मे नन्दनो याती-त्यूचे गोधननायकः ॥ 284 ॥ ओमिति प्रतिपद्याऽसौ, अलिखत्पत्रकेऽखिलम् । दामन्नकः प्रेषितश्च, दवा शिक्षां यथाविधि ॥ 285 ॥ गतो राजगृहे मागें, श्रान्तो वाद्यसुरालये । स्थितः सुष्वाप कण्ठस्थ - लेखः सुमुखलोचनः । / 286 / / अथ तत्र विषा नाम, सागरश्रेष्ठिनन्दिनी । तत्पश्चवाणपूजायै, कल्याणी भक्तिभासुरा ॥ 287 ॥ पूजयन्ती सरं देवं, सुप्तमेनमथैक्षत । नेत्रदन्तावलाऽऽलानं, कामं सङ्गमिवागतम् ॥ 288 ॥ वीक्षमाणाऽथ तत्कण्ठे, लेखं ददर्श मुद्रितम् । उन्मुय वाचयामास, गिरा धीरं प्रशान्तया ॥ 289 ॥ भूकम्पकारणे विष्णुकुमारवृत्तान्तः KOXOXOXOXOXOXOXo // 139 // For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khasti गोकुलात् श्रेष्ठी सागरपोतः सुतं समुद्रदत्तं सस्नेहमालिजय कुशलं वार्तयति कार्यश्च अस्य पुरुषस्य धौतपादस्य विषं दीयतां इत्यर्थे न विकल्पः कार्य्ः॥ वाचयित्वेति तं लेख, विषयाऽचिन्ति सुन्द्र्ः। प्रेयान्ममैष सम्प्राप्त-स्तातेन व्रजमीयुषा ॥ 290 ॥ अतः खयमयं गोष्ठात्तातेन प्रेषितः पुरे । विषं मनाममात्रायां प्रमादवशतोऽलिखत् ॥ 291 ॥ कथमस्य महापुंसः, कामस्येव वपुःश्रिया । प्रदीयते विषं घोरं, दीयते हि विषा खलु । / 292 / / ध्यात्वेति नेत्रराजीवा-जनेन मुखविग्रुषा । विदधे शून्यतालोपः, आकारश्च कृतो नवः ॥ 293 ॥ अथैव मुद्रितो लेखः, पुण्यात्किन प्रसिद्ध्यति । स्वयमागाद्विषा गेहे, सोऽपि निर्निद्रलोचनः ॥ 294 ॥ लेखः समुद्रदत्तेन, वाचितो मूलमत्रवत् । गणकश्च समाहूतो, लेखार्थः प्रकटीकृतः ॥ 295 ॥ असौ सम्यग्निरीक्ष्योच्चैः, शुद्धिरस्याः करग्रहे । अद्यैव हायनान्ते वा, श्रेष्ठी सर्वविदाम्वरः । / 296 ॥ अथवा कथमेवैनं प्रेषयामास गोष्ठतः । समुद्रदत्त ! कर्त्तव्यः, उद्वाहोऽद्यैव सुन्दरः ॥ 297 ॥ ततः समुद्रदत्तेन, भूरिवित्तव्ययात्तदा । अकारि सन्ध्यासमये, पाणिग्रहणमङ्गलम् ॥ 298 ॥ अत्रान्तरे जनरायन् , गोष्ठाच्छ्रेष्ठीत्यभाषत । साधु साधु त्वया लब्धो, जामाता नयनप्रियः ॥ 299 ॥ श्रुत्वेत्यधायि तेनाऽथ, परिणीता विषा मम । अहो ! दैवस्य वैदुष्यं, सर्वकर्मीणमुत्थितम् ॥ 30 ॥ कङ्कणाङ्कितहस्ताजं, भवद्भवलमङ्गलम् । वधू-वरं समायातो, दृष्टवान् वणिजापतिः । / 301 ॥ यदस्य विग्रहं मूढः, कर्तुमिच्छामि किञ्चन । तदस जायते पुण्या-द्विहीनं मुनिभापितात् । / 302 ॥ शनवमो मका भूकम्पकारणे विष्णुकुमारवृत्तान्तः For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ 14 ॥ अयं गृहपतिर्जातो, गृहे मूलं मृगीदृशः । तासां तु वल्लभाः पुग्यो, जामाता वल्लभस्ततः । / 303 ॥ वरं वैधव्यमस्याः स्थान् , माऽभूदस्य गृहेशता । वरं निष्कुण्डलः कर्णो, न च्छेदेऽस्य प्रलम्बता ॥ 304 ॥ विमृश्येत्युपचण्डालं, गत्वाऽवादीत्कुतो नहि । स त्वया मारितो बाला, खञ्जपाणिश्च निर्मितः ॥ 305 ॥ सोऽप्युवाच वणिग्नेतः ! खं विनष्टं करोम्यहम् । प्राय एकाऽपराधे हि, क्षमन्ते किल कोविदाः ॥ 306 ॥ यदूचेस्थानं सर्वस्य दातव्यमेकवाराऽपराधिनः । द्वितीयपतने दन्ता, वक्त्रेणापि विवर्जिताः । / 307 ॥ अथ स्मित्वावदच्छेष्ठी, साधु साधु त्वयोदितम् । सायं पद्रेश्वरीचैत्ये, प्रेषयिष्यामि तं खलु ॥ 308 ॥ स विधेयो गतप्राणो, यदि मे प्राणितप्रदः । सङ्केतमिति दत्त्वाऽगा-जामाता भणितोऽमुना ॥ 309 ॥ ब्रज पूजयितुं भद्र!, कुल्यां पद्रेश्वरी बहिः । परिणीतैनमस्कार्या, पूजनीया म्नीस्सिभिः॥ 31 ॥ अथाऽचालीदसौ सायं, स्तोकस्तोकपरिच्छदः । दृष्टः समुद्रदत्तेन, हट्टस्थेन विधेर्वशात् । / 311 ॥ दामन्नक ! प्रदोषेऽस्मिन् , कुतो जिगमिषा तव । आचचक्षे स सत्यं तन्-मा गाश्चौरा बहिर्यतः ॥ 312 ॥ तव स्थाने त्वहं देवी-मिदानीमर्चयामि भोः । त्वमत्र तिष्ठ सन्तुष्टः, प्रस्थितोऽहमितोऽधुना ॥ 313 ॥ सूचीभेद्यस्तमस्तोम-स्तदपुण्यादिवोत्थितः । बलिव्यग्रकराम्भोजः, सोऽगात्पद्रेश्वरीमठे ॥ 314 ॥ प्रविशन्नेष बाणेन, चण्डालेन निपातितः । द्वैतीयीकपदातिश्च, नंष्ट्वाऽगाच्छ्रेष्ठिनो गृहे । / 315 ॥ समुद्रदत्तवृत्तान्तः, कथितः श्रेष्ठिनः पुरः । तेनाऽऽहतो मृतो बाण-बन्धुनेव वणिग्वरः ॥ 316 ॥ नवमो भवः भूकम्पकारने विष्णुकुमार वृत्तान्तः ॥ 14 ॥ For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः दामनकः स्वयं गेहे, नेताऽभून्मुनिभाषितात् । प्रातः पपाठ कोऽप्येतद् , बन्दी मङ्गलपाठकः ॥ 317 ॥ अणुपुंखमावहन्ता वि, आवया तस्स ऊसवा हुन्ति । सुहदुक्खकच्छपडहो, जस्स कयंतो वहै पक्खम् ॥ 318 ॥ दामन्नको निशम्येदं, खचरित्रानुगं वचः । सहस्रत्रितयं हेनो, बन्दिने तुष्टये ददौ ॥ 319 ॥ अधिकं वणिजां दानं, nizamya kssitivaasvH| अमुमाह्वययामास, पप्रच्छ खयमागतम् ॥ 320 ॥ गाथाश्रवणमात्रेण, दानं ते बन्दिनोऽधिकम् । सोऽप्याख्यान्मूलतः स्वीयं वृत्तमाश्चर्यकार्मणम् ॥ 321 ॥ तद्वृत्तश्रुतिसन्तुष्टः, पुष्टपुण्यमहर्द्धये । भूपालः प्रददावस्मै, स्वामित्वं वणिजां मतम् ॥ 322 ॥ अन्येद्यपि वणिनेता, निशाशेषेत्यचिन्तयत् । अन्तराया ममायाताः, अभूवन्नुत्सवा इव ॥ 323 ॥ विज्ञास्यामि कथमिदं चिन्तयन्निति चेतसि । चक्रिवान्देवपूजादि, प्रातः कृत्यं सुकृत्यधीः । / 324 ॥ धर्ममित्राऽभिधो मित्र-मवादीदिति कोमलम् । उद्याने विमलबोधः, सरिरागाद्विरागधीः ॥ 325 ॥ तद्वचःश्रुतिसन्तुष्टो, गत्वा मरिमवन्दत । वाञ्छिताथ पृच्छति स्म, स पूर्वभवमुञ्जगौ ॥ 326 ॥ यजीवा निहताः पूर्व तद्विपाकः कुल्क्स्स्य्ः। यद्रक्षिताः परं मत्स्याः, दीर्घायुष्यं ततस्तव ॥ 327 ॥ यतःस्यात् ज्ञानी ज्ञानदानेन, सुखी स्त्पात्र्दान्त्ः। दीर्घायुरभयदाना-द्दीने दानाच भोगभाक् ॥ 328 ॥ यदेकस्य तिमेः पक्षो, भनो जालविवर्तिनः । तत्तवाङ्गुलिका भन्ना, कृतेः prtikRtirytH॥ 329 // दामन्नक इति श्रुत्वा, स्वचरित्रं महामुनेः । प्रपेदे तीर्थकद्धर्म, क्रमात्स्वर्ग जगाम च । / 330 / / भूकम्पकारणे विष्णुकुमार For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 141 ॥ नवमो भक श्रुत्वेति सुव्रतेनोक्तं, राजा पद्मोत्तरोऽवदत् । श्रुत्वा सुनन्दवृत्तान्तं, कम्पते मम मानसम् ॥ 33 ॥ एकस्यापि हि मत्स्यस्य, भन्नायां हन्त पक्षतौ । अभूदुःखं सुनन्दस्य, जीवस्य परजन्मनि ॥ 332 ॥ अस्माभिनिर्दयखान्त-ररयो निहता हठात् । बाला वियोजिता मातु-रात्तं परधनश्च यत् ॥ 333 ॥ तदस्य सुव्रताचार्य, पापस्य परिमोक्षणम् । कथङ्कारं करिष्यामि, तन्मार्ग मे समादिश ॥ 334 ॥ अथोचे सुव्र्त्सूरि-मुनिसुव्र्त्दीक्स्सित्ः। निःशेषपाप्मनां हत्री, जिनदीक्षैव नाऽपरम् ॥ 335 ॥ अथोचे भूपतिः पद्मो-त्तरः सुविनयोत्तरः । संस्थाप्य नन्दनं राज्ये, दीक्षां लाताऽस्मि साम्प्रतम् ॥ 336 ॥ तावानेतरिह स्थेयं, हेयोपादेयवेदकः । अथोचे सुव्रताचार्यः, स्थितोऽहमिति निश्चितम् । / 337 / / तत्पादानमिवन्द्याऽसौ, प्राविक्षनगरं नृप्ः। आहूय सत्वरं विष्णु-कुमारमिदमूचिवान् । / 338 / / दुःखखानिरयं वत्स !, 'संसारः सार्ताह्त्ः। तमहं मोक्तुमिच्छामि, भवति न्यस्य वभवम् ॥ 339 ॥ विष्णुरप्यवदत्तात !, दुःखखानौ भवान्कथम् ? | मां विनिक्षिप्य नित्याय, सौख्याय यतसे भृशम् ॥ 34 ॥ अनु त्वां प्रवजिष्यामि, गमिष्यामि त्वदध्वना । इदं राज्यं मया त्यक्तं, नित्यतमिव दूरतः ॥ 341 ॥ ततोऽसौ पद्ममाहूय, सोपरोधमवोचत । उपादत्वाऽखिलं राज्यं, प्रव्रजामोऽधुना वयम् ॥ 342 ॥ अभ्यधाद्विनयात्पद्म, आर्य सत्यपि वः पदम् । कथङ्कारं मया ग्राह्य, राजनीतिपरो नयः । / 343 ॥ विष्णो राज्यमलम्भूष्णो-युवराजा भवाम्यहम् । ततः पद्मोत्तरोऽवादी-निषेधं विष्णुनोदितम् ॥ 34 ॥ पद्मोत्तरो महापद्मं, निजे राज्ये न्यवेशयत् । उत्तमानां कुलाचारो, यार्द्धके व्रतपालनम् ॥ 345 / / भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥ 141 ॥ For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पद्मोत्तरोऽप्यलाद्दीक्षां, ग्न्न्भृत्सुव्र्तान्तिके। साकं विष्णुकुमारेण, नैकाकी पुण्यवान् कचित् 346 आर्हतं मातृकं पद्मः, स्वपुरेऽभ्रामयद्रथम् । शनैः कार्याणि सिद्ध्यन्ति, नौत्सुक्यात्कार्यमेधते ॥ 347 ॥ प्रतिरथ्यं प्रतिरथ्यं, पूज्यमानं पुरीजनैः । स्वशासनमिवाकार्षी-द्धरण्यां भूपती रथम् ॥ 348 ॥ रासकाः परमार्हत्या, दीयन्ते स्म प्रतित्रिकम् । प्रतिस्थानं स्म तन्यन्ते, नाटकानि महात्मनाम् ॥ 349 ॥ रथभ्रमणकालं तु, श्रीमत्सुव्रतसूरयः । तत्रैव नगरे तस्थु-महापद्मोपरोधतः ॥ 350 ॥ unnatirjinadharmasya, vidadhe pdmckrinnaa| कारयाञ्चक्रिरे विष्वग, चैत्यान्यद्रीनिवोच्चकैः ॥ 351 ॥ सुचिरं गुरुभिः सार्द्ध, विहृत्य नृपसंयमी । उत्पन्न केवलज्ञानः, शिवं पद्मोत्तरो ययौ ॥ 352 ॥ अस्य विष्णुकुमारस्य, तप्यमानस्य सत्तपः । अभूवन् लब्धयः सर्वा, याः श्रुता नान्यतीर्थिभिः ॥ 353 ॥ पक्षिराज इवोत्तुङ्गे, सुमेरौ विजहार सः । कामरूपधरो लब्धे-विद्यासिद्ध इवाऽवनौ । / 354 / / विविधाऽभिग्रहग्राही, निगृहीतमनोभवः । अनुज्ञाप्य गणाधीश - मेकाकी विहृतः क्षितौ । / 355 / / अन्यदा सुव्रताचार्या व्र्स्साक्ल्प्विधित्स्या। साधुशैक्षसमाकीर्णा, हस्तिनापुरमाययुः । / 356 ॥ विदित्वा सुव्रताचार्याऽऽगमनं नमुचिः स्मरन् । प्राग्वैरं प्रतिचिकीर्षु- यजिज्ञपदिलापतिः ॥ 35 ॥ प्रतिपन्नो वरः प्राच्यः, स च मह्यं प्रदीयताम् । न्यासापहारिणः सन्तो, न भवन्ति बहुश्रुताः ॥ 358 ॥ याचखेति नृपेणोक्तोऽब्रवीन्नमुचिमन्त्रिराट् । यावत्क्रतुं विधास्यामि, तावद्देवखिलामिलाम् ॥ 359 ॥ तथेति प्रतिपेदानः, सत्यसन्धो रसापतिः । न्यस्तवान् स्थापनाचार्य-मिव राज्ये महत्तमम् ॥ 360 ॥ नवमो या भूकम्पकारणे विष्णुकुमारवृत्तान्तः For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir COU सप्तमः सर्गर श्रीमुनि सुव्रतखामि चरितम् ॥ 142 ॥ ततोऽन्तःपुरमभ्यागात् , स्वयं चक्रधरः सुधीः । प्रतिज्ञापालने सन्त - स्तरन्ते दुष्करेऽपि हि ॥ 361 ॥ मिति॥ 361 ॥ निर्गत्य नगरादेष, कपटात्क्रतुपाटके । वीक्षितोजनि दुष्टात्मा, त्रेताग्निकुण्डपूरकः । / 362 ॥ तस्याभिषेकमाङ्गल्यं, कर्तुकामाः पुरीजनाः । आगच्छल्लिङ्गिनः सर्वे, विना श्वेताम्बरान्वरान् ॥ 363 ॥ सर्वेऽपि लिङ्गिनोऽप्ययु-विना निर्मलचीवरान् । मात्सर्यादिव दुर्बुद्धि-स्तच्छिद्रं स्फुटमैक्षत ॥ 364 ॥ आगत्य नगरस्यान्तः, सापेक्षं तानदोऽवदत् । कस्मान्ममाभिषेकाय, नाऽऽयाताः श्वेतभिक्षवः ॥ 365 ॥ ये केपि लिङ्गिनोऽप्यासं-स्तेऽप्यायासुर्मम ऋतौ । राजाऽभिगम्यः सर्वैर्हि, राजायत्तास्तपोधनाः ॥ 366 ॥ यद्विप्रिया पुनयं, भवतां विप्रियोऽप्यहम् । सदृशे सदृशं कुर्या-दिति वेदविदां श्रुतिः ॥ 367 ॥ केचित्परस्य माहात्म्यं, नहि द्रष्टुं सहिष्णवः । मुखबन्धः कृतः पद्म-रिन्दावपि कलापतौ । / 368 ॥ त्यजतां मामकं राज्यं, गम्यतामन्यतो द्रुतम् । स्थातव्यं भवद्भिर्नात्र, mryaadaavrjitaashyaiH|| 369 // यद्यत्र भवतां किश्चि-द्वीक्ष्येऽहं श्रमणं क्वचित् । तदा तं मारयिष्यामि, न दोषः कथिते सति ॥ 370 ॥ अथोचे सूरिरप्येवं, येऽमी लोकोत्त्र्क्रिय्ः। अथ भूपो जगादैवं, त्यजतां विषयो मम ॥ 371 ॥ सप्ताहात्परतो ह्यत्र, तिष्ठतां द्स्युव्न्मृतिः। भविष्यतितरां मुण्डाः!, कथितं पौरसाक्षिकम् ॥ 372 ॥ इत्युदित्वा जगामैष, सूरिरप्यवदन्मुनीन् । विधातव्यं किमत्रार्थे ?, यथामति निगद्यताम् ॥ 373 ॥ यत:त्रलोक्यवन्द्यपादाजो, भृगुकच्छपुरे स्थितः । दूरेऽस्ति सुव्रतखामी, कथं क्षेमो भविष्यति ? ॥ 374 ॥ | नवमो भवः भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥ 142 ॥ For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BXaxkakakoXXXXXX परं जीवाकुलः कालः, प्रयातुं तन्त्र युज्यते । अयं मिथ्यात्ववान् मन्त्री, विचारयत सम्प्रति ॥ 375 ॥ अथैषः सूरिरित्यूचे, पष्ठिवर्षशतीं तपः । तेपे विष्णुकुमारर्षि-र्भूत्वा चाखिललब्धिमान् ॥ 376 ॥ साम्प्रतं मन्दरगिरी, सोऽस्ति वर्षावधिस्थितिः । अग्रजश्चक्रिणोऽमुष्य, तद्वाक्यादेष शान्तिमान् ॥ 377 ॥ यस्तपोलब्धिभृद्भिक्षु-स्तमानेतुं प्रयातु सः । सङ्घकार्येषु लब्धीना-मुपयोगो हि लञ्धये ॥ 378 ॥ तत्रैको मुनिरप्यूचे, सहसाऽहं विहाय्सा। तत्र गन्तुं समर्थोऽस्मि, नाऽऽगन्तुं त्प्सोऽल्प्त्ः॥379॥ अथोचुः सुव्रताचार्या, विष्णुरेव म्हामुनिः। त्वां समानेष्यते नूनं, तस्य शक्तिः प्रथीयसी ॥ 380 ॥ अथासी सुव्रताचार्या-नत्वा ताक्ष्य इवाम्बरे । उत्पत्य मन्दरक्षोणी-धरेऽगाच्चित्तवल्लघु ॥ 381 ॥ विष्णुसाधुरमुं दृष्ट्वा, चिन्तयामासिवानिदम् । प्रावृवाले कथं साधो-विहारो भवति क्षितौ ॥ 382 ॥ परं संघस्य सम्भाव्यं, कार्य किश्चन नाऽन्यथा । अयं महाव्रतधरः, परिपालितसत्तपः । / 383 / / इति ध्यानपरं विष्णु-मुनिं मुनिरवन्दत । तं निजागमने हेतुं, जगाद क्रोधबन्धुरम् ॥ 384 ॥ क्षणाद्विष्णुरमुं साधु, गृहीत्वा गमनं स्यात् । हस्तिनापुरमायासी-वन्दे सुव्रतक्रमौ ॥ 385 ॥ विष्णुर्नमुचिमभ्यागा-दथ साधुपरीवृतः । ववन्दिरे नृपो विष्णुं, विना नमुचिमन्त्रिणम् ॥ 386 ॥ विष्णुःप्रशमिनाम्मान्यः, सशान्तमिदमत्रवीत् । आप्रावृषमिहैवास-न्मुनयः सन्तु पत्तने ॥ 387 ॥ अयं वर्षतुरत्यन्तं, बहुजीवसमाकुलः । कथमेते महासत्त्वा, विहरन्ते दयाभृतः ॥ 388 ॥ अमीभिर्भिक्षुभिर्भिक्षा-वृत्तिभिस्तव पत्तने । वसद्भिः का क्षितिर्नाम, प्रत्युताऽशिवरक्षणम् ॥ 389 ॥ नवमो भवर भूकम्पकारणे विष्णुकुमारवृत्तान्तः For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir al श्रीमुनिसुव्रतस्वामि सप्तमः सर्गः चरितम् ॥ 143 ॥ नवमा अवा अथोचे नमुचिः क्रुद्ध - स्त्वां विनाऽमी ममाऽखिलम् । मुञ्चतु विषयं मान्य-स्त्वं तु पद्माग्रजत्वतः ॥ 390 ॥ विष्णुरप्यवदत् स्मित्वा, विषयास्ते मनोहराः । येष्वमी विहरन्त्युच्चैः, पावयन्तो भुवः स्फुटम् । / 391 / / यत:वतिनो जङ्गम तीर्थ, सदाचारपरायणाः । न सन्ति येषु देशेषु, कुतस्तेषां पवित्रता ॥ 392 ॥ यमुपार्जयन्ति वित्तं, कायक्लेशं विधाय मुनयोऽमी । साधयति तमक्लेशेन, नरपतिः पालनात्तेषाम् ॥ 393 ॥ इक्ष्वाकुवंशसम्भूतै - bhrtaayainreshvraiH| ये वन्दिताः कथं मत्रिन् !, निःसारयसि तानिह ॥ 394 ॥ इत्युक्ते विष्णुना मत्री, प्रत्यूचे kutsitaashyH। अलं सामवचोभिस्ते, श्राद्धोद्रोधविधायिभिः ॥ 395 / / वासं नेह ददाम्येषां, को निषेद्धा ममाधुना । राज्ञो विप्रियकारित्वात् , प्रत्यक्षा राक्षसा अमी ॥ 396 ॥ पुनरप्युक्तवान् विष्णुः , prshmaamRtpuuritH| तिष्ठन्तूद्यान एवाऽमी, नगरीतः पृथकृताः ॥ 397 / / तमृर्षि विहितामपं, न्यगदत्सचिवब्रुवः । पुरो बहिरपि स्थातुं, दो नहि वयं क्वचित् ॥ 398 ॥ यद्यमीषां तु मर्यादा - हीनानां विप्रियात्मनाम् । विज्ञप्तिश्चेद्विधाता त्वां, हनिष्यामि शृगालवत् ॥ 399 ॥ इत्युक्तेरकुपद्विष्णु-मुक्त्वा प्रशमशीतताम् । अतिनिर्मथनादग्नि-वन्दनादपि जायते ॥ 40 ॥ अशुचे !नमुचे ! देहि, स्थानं मे त्रिपदीमिह । अथो नमुचिरित्यूचे, दत्तैषा मुण्डधारक ! / / 401 ॥ ये त्रिपद्या बहिर्मुण्ड्याः , पश्यामि तानहं स्वयम् । दस्युवन्मारयिष्यामि, निक्षिप्य नृपवेश्मनि ॥ 402 ॥ एवमस्त्विति तेनोक्ते, मुनिना सह मन्त्रिराट् । आगादुपयनं काला-ननं तस्यैव मूर्तिमत् ॥ 403 ॥ KOKEXOXOXOXOXOXOX भूकम्पकारणे विष्णुकुमार FoXXXXXXXXXXX ॥ 143 // For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः प्रववृते साधुः, किरीटी मणिकुण्डली । पाणौ कृपाणं बिभ्राणः, कालरात्रिकटाक्षवत् ॥ 404 ॥ वामे वजं भुजे भीम, ज्वालामालाविभीषणम् । खेचरान्फारफूत्कारैः, नाशयन्बालकानिव ॥ 405 ॥ पाददर्दरिकाघातै -रधः क्षोणी क्षिपन्निव । उत्कल्लोलान् जलनिधिः, निर्मर्यादानिवाचरत् ॥ 406 ॥ आपगा अपि कुर्वाणः, स्थाने स्थाने प्रतीपगाम् । चिक्षेप जक्ष-चक्राणि, हारच्छिन्नमणीनिव ॥ 407 ॥ वाल्मीकोत्करवत्कामं, दारयन्पर्वतानपि । दहन्महीरुहव्यूहान् , क्ल्प्कालाऽनिलायित्ः॥ 408 ॥ भूपीठखर्गयोरन्त - रालं मातुमिवोन्नतम् । सदेहोऽपि कथङ्कार, स्वर्गे गन्तुमना अयम् ॥ 409 ॥ लोकरूपधरः कोऽपि, मूर्तीभूतः पुमानयम् । एवमस्तोकलोकानां, विकल्पान्कल्पयन्नलम् ॥ 410 ॥ ॥ सप्तभिः कुलकम् ॥ प्रणष्टं दिग्गजैर्भातः, कुर्वाणैर्मुखचीत्कृतिम् । कथञ्चनाऽभिभूपीठ-मूहे पवनभोजिनः ॥ 411 ॥ महातेजा महोरस्को, भुवनस्य भयङ्करः । बर्द्धमानो बभौ बाढं, देवाद्रिप्रतिहस्तकः ॥ 412 ॥ अथो भुवनभाग्येन, प्रणुन इव नाकिनः । पत्युरासनकम्पोऽभू-भूकम्पेन सहोचकैः ॥ 413 ॥ अज्ञासीद् भुवनक्षोभ, सहस्राक्षो महामुनेः । ततः कटाक्षविस्मेराः, समादिक्षत्सुराङ्गनाः ॥ 414 ॥ विष्णुर्नमुचिना भद्राः!, कोपितोऽस्ति महामुनिः । अमुं सान्त्वयितुं यात, गीतं गायत बन्धुरम् ॥ 415 ॥ अथादिष्टा सुधाहार-रमण्यो देवगायनैः । सुकेशी-मञ्जुघोषाद्या, आतोद्यनववादनात् ॥ 416 ॥ आगत्य मुनिमानम्य, तस्थुरंशस्थले मुनेः । कर्णमूले जगुस्तस्य, पञ्चमग्रामसुन्दरम् । / 417 ॥ नवमो गया भूकम्पकारणे विष्णुकुमारवृत्तान्तः For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुब्रतस्वामि चरितम् ॥ 144 ॥ नवमो भवः सर्वज्ञशासनाभिज्ञ!, ननु रूपं करोषि किम् । कोपात्तपांसि भूयांसि, दद्यन्ते मुनिसत्तमः ॥ 418 ॥ कोपेनापि हताः साधो !, स्वार्था दग्धा विपद्यपि । प्रयान्ति नरकं घोरं, भ्रमन्ति च भवार्णवम् ॥ 419 ॥ देशोनपूर्वकोट्या य-दर्जितं ब्रतमहतः । तत्कषायमनोवृत्तिः, हारयत्येव संयमी ॥ 420 ॥ एवं शमयितुं कोपं किन्नरास्त्रिदशाङ्गनाः । शशंसुर्विष्णुनिग्रंथं वारंवार ववन्दिरे ॥ 421 ॥ भयार्तो नमुचिः पाद - लग्नः कोप्व्तामुना। मध्ये पूर्वाऽपराम्भोधे, चिक्षिपे कन्दुकोपमः ॥ 422 ॥ चकितो मत्रिदोषेण, प्रमादेनाऽपि चात्मनः । विज्ञातवृत्तपद्मोपि, तत्राऽऽयासीद्विवन्दिपुः ॥ 423 ॥ नेत्राश्रुजलकल्लोल-प्रक्षालितमुनिक्रमः । तं महर्षि नमस्कृत्य, चक्री जल्पितवानिदम् ॥ 424 ॥ त्रातः, पद्मोत्तरोऽद्यापि, त्वयि जीवति जीवति । किं सङ्घाशातनाकारी, त्वयि जीवति जीवति ॥ 425 ॥ चक्रे नमुचिना याकू, ताक् फलमुपस्थितम् । अपात्रे यादृशं चक्रे, ताक् फलमुपस्थितम् ॥ 426 / / एकाऽपराधे त्रैलोक्य-मागतं प्राणसंशये । प्रायस्व करुणागार ! जीवरक्षापरायण! ॥ 427 ॥ एवमन्येऽपि भावेन, सुरासुरनरेश्वराः । सङ्घोऽपि सान्त्वयामास, bhktivaakyaishcturvidhH|| 428 // अतिदूरत्वतः साधु- शृणोद् भक्तिसंस्तवम् । भूयोभूयः क्रमस्पर्श, सङ्घश्चक्रे च्तुर्विध्ः॥ 429 ॥ धीमत्सर्वज्ञशास्त्रार्था - नुगैर्गीतैः सुरस्त्रियः । जातस्मृतेरिवाऽऽत्मानं, समार मुनिसत्तमः । / 430 ॥ सङ्घ पादाम्बुजे लीन, चक्रिण भ्रातरं तथा । सुरासुरानपि प्राज्यान, दृष्ट्या कोपं स्म मुश्चति ॥ 431 ॥ संहृत्य वपुषा रूपं, ग्रन्थार्थमिव सत्कविः । मूलरूपधरो विष्णु-रभूद्धवनविश्रुतः ॥ 432 ॥ भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥ 144 ॥ For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततःप्रभृति निर्ग्रन्थ-त्रिपद्या पूतया तया । त्रिविक्रम इति ख्याति, प्रापाऽसौ जगतां त्र्ये॥ 433 / / सङ्घश्चतुर्विधो नत्वा, त्रिविक्रममहामुनि । सुरा विद्याधराश्चापि प्रापुर्निजनिजां स्थितिम् ॥ सङ्घकार्यमिदं कृत्वा ततस्तप्त्वा तपः परम् । उत्पन्न केवलज्ञानो विष्णुर्निवृतिमासदत् ॥ 434 ॥ पद्मोऽपि राज्यमुत्सृज्य, संसारोद्विग्नमानसः । उपादाय परिव्रज्या, प्राप निर्वृतिवैभवम् ॥ 435 / / कृतो विष्णुकुमारेण, भूमिकम्पः सुदारुणः । वर्षेन भारते जने, bhRgukcchpureshvr!|| 436 // श्रुत्वेति स्वामिना प्रोक्तं, jitshtrurmhiiptiH| श्राद्धर्ममुपादाय, स्वकृतार्थममन्यत ॥ 437 ॥ अथोवाच महीपालः, श्रुत्वेदं विभुभाषितम् । पञ्चेन्द्रियवधात्पापं, विदधे मुनिना कुतः ॥ 438 ॥ विभुरप्यवदद्भूप! सचार्थे चक्रिणो बलम् । निखिलं हन्यते शक्या, साधुना मोक्षबन्धुना ॥ 439 ॥ स स्थादाराधकः साधुः, सर्वकर्मविलुम्पकः । आत्मार्थ हि कृतो जीव-धातः सुगतिशातनः ॥ 440 ॥ (यतः-) अहितं चैत्यबिम्बानां, निन्दकं मतभेदकम् । वारयेनिखिलस्थाना, पूर्व सामप्रकाशनात् ॥ 441 ॥ (यतः-) इदं दर्शनसर्वख-मिदं दर्शनजीवितम् । सामर्थेन यदर्थेन, क्रियते shaasnonntiH॥442|| इदं ज्ञानमिदं तख-मिदं धर्मस्य शासनम् । यत्क्रियत आहेते धर्मे, सर्वस्थाना प्रभावना ॥ 443 ॥ धर्मवक्ता शासनज्ञो, वादी ज्ञानी म्हात्पाः। विद्यावित् सिद्धविद्यश्च, कविरष्टौ प्र्भाव्काः॥444॥ अथोवाच महीनाथो, जिननाथ! प्र्भाव्नाः। विधीयन्ते कथकारं, jinshaasnpaavnaaH||445|| विभुरप्युक्तवानेवं, बिम्बचैत्यप्रतिष्ठया । यात्रया च रथादीनां, श्रीमत्सङ्घसपर्यया ॥ 446 ॥ नवमो माया भूकम्पकारणे विष्णुकुमार वृत्तान्तर श्रीमु. 25 For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः सर्गः श्रीमुनिसुव्रतखामि चरितम् ॥ 145 ॥ श्रुत्वेदं विभुना प्रोक्तं, प्रणम्य जगताम्पतिम् । जगाम धाम भूमीशो, नाथं पश्यन् पुरःस्थितम् ॥ 447 ॥ खाम्यप्यन्यत्र विहृतः, प्रातः साकं सुरासुरैः। उपकारपराणां हि, नैक्त्राव्स्थितिर्य्त्ः॥448॥ तस्मिन्नेव महोद्याने, जिननाथपवित्रिते । जीवन्तखामिनो बिम्ब, प्रतिष्ठाप्य न्यवेशयत् ॥ 449 ॥ अश्वरूपं मनोहारि, कारयाञ्चकृवान्नुपः । सुवर्णरत्नपाषाणैः, प्रासादश्च विनिर्मित्ः॥ 450 ॥ "अश्वावबोध" इत्याख्यं, तत्तीर्थ प्रथितं भुवि । पशवोऽपि प्रसिद्धाः स्युः, स्वामिदेशनया तया ॥ 451 ॥ प्रत्यहं खामिनो बिम्ब, पूजयामास भूप्तिः। नाट्यश्च कारयामास, प्रतिपर्व म्होत्स्वैः॥ 452 ॥ लेप्यास्तीर्थकृतामर्चाः, सर्वेषामप्यकारयत् । नगरे रथयात्रां च, महद्भूतप्रभावनाम् ॥ 453 ॥ अश्वावयोधतीर्थं विनयेन चिरेण पूजयित्वासौ । जितशत्रुमहीपालो, मेजे माहेन्द्रदेवत्वम् ॥ 454 ॥ तस्माच्युत्वा स विपुल-मतिर्नाम भृत्वा नरेन्द्रो, वप्राभिख्य विपुलविजये भूरिलक्ष्मीनिवासे । तीर्थाधीशक्रमविनयतः प्राप्य निग्रंथमुद्राम् , याता मोक्षं निरुपमततं शाश्वतं नित्यसौख्यम् ॥ 455 ॥ नवमो भवः । भूकम्पकारणे विष्णुकुमारवृत्तान्तः ॥ 145 ॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रतस्वामिचरिते महाकाव्ये विनयाके पद्मोत्तरक्षितीश्वर-विष्णुकुमारमहर्षि - महापद्मचक्रधर-सुनन्द-दामन्नक-कथानकगर्भितः श्रीअश्वा वबोधमहातीर्थोत्पत्तिव्यावर्णनो नाम सप्तमः सर्गः ॥ 7 ॥ For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTamaH srgH| भुवनोपचिकी खामी, भृगुकच्छपुरात्ततः । अन्यदा समवासार्षी - द्विहरन् हस्तिनापुरम् ॥ 1 ॥ तस्मिन्नेव पुरे राजा, जितशत्रुरिति shrutH। यद्गुणइग्रंथिता कीर्ति-पटी छादयते dishH॥2॥ श्रावकप्रतिमोद्वाही, विज्ञातजिनशासनः । श्रेष्ठी वणिक्सहस्रशः कार्तिक्प्र्मार्ह्त्ः॥3॥ पञ्चविंशतितत्त्वज्ञः, कषायवसनः shuciH। तसिन्नेव पुरेऽतिष्ठन् , मुनिर्भाग्व्त्व्र्त्ः॥4॥ मासं मासमुपावासी, मठवासी स संयमी । अपूज्यत भृशं पौर्-म्हाद्र्पुर्स्स्रैः॥5॥ विनैकं कार्तिकं पौरैः, पारणे पारणेनिशम् । निमच्यत मुनिर्भक्त्या, जनाः पूजित्पूज्काः॥6॥ ईक्ष्यमाणश्च्छलं तस्य, चुकोप श्रेष्ठिनो मुनिः। तपो निरर्थकं चक्रे, विना शाम्यं न सिद्धिकृत् ॥ 7 ॥ न्यमत्रि पारणेज्येद्यु-रसौ क्षोणीभुजा खयम् । प्रायस्तपसि सर्वेषां, बहुमानःप्रगल्भते ॥ 8 ॥ स परिव्राजकोऽप्याख्यत् , क्षणं स्थित्वा विमृश्य च । कुरुते कार्तिकश्रेष्ठी, यदि मे परिवेषणम् ॥ 9 ॥ तदा त्वदालये भुजे, राजन्! राजीव्लोच्न्!| अन्यथा पारणं न स्याद्, भूयात् प्राणविडम्बनम् ॥ 10 ॥ श्रुत्वेति भूपतिर्दध्या-वयमाग्रहतत्परः । अपरः श्रावको व्याघ्र-तटीभून्याय आगतः ॥ 11 ॥ परं साना वणिग्मुख्य-मनुशास्मि कथञ्चन । यतस्तपखिनोऽप्यस्य, ह्याग्रहो बालकोपमः ॥ 12 ॥ ध्यात्वेत्योमिति सम्भाध्य, ययौ राजाऽस्य वेश्मनि । ससंभ्रममथोत्तस्थौ, सोऽपि भूपसमागमे ॥ 13 ॥ विधाय स्वोचितां राज्ञो, भक्तिमित्यूचिवानिति । इदं गेहमियं लक्ष्मी-स्त्वया समनुगृह्यताम् ॥ 14 ॥ नवमो भवः कार्तिकश्रेष्टिवृत्तान्तर For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmicaritam // 146 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir athoce भूपतिर्लब्ध्वा प्रस्तावं वदतांवरः । परिवेष्यं त्वया भोज्यं, कषायाम्बरधारिणः । / 15 / / राजन युज्यतेऽस्माकमेतत्पाखण्डधारिषु । परं तवाज्ञया कुर्वे, नोल्लङ्घ्यं वचनं प्रभोः ॥ 16 ॥ पुराऽपि प्रावजिष्यं चेन्नाकरिष्यमिदं खलु । सम्यग्दर्शनमालिन्यं गृहस्थस्योपजायते ॥ 17 ॥ राजाभियोगप्रमुखा, आगारा जिनभाषिताः । त्रिकालवेदित्वमिदं, किंखिद्भगवतोऽधिकम् ॥ 18 ॥ एवं विचिन्तयन्खेदा-द्राज्ञि राजकुलं गते । कार्तिकोऽपि ययौ शून्य - चेतरको राजमन्दिरम् ॥19॥ परिवेषयतोऽप्यस्य, कषायी कार्तिकस्य सः । अङ्गुलीदर्शनाच्चक्रे, निकारं तपसो यथा ॥ 20 ॥ परिवेष्याऽनिच्छ्याऽपि, निर्वेदी वणिजां पतिः । साकं वणिक्सहस्रेण, गत्वा नाथमवन्दत ॥ 21 ॥ स्वामिनो देशनां श्रुत्वा, परमार्थामृतप्रपाम् । तदन्ते प्राव्रजत् श्रेष्ठी, वणिग्लोकसहस्रयुक् ॥ 22 ॥ द्वादशाब्दीं व्रतं कृत्वा, द्वादशाङ्गविशारदः । मृत्वा सौधर्मकल्पेऽभूत्, कार्तिकस्त्रिदशेश्वरः ॥ 23 ॥ परिब्राडपि मृत्वाऽसा - वाभियोगिककर्मणा । अमुष्य वाहनं जज्ञे, ऐरावण इति द्विपः ॥ 24 ॥ इन्द्रं प्रेक्ष्य स सामर्ष, प्रारेभेऽथ पलायितुम् । वीक्ष्याऽहिर्नागदमनीं, स्फुटाटोपं करोति किम् ? / / 25 ॥ बलात्कारादसुं धृत्वास्स् - रुरोहैनं प्रभुत्वतः । अमुच्यततरां प्राणी, नामुक्तादपि कर्मणः । / 26 / / द्वेशीस विचक्रेऽथ द्विमूर्ति विष्णुरप्यगात् । प्रतिकृतिकृतिं कुर्यादिति नीतिगिरं स्मरन् ॥ 27 ॥ एवं सहस्रशीर्षः स तद्वदिन्द्रो बलादभूत् । नूनं वैक्रियरूपाणां न स्यात्परिमितिर्यतः ॥ 28 ॥ भूयो भूयो भराक्रान्तो, नश्यन्वज्रेण वज्रिणा । ताडितोऽक्रियत क्षिप्रं स क्षणेन वशंवदः ॥ 29 ॥ For Private and Personal Use Only अष्टमः सर्गः नवमो कार्तिकश्रेडि वृचान्दा ॥ 146 ॥ Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वानुभृत सद्धर्म-सामर्थ्यात्रिदशश्रियम् । भोक्ष्यते स चिरं शक्रो, धर्मात् किं न हि जायते? ॥ 30 ॥ ततश्युत्वा सुराधीशो, भारतेऽमुत्र विश्रुते । आगामिन्याञ्चतुर्विंश-तौ जिनेन्द्रो भविष्यति ॥ 31 ॥ सर्वानुभूतिरित्याऽऽख्यो, महाभूतिविभूषितः । सम्यक्त्वं पालितं शुद्ध -माहत्याय प्रगल्भते ॥ 32 ॥ अस्ति खस्तिकरा जिष्णु-प्रासादा दीप्रवप्रभृत् । श्रावस्ति नाम नगरी, श्रिया पौरन्दरी पुरी ॥ 33 ॥ जितशत्रुर्नृपस्तत्र, जयश्रीकुलमन्दिरम् । प्रियाऽस्य धारिणी नाम, शुद्धधर्मानुसारिणी ॥ 34 ॥ शक्त्या स्कन्द इवोन्मत्त-नृपस्कन्धो म्हाभुज्ः। स्कन्दकाऽऽख्यः कुमारोऽभू-त्त्योरास्क्न्द्नाहित्ः॥35॥ पुरन्दरयशाः पुत्री, श्रिया पौरन्दराङ्गना । दम्पत्योर्भवमाकन्द-मञ्जरी मञ्जुलखना । / 36 ॥ कुम्भकारपुरेशेन, दण्डकेन महीभुजा । पुत्री पुरन्दरयशाः, परिणीतोपरोधतः ॥ 37 ॥ अन्येयुः पालको नाम, द्विजो द्न्न्द्द्किभूभुजा। प्रेषितः प्रेमपोषाय, भूरियाभृतसम्भृतः ॥ 38 ॥ प्रविवेश सभां राज्ञः, प्रतीहारप्रकाशितः । उचितप्रतिपत्त्याऽसौ, यथास्थानं व्यवस्थितः । / 39 / / पप्रच्छ स्वागतं राजा, वंश्यप्रीतिविवर्द्धये । सुप्रापविपदा प्रायः, स्वागतं मङ्गलं यतः ॥ 40 ॥ सुखी दण्डकी भूपालो, यथाकालं त्रिवर्गकृत् । धर्मशास्त्रप्रमाणाध-पान्थः सद्धर्मकर्मठः ॥ 41 ॥ विहस्य पालकः स्माह, त्रिवर्गाः केपि विश्रुताः ? / राजोये पटुधी! धर्मः, प्रथमस्तेषु कीर्त्यते ॥ 42 ॥ चार्वाकः पालकः स्माह, धर्मो नास्ति नृप ! क्वचित् । यस्यासतः प्रकीर्त्यन्ते, भावा व्योम्ल्तोप्माः॥43॥ जितशत्रुरुवाचाऽथ, स्याद्वादी परमार्हतः । सर्वप्रमाणसंसिद्धो, धर्मस्त्रैलोक्यगोचरः ॥ 44 ॥ नवमो मन स्कन्दमचा For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुबतखामि चरितम् ॥ 147 ॥ इतश्च-विहस्य स्कन्दकोऽवादीव, प्रत्यक्षं सङ्गतं तव । प्रत्यक्षाविषया वंश्या, नानुमन्यास्त्वया नुकिम् ॥ 45 ॥ अष्टमः सर्गः एवं निरुत्तरं चक्रे पालकं स्कन्दको धिया। नाग्रे स्थाबादसिंहस्य,स्थातुं वादिमृगाःक्स्स्माः॥ 46 ॥ अन्तः कोपज्वलन्नेष, खसूची विस्मृतोत्तरः । शृगाल इव दिग्वक्त्रं, वीक्षामास समन्ततः । / 47 / / राजोवाच कुमारैभि-दीव वदसे किमु । अतिथित्वादसौ पूज्यो, जामातुश्च पुरोहितः । / 48 ॥ विशेषतो महीभा, पूजितः काञ्चनैरसौ । अभेदेनैव मन्यन्ते, मित्राऽमित्रे मनीषिणः ॥ 49 ॥ अन्तः स मत्सरीभूय, स्वदेशं पालको gtH। मत्सराध्मातचित्तानां, नैक्त्राऽव्स्थितिय्त्ः॥50॥ (इतश्च-)सुरासुर परीवारो, विहरन् भूमिम्न्न्द्द्ले। श्रावत्यां सुव्रतखामी, भगवान् समवासरत् । / 51 ॥ नवमो भवः तस्यां समवसरणं, विचक्रुर्व्यन्तरामराः । प्रभुश्चतुर्मुखीभूय, निविष्टस्तत्र विष्टरे ॥ 52 ॥ स्कन्दकाचार्यविभुं वन्दितुमुर्वीशो, ययौ स्कन्दकसू नुना । प्रणम्य भगवत्पादौ, निविष्टश्च यथाविधि ॥ 53 ॥ कथानकम् विभुनाऽपि समारेभे, मोहध्वान्तदिवामुखम् । आधारो नवतत्त्वानां, देशना मोहनाशिनी ॥ 54 ॥ खर्गापवर्गयोर्मूलं, धर्मो दुर्गतिवन्धनम् । अर्थकामादयस्तस्मात् , प्रसूता नन्दना इव ॥ 55 ॥ (यदुचे-)अर्थकामार्थिभिर्ध्वस्तो, धर्मस्तजनकोऽपि यैः । मत्सरादिव तौ तेषां, मूलच्छेदाय धावतः ॥ 56 ॥ स द्विधा गदितो धर्मः, साधुश्रावकभेदतः । साधुधर्मो विषयिणां, दुष्करः सुकरः परः ॥ 57 ॥ ॥ 147 // अधीरधीरयोरेवं, विशेषोत्र निगद्यते । अधीराः प्रतिपद्यन्ते, न चारित्रं परे पुन्ः॥ 58 ॥ श्रुत्वेति स्कन्दकोऽवादीत, स्वामिन् ! मां कातरेतरम् । कुरु व्रतरणकोडं, विशुद्धक्षत्रियोऽस्म्यहम् ॥ 59 ॥ 151 For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राजाऽनुमतितः स्वामी, राजभटशतैः समम् । पञ्चभिः पञ्चमज्ञानी प्रावाजयदनुक्रमम् ॥ 6 ॥ अभ्यस्तद्वादशाङ्गोऽथ, लब्धिरत्नैकरोहणः । आचार्यत्वे कृतः सर्व-विदा स्कन्दकसंयमी ॥ 61 ॥ पञ्चशतमुनिग्राम-ग्रामणीरग्रणी धिया । विजिज्ञपद्विभुं नत्वा, कुम्भकारपुरे गमी ॥ 62 ॥ वत्स! तत्रोपसर्गो वो, भावी भूरिभ्य्न्ग्क्र्ः। सोऽप्यूचे नाथ! भावी स, क्लेशदो मृत्युदोऽथवा ॥ 63 ॥ विभुरप्युक्तवानेवं, मारणस्तु भविष्यति । सूरिरूचे भविष्यन्ति, के तत्राऽऽराधकाः खलु ॥ 64 ॥ आचार्य! त्वां विना सर्वे, मुनयो मुक्तिगामिनः । आय-व्ययतुलां सूरे !, विचारय चिरं हृदि । / 65 ॥ श्रुत्वेति विभुमानम्य, यतिपञ्चशतीयुतः । विहरन्जामिजीवेश-पुरं प्राप मुनीश्वरः ॥ 66 ॥ पूर्वतः स्कन्दकाचार्य, समायान्तं पुरं प्रति । निशम्योद्यानमालासु, साधुयोग्यासु सर्वतः ॥ 67 ॥ अस्मरत्रायतिं चित्ते, पालको बालकोपमः । च्छन्नं धौताऽसिशस्त्राणि, क्षेपयामास मूढधीः ॥68॥युग्म्म्||| कथासंयोगतः काक-तालीयन्यायतः स्थित्ः। तास्वेवोद्यानमालासु, निर्विवादं विभोर्व्च्ः॥19॥ वन्दनार्थमगाद्राजा, राजमान्यैर्नरैः सह । कौमुदीक्षणवजने, तदिनं निखिलं क्षणैः । / 70 ॥ गो-व्याघ्र -मश्व-महिषं, ब्राह्मण-श्रमणं तथा । इति स्वभाववैरित्वं, दधानो हृदि पाल्क्ः॥71॥ उवाच भूपति रात्रौ, विजने विनयोत्तरम् । अविचारपराः प्रायः, पशुपाला भवादृशाः ॥ 72 ॥ विहयोचे नृपो भद्र !, किमकारि विचारहृत् ? / पथि भ्रष्टो हि किं मूढः, स्थाप्यते विदिताऽध्वना । / 73 ॥ पालकः स्माह भूपाल !, यत्ते शालकसंयमी । समागात्तत्र विज्ञातं, प्राज्ञ ! किश्चन कारणम् ॥ 74 ॥ नवमो भवः स्कन्दकाच येकथानकम् For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमा सर्वः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 148 ॥ ससम्भ्रममथोवाच, राजा तद् ब्रूहि सत्यतः । ततः सोऽधोमुखीभूतः, पाटवं कपटे पटोः ॥ 75 ॥ अयं सरिस्तव प्राज्यं, राज्यं हर्तुमिहाऽऽतः । दर्शनच्छद्मना तन्वन् , विश्वासं bkcessttitH॥ 76 // (यतः-) एकतानमनः पापे, नीचानामचिराद्भवेत् । ध्यानं कोटौ बकोटस्य, याति जन्तुजिघित्सया ॥ 77 ॥ भग्नोऽयं भिक्षया राजन् !, अविचारादृतागतात् । ग्रहीतुं पैतृकं राज्यं विनातो नायमिच्छति ॥ 78 ॥ राजपुत्रैः सहाऽऽलोच्य, साधुभिः सह दुर्म्तिः। विप्रतारयितुं देवं, निर्धनोऽयमुपागतः ॥ 79 ॥ (यतः-) किमौद्धत्यं किमौज्वल्यं, कुर्यानिधनता य्दि। हित्वा हिमाद्रि हेमाद्रि-माद्रियन्ते divauksH॥8॥ शङ्कितोऽथ नृपोवादीत्, प्रमाणं किमिह द्विज ! / सोऽभ्यधादेष शस्त्राणि, च्छन्नं क्षोणितलेऽक्षिपत् ॥ 81 ॥ श्रुत्वेत्याप्तानृपः प्रैषी-त्ते गत्वैक्षंत तान्यपि । सुप्रयुक्तस्य दम्भस्याड-विसंवादि वचो यतः । / 82 / / विज्ञप्तं तैरथागत्य, यथा दृष्टं यथा स्थितम् । तच्छ्रुत्वा कोपसप्तार्चि-रजलन्नृपमानसे ॥ 83 ॥ विचारवल्लरी मृला-द्देहे देहेऽस्य पूर्व्त्ः। युक्तायुक्तविचारो हि, कोपान्धानां कुतो भवेत् ? ॥ 84 ॥ साधु साधु द्विज! प्राज्य्-राज्य्पाल्क्पाल्क्!| यदुक्तं कुरुताऽप्यस्य, पापिनो ब्र्ह्म्राक्स्स्स्ः॥85॥ सिद्धं मे वाञ्छितं कार्य - मिति ध्यायन् जहर्ष सः । स जगाम तदुद्यानं, मुनिपादपवित्रितम् ॥ 86 / / अकारयदसौ यत्रं, महासत्रमिवैनसः । ऊचे च स्क्न्द्काचार्य्-म्नार्य्क्र्न्नोद्य्त्ः॥ 87 ॥ अरे! स्मरतरां देवं, विषादं मुश्च मानसात् । त्वं तस्य मनिकारस्य, साम्प्रतं फलमाप्नुहि ॥ 88 ॥ तिलैरिव भवत्साधु-शरीरैः पुर्याम्य्द्ः। अथ ते जीवितं मत्तो, न कश्चिद्रक्षितुं क्षमः ॥ 89 ॥ | नवमो भक स्कन्दकाचा ॥ 148 ॥ For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुपविधिनी पाठपकरण नवमो मक अथ सूरिविभोर्वाक्यं, भावयन्समुपस्थितम् । अवन्दयन् मुनीन् देवान् , शक्रस्तवनपूर्वकम् ॥ 9 ॥ तदा चाऽऽलोचनां सूरिः, पञ्चातिचारशोधिनीम् । व्रतान्युच्चारयामास, नर्मितानि शमोर्मिभिः ॥ 91 ॥ अकारयत्समस्ताङ्गि-क्षामणां क्षमयोक्षितः । अपाठयनमस्कार, द्वारं मुक्तिमहौकसः ॥ 92 ॥ ददावनशनं सूरि-र्व्यसनं पापकर्मणाम् । चतुःशरणमूचे च, शरणं भववर्तिनाम् ॥ 93 ॥ एवमेतत्स प्रत्येकं कारयन्मधुरध्वनिः । शमसाम्राज्यसौराज्यं, चकार भ्व्मीत्धीः॥ 94 ॥ यं यं महामुनि यत्रे, चिक्षेपाक्षेपतो गुरु । तस्य तस्याधिको भावः, पीडाभिः सह वार्द्धतः । / 95 ॥ अस्थिभिः सह कर्माणि, शातयन्मुनिसत्तमः । अन्तकृत्केवलीभूय, जगाम परमं पदम् ॥ 96 ॥ तस्य तस्य मुनेर्भावः, स्पर्द्धयेथाऽपरे मुनौ । सङ्कामनिवृतेश्चक्रे, प्रियत्वं बहुधाऽद्भुतम् । / 97 ॥ एवमेषामनिष्टेऽपि, मुखरागो मनोहरः । रङ्गः पादोपमर्दैन किं कुसुम्भस्य नैधते? ॥ 98 ॥ एकोनायां पञ्चशत्यां, हतायां तेन पापिना । तेजस्वी क्षुल्लको दधे, पाणिना जात्यरत्नवत् ॥ 99 ॥ पार्वणेन्दुमुखं कम्बु-कम्रकण्ठं सदम्बकम् । लसद्देहप्रभापूरैः, स्फुरन्तमिव सुस्मितम् । / 100 / / आधारमिव नेत्राणां, प्रमोदस्येव जीवनम् । धृतेरिव कुलागारं, सन्तोषस्येव सेवधिम् ॥ 1.1 ॥ राजवंशसमुत्पन्न, बालर्षि वीक्ष्य साधुराट् । उवाच पालकं भद्र!, पूर्व मां मारय द्रुतम् ॥ 102 ॥ ॥ त्रिभिर्विशेषकम् ॥ अस्य प्राणान्तिकीपीडां, सोढा परिवृढोऽस्मि न । भविता हृदयं द्वेधा, पक्वेर्वारुफलं यथा ॥ 103 ॥ कमानक For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बीमुनि अष्टमः सर्गः सुव्रतखामि चरितम् ॥ 149 ॥ नवमो भवः श्रुत्वेति पालको दध्यौ, वृथते मारिता मया । नास्य पीडा कचिजज्ञे, विक्रीतान्तैरिवाऽखिलैः ॥ 104 ॥ अमुष्य मारणात्पीडा, क्रीडाद्य मम वीक्षणात् । एतस्य भाविताऽनिष्टे, बद्धः परिकरो मया ॥ 105 ॥ ध्यात्वेति पालको बालं, यत्रे चिक्षेप सुन्दरम् । दुर्जनःप्रार्थितं ह्यर्थ, किं विधत्ते मनीषिणाम् ॥106 ॥ धैर्य सूरेदृढस्यापि, गलितं तद्विलोकनात् । अयापिण्डो हि चण्डाग्नि-निमग्नो द्रवति द्रुतम् ॥ 107 ॥ AH पाप ! तपसः किश्चित् , फलं मेऽस्ति प्र्थीय्स्ः। तव राज्यस्य लोकस्य देशस्थापि पतत्रिणाम् ॥ 108 ॥ भवेयं जीवितान्ताय, व्याहरनिति koptH। tenAcAryo'cirAtkSipto, yatre ytritvigrhH||109|| किञ्चित्कृतशुभध्यान-सुरिनिधनमाप सः । देवो वह्निकुमारेषु, नाऽसत्यं जिनभाषितम् ॥ 110 ॥ मुनीनां रुधिरप्लावै-भूरभूदरुणच्छविः । प्रेयोनिधनकौसुम्भ-प्रावृताङ्गी वधूरिव ॥ 111 ॥ गृध्राल्यो नभसि भ्रमु-र्यमदत्य इवाम्बरे । काकाः कलकलश्चकु-र्देशाऽरिष्टकथाकराः ॥ 112 ॥ बभूव भूमिनिर्घातः सम्पात इव दुर्द्धियाम् । अविचारिशिरांसीच, न्यपेतुस्तोरणान्यपि ॥ 113 ॥ विषयो निखिलोजसं, पूरितो रेणुवृष्टिभिः नारीणां विकृतिर्गर्भ, बभूव क्षयसूचिनी ॥ 114 ॥ परिवेषच्छलाचक्रे, प्राकारं भास्करोऽम्बरे । अनुमण्डलमत्यन्तं, वसूमन्तः स्वरक्षकाः ॥ 115 ॥ प्रखेदच्छद्मनात्र स्था-देवानां दैवती कला । जहसुश्चित्ररूपाणि, पालकस्येव चेष्टितम् ॥ 116 ॥ एवमुत्पातमालासु, प्रसरन्तीषु भूरिशः । रक्तरक्ताजिनभ्रान्त्या, गृध्रः कम्बलमग्रहीत् ॥ 117 ॥ पुरन्दरयशादेव्याः, स्थिताया कुट्टिमोदरे । पुरःप्राभृतवन्मुक्त - मधृतेर्गृध्रपक्षिणा ॥ 118 ॥ XOXOXOXOXOXOXXXX *स्कन्दकाचार्य कथानकम् ॥ 149 ॥ For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir o तमालोक्योल्लसदृष्ट्या, देवी ध्यातवती हृदि । असको कम्बलश्चारु, यो दत्तो गुरवे पुरा ॥ 119 ॥ कथमेषोऽसृजाकीर्णो, लाक्षारक्त इवाजनि । दृश्यन्ते न च ते वन्द्या, मुनयो नयचक्षुषाः ॥ 120 ॥ वन्दितुं गत्वरीं साधून, यद्राजा मां निषेधति । तदस्य पालकस्योचइ-श्चिन्त्यते दुष्टवेष्टितम् ॥ 12 ॥ द्विजः स्वभावतो मिथ्या-'ऽग्रहग्रहिलमानसः । मत्पतिस्त्वपरं कर्ण-दुर्बलो नवकुम्भवत् ॥ 122 ॥ ध्यात्वेति राजमहिषी, जगाद क्षितिनायकम् । क मे बन्धुमुनिः सूरि-गुरुभूरि क्षमावताम् ॥ 123 ॥ अथाऽधः कृतवान्वक्त्रं, दण्डकी पापपातकी । दुर्गतेदुर्गसवार, पश्यन्निव पुरःस्थितम् ॥ 124 ॥ ततो रुदोद सुदती, तुदती करताडनैः । वक्षःस्थलं स्थलमिव, त्रोट्यन्ती कचोच्चयम् ॥ 125 ॥ हा! भ्रातश्चारुचारित्र-पवित्र! कुल्भूस्स्न्न्!| अतर्कितां दशां यातः, कथं कमललोचन ॥ 126 ॥ इहाऽगच्छन्निषिद्धोऽसि, स्वामिना किन्तु सोद्र्॥ अथवा भाविनं ह्यर्थ, निषेधुंक्षमते हिक्ः॥127॥ अद्यापि प्राणिति भ्रातः!, सोदरी ते कृशोदर! / आकर्ष्यापि मृतेः कष्ट, हन्त ! स्त्री वज्रनिर्मिता ॥ 128 ॥ किमनेन सुराज्येन, प्राज्येणापि कलङ्किना । निष्कलङ्क जिनेन्द्रस्य, शरणं मे पदाम्बुजम् ॥ 129 ॥ शासनस्वामिनी श्रीमत् -सुव्रतस्याऽस्ति देवता । इतो मां विभुपादान्ते, मोचयेत्सपरिच्छदाम् ॥ 130 ॥ इत्यूर्ववाहुर्दोर्वल्ली, दधाना जितशत्रुसूः । सुव्रतस्वामिनं देवं, सस्मार सरशासनम् ॥ 131 ॥ इतश्च शासनाधीशा, रामापञ्चशतीवृताम् । एनामुत्पाटयामास, सुव्रतखामिनं प्रति । / 132 / / इतश्च स्कन्दकाऽसूरो, ज्ञातपूर्वभवोऽवधेः । कुपितो नगरं प्राप्य, कुम्भकाररघटाभिधम् ॥ 133 ॥ | नवमो भवः स्कन्दकाचार्यकथानकम् KeXXXX For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmi caritam // 150 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sa वात्यां रचयामास, पातयामास पादपान् । पुरञ्च पूरयामास, दूरादपहृतैस्तृणैः ॥ 134 ॥ ज्वलनं ज्वालयामास, त्रुत्त्रुडिति विब्रुवन् । कोपसप्तार्चिषोर्दाहे, नान्तरं किमपि स्फुटम् ॥ 135 ॥ रे ! रे ! पालक ! मद्भालो, यत्रे यन्निहितस्त्वया । तदिदानीं पुरं वह्नि यत्रे निखिलमागतम् ॥ 136 ॥ रे ! रे ! दण्ड किभूपाल ! त्वं दण्ड्यः प्रथमं मया । नृशंसानामपात्राणां स्थानं यच्छसि निर्घृण ! ॥ 137 ॥ मारणीया इमे पौरा, यदन्यायवतां पुरि । निवसन्ति न मे कवि दपराधः प्रगल्भते । / 138 ॥ एवं व्योमस्थितः क्रुद्धो, जजल्प स्कन्दकासुरः । कोपवलेर्महाज्वाला, इव वाचो बभ्रुश्च ताः । / 139 / / हा ! हा ! दण्डकिभूपाल ! पश्यतस्तव पत्तनम् । क्षणादुपद्भूयते स्म निर्नाथमित्र केनचित् ॥ 140 ॥ हा ! तात ! तात ! हा! मात -रापदामुद्धृतिं मम । कुरुध्वमुपसर्गोऽयं, मारणान्तः समागतः ॥ 141 ॥ एकाऽपराधे नगरं, समग्रमपि मार्यते । इक्षवः करिभिर्भुक्ता, पीड्यते माहिषं मुखम् । / 142 / / इति लोकार्त्तनिःखानैर्मृत्योः पटहविभ्रमैः । पूरितो रोदसीकूपो, हा हा ! पालकजृम्भितम् ॥ 143 ॥ पूत्करोति पुरोलक्ष्मी, स्फुटद्वंशगणच्छलात् । विधेयं रोदनादन्य- न्नहि भीरुभिरुचकैः ॥ 144 ॥ सराजकं सराष्ट्रञ्च, सपौरञ्च सपादपम् । सपालकं सबालञ्च, सगजं सतुरङ्गमम् । / 145 ॥ द्वादशयोजनायामं तद्भूखण्डं महासुरः । चकार भस्मसात्कामं, खबोधिञ्च सुदुर्लभम् ॥ 146 ॥ युग्मम् ॥ दण्डकारण्यमित्याख्या - ख्यातमद्याऽपि तत्त्वभूत् । यस्मिंस्तृणप्ररोहोऽपि नाविर्भवति सर्वथा ॥ 147 ॥ कृत्वेति स्कन्दकासुरो, निजस्थानमशिश्रियत् । अर्जयामास कर्माणि, वेद्यानि भवकोटिभिः ॥ 148 ॥ For Private and Personal Use Only अष्टमः सर्गः नवमो भवः स्कन्दकाचार्यकथानकम् ॥ 150 ॥ Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo मवः इतश्च बोधयन्नुवीं, सर्वोवशिनिषेवितः । शत्रुञ्जयमहातीर्थे, सुव्रतः समवासरत् ॥ 149 ॥ पुरन्दरयशा देवी, तयाऽमोचि विभोः पुरः । वाम्यप्युचे मा विषीद, संस्कारस्थितिरीदृशी ॥ 150 ॥ (यत:-) वज्रकायशरीराणा-महतां यद्यनित्यता । कदलीसारतुल्येषु, का कथा शेषजन्तुषु ? ॥ 151 ॥ प्रभाते संस्कृतं सायं, नूनमन्त्रं विनश्यति । तदीयरससम्पुष्टे, काये का नाम नित्यता ॥ 152 ॥ ऋत्वाऽऽख्यैश्चरणैरलङ्कृतवपुर्यः षभिरुज्जृम्भितो, यः पक्षौ प्रवितत्य सन्ततमहो गच्छन्न विश्राम्यति । यः सारं जगदम्बुजस्य च पिबन् प्राप्तो न तृप्ति क्वचित् , तस्मै कालमधुव्रताय विहितोऽस्माभिः प्रणामाञ्जलिः ॥ 153 ॥ वीतरागाश्रितो लोकः, सादशोकः किमद्भुतम् । यथा सुरसपर्यायां, पादपोऽप्यभवत्तथा ॥ 154 ॥ श्रुत्वेत्युवाच सा नाथं, खामिन् ! कोऽप्यस्ति भारते? / यो दुर्दशायामात्मानं, समुद्धरति तत्त्वतः ॥ 155 ॥ प्रत्युवाचाऽथ तीर्थेशः, सन्देहध्वान्तभास्करः । शृणु वत्से ! कथाऽऽख्यानं, सुकोशलमहामुनेः ॥ 156 ॥ तथाहि-मयि मोक्षपदं प्राप्ते, मम तीर्थे म्हीप्तिः। साकेतनगरस्वामी, भविता विजयो जयी ॥ 157 ॥ पुष्पचूला प्रिया तस्य, पुष्पमालेव सद्गुणा । भविष्यतस्तयोः पुत्री, वज्रबाहु-पुरन्दरौ ॥ 158 ॥ इतो नागपुरे राजा, द्धिवाह्न्स्ज्ञ्य्क्ः। चूडामणी प्रिया तस्य, दुहिताऽस्ति मनोरमा ॥ 159 ॥ तामागत्य नृपादेशात् पुरे नागपुरे वरे । वज्रबाहुरुपायंस्त, प्रशस्तोदितलक्षणाम् । / 160 ॥ आबद्धकङ्कणभरौ, भवद्धवलमङ्गलौ । दम्पती तो ववन्दाते, गृहचैत्यानि भावतः ॥ 161 ॥ सुकोशल कथानकम् भीम For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः सर्गः श्रीमुनिसुव्रतस्वामि चरितम् ॥ 151 ॥ दशाहान्तान्महीपाल - नन्दनो ववले पुरात् । सहोदयसुन्दरेण, पत्नीभ्रात्रा शुमे दिने । / 162 / / इतो वसन्तो राजेव, कोकिलाब्न्दिसूचित्ः। कन्दर्पमत्रिणा सार्क, जगजेतुमदीप्यत ॥ 163 ॥ प्रतिवृक्षं विलोक्यन्ते, दोला लोलत्वशायिनः । पान्थसार्थाण्डजग्राहे, पाशा इव विनिर्मिताः ॥ 164 ॥ उपसर्पन्वज्रयाहु-मत्तकुञ्जरसङ्गतः । अद्राक्षीत्कञ्चनमुनि, वसन्तं गिरिमस्तके । / 165 ॥ उत्तीये कुञ्जरादेष, भवादिव महामतिः । मुनि प्रति चचालोचइ,-रोमाञ्चकवचं वहन् ॥ 166 ॥ यथा यथा मुने रूप-मसरूपं विलोकते । तथा तथा भावलता, वर्द्धतेऽस्य मनःस्थले ॥ 167 / / धन्योऽयं यौवनभरे, यश्चकार महाव्रतम् । अहं तु विषयोद्धोध-पके मनोऽस्मि कोलवत् । / 168 ॥ मनुष्यकल्पवृक्षस्या-'नेन प्राप्तं महत्फलम् । मया तु मानुषं जन्म, विषयैः कलुषीकृतम् । / 169 ॥ एके विज्ञाततचार्था, जन्मना जन्म पावनम् । अर्जयन्तितरामन्ये, हारयन्ते मदान्धलाः ॥ 170 ॥ एवं भावपरं वज्र-बाहुमालोक्य दूरतः । उफास्प्रोऽवादी-nvptniishodrH॥ 171 / / तवाऽपि मानसं मन्ये, श्रामण्यं प्रति सत्वरम् । कथङ्करं करोषि त्वं, विलम्ब स्वार्थभञ्जनम् ॥ 172 ॥ त्वामनुप्रव्रजिष्यामि, त्वन्मार्गे प्रेषितो ytH। sa eva zasyate patti-र्यः स्वामिहित्कार्क्ः॥ 173 ॥ श्रुत्वेति शकुनग्रन्थि, बध्नाति (vi) jynndnH। विवाहभूषणैर्भुनो, भक्तिमनोनमन्मुनिम् ॥ 17 ॥ मुनिस्तद्भावमुद्दिश्य, धर्मलाभाऽऽशिष ददौ । पुमर्थेष्वपि सर्वेषु, धर्म एवाऽऽदिमो ytH॥175॥ वज्रबाहुरुवाचेदं, कथं जीवो भवार्णवे? / परिभ्रमति सर्वत्र, भग्नपोतांशकाष्ठवत् । / 176 / / नवमो भवः सुकोशल कथानकम् ॥ 151 ॥ For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 177 // 178 // 181 // 182 // 183 // अथोवाच महासत्त्वः, कर्मभिः खयमर्जितैः । रूपैर्नवनवैर्जीवः परिभ्राम्यति संसृतौ ॥ केषाश्वित्कर्मणां जाते, क्षयोपशमतागुणे । लभते श्रावकं जन्म, दुर्लभं तत्र दर्शनम् ॥ तन्मूलो गृहिणां धर्मो, यतिधर्मोऽपि सन्मते ! / तस्मिन् ध्येयो जिनो देवो, महाव्रतधरो ज्ञेयानि नवतत्त्वानि, हेयानि कुमतानि च । ततः करतलालीनं, जायते निर्वृतेः पदम् ॥ विवेकी श्राद्धधर्मेण क्रमान्मोक्षमुपैति च । त्वरितं यतिधम्र्मेण यद्युक्तं तत्समाचर ॥ श्रुत्वेति मुनिनोदीर्ण, वैरङ्गिकमहामतिः । उज्झाञ्चकार नेपथ्यं, निर्मोकमिव पन्नगः ॥ इतो मनोरमादेवी वज्रपातसहोदरम् । तदाकृतं तदा ध्यात्वाऽऽगत्याऽरोदीदिति स्फुटम् ॥ प्राणनाथ ! कथङ्कारं प्रव्रज्यां कर्तुमुत्सहे । रक्तां भक्ताश्च मां त्यक्त्वा, नवोढां मूढधीरसि ॥ 184 ॥ पत्नीभ्राताऽप्यथोवाच, हास्येनाऽभिहितं मया । त्वं तु गूढमना नेतः !, सत्यं कर्तुं समुद्यतः ॥ 185 ॥ हास्येनास्पि त्वया वत्स ! यदुक्तं तत्तथा मम । रसज्ञात्वेकदा सूते, जननी तु सहस्रशः ॥ 186 ॥ मनोरमाविलापान्स, मन्यमानः क्षणानिव । विच्छेद कबरीबन्धं पञ्चभिर्मुष्टिभिः क्षणात् । / 187 / / पत्रिंशत्या कुमाराणां, पत्नीभ्रात्रा सहाऽपि सः । सामायिक महामन्त्र - म्रुच्चचार गुरोर्गिरा ॥ 188 ॥ मनोरमाऽपि साध्वीत्वं, प्रपेदे पतिमार्गतः । कुलस्त्रियां समाचारः, पतिमार्गानुवर्त्तनम् ॥ 189 ॥ कौमारवृत्तमाकर्ण्य, विजयो ध्यातवानिदम् । अहं वृद्धो भवं श्राद्धः, प्रबुद्धाचारवञ्चितः ॥ / 190 / / लघीयानपि पुत्रो मे, बृंहीयानिव भासते । दीप्तागारमिव त्वक्त्वा 'भवत्प्रव्रजितोऽधुना ॥ 199 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir गुरुः ॥ 179 ॥ 180 ॥ नवमो भवः सुकोशल' कथानकम् Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनि सुव्रतखामि - चरितम् ॥ 152 ॥ www.kobatirth.org 197 // विमृश्येति नृपो न्यस्य, राज्ये पुत्रं पुरन्दरम् । प्रव्रज्यामग्रहीत् पार्श्वे, तस्य ख्यातियशोमुनेः ॥ 192 ॥ अष्टमः सर्गः पुरन्दररसानेतुः पुत्रः कीर्तिधरोऽजनि । पृथिवीकुक्षिसम्भूतः ख्यातकीर्तिरिलातले ॥ 193 ॥ कुशस्थलपुर स्वामि नन्दिनीं सहदेविकाम् । कीर्तिघर उपायंस्त वैदर्भीमिव नैषधिः ॥ 194 ॥ राज्यं कीर्तिधरो राजा, यथानयमपालयत् । राहुग्रस्तं रवेर्बिम्ब - मन्येद्युवि निरक्षत ॥ यतेजसा वितैजस्कं, ग्रहचक्रं करोति यः स एव ग्रस्यते सूरो, हीनाङ्गेनाऽपि राहुणा ॥ अयं मे जीवमार्त्तण्डो, ग्रस्यमानः स्वकर्मणा । राहुणेव विना धर्म, रक्ष्यते नैष केनचित् ॥ तस्माच्छाश्वतिके सौख्ये, ग्रहोपग्रहवर्जिते । यतिष्य इति संध्याय- नुवाच निजमन्त्रिणम् ॥ 198 ॥ प्यूचुर्नाथ मा वादी - रीत्त्ग्व्र्न्न्विभेद्न्म्। त्वां विना पृथिवीपीठ -मनाथमिव सन्मते । ॥ 199 ॥ यदि ते भववैराग्यं, गृहस्थोऽपि दिवानिशम् । देहि दानं सुपात्रेभ्यो, धर्मदानपुरस्सरः ॥ 200 ॥ अनु त्वत्करराजीव-मर्थिभिः स्वकराः कृताः । कथं दर्शनवेषस्थो, भिक्षाहेतोर्गमिष्यसि 1 ॥ 201 ॥ निरपत्यः कथङ्कारं, त्यक्ष्यसि श्रियमात्मनः । जाते पुत्रे पुनर्धर्म कुर्याद्धर्मक्रियान्वितः ॥ 202 / / तद्वचो मन्त्रवद्राजा, प्रतिपद्याऽनवद्यधीः । आनन्दनादहं राज्यं कर्ताऽभिग्रहमभ्यधात् ॥ 203 ॥ विषयान्सेवमानस्य, प्रजायै सहदेविभूः । अभूत्सुकोशलः पुत्रः, प्रत्याशातरुदोहदः ॥ 204 ॥ नन्दने पक्षव्यतीते, न्यस्य राज्यं महामनाः । अभूत्कीर्तिधरः साधु चक्रे वरतरं तपः ॥ 205 ॥ शीतं शिशिरकालेऽपि ग्रीष्मे ग्रीष्मं महाऽऽतपम् । वर्षासु वारिभृद्वृष्टिं गिरिवत्सहते स्म सः ॥ 206 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 195 // 196 // navamo bhaka koza kathAnakam // 152 // Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir navamo भवः साधुकीर्तिधरोऽन्येयुः, साकेतपुरमभ्यगात् । भिक्षायै प्रविवेशाऽथ, युगमात्रेक्षणेक्षणः ॥ 207 ॥ सहदेवी गवाक्षस्था, निरक्षत मुनि प्रियम् । अकुप्यद्दर्शनात्तस्मै, तं पुरान्निरवासयत् ॥ 208 ॥ .. अन्येऽपि लिङ्गिनो जैना, हठानिर्वासिता पुरात् । विष्लावयन्तु मा लोक-मिति ध्यात्वा तयाचिरम् ॥ 209 ॥ तं वृत्तान्तं समाकर्ण्य, sukoshlnreshituH| रुरोद करुणं धात्री, रोदयन्ति परानपि ॥ 21 ॥ ऊचे सुकोशलो मातः!, कथं रोदिषि बालवत् । वद्विप्रियकरं हन्मि, हेतुमादिश रोदने ॥ 21 ॥ अथोचे धात्रिका धात्री-धवपुङ्गव! मां प्रति । न कोऽपि विप्रियं कर्ता, राजशासनमीतितः ॥ 212 ॥ परं कीर्तिधरो राजा, गृहीतश्रमणव्रतः । अनाथ इव त्वत्पुर्या, देव्या निर्वासितो हठात् ॥ 213 ॥ न ममापि सुतोमुष्य, दर्शनाद्भवमीरुधीः । गृह्णात्वत्र परिव्रज्यां, परलोकार्थसाधिनीम् । / 214 ॥ ध्यात्वेति क्षुधितः साधुः, सहदेव्या दुराशयात् । nirbhaya'mAnaH पुरुष-विमुक्तो नगरीबहिः ॥ 215 ॥ सत्पुत्र! तव वंशे ये- 'भवन्भूमिभुजः परे । ते सर्वेऽपि महीं भुक्त्वा, प्रिव्ज्यामुपाग्ताः॥216॥ अनेन हेतुना देव!, तव माता पुरात्तव । न ह्यागन्तुं ददात्येषा, कृत्वा कूटोत्तरावलीम् ॥ 217 ॥ विज्ञायेदं कुलीनात्मा, च्छन्नस्छन्नः सुकोशलः । अगान्मुनिपितुः पार्थे, ववन्दे परया मुदा ॥ 21 ॥ कीर्तिधरमुवाचाऽथ, bhuuminaathsukoshlH| आदीप्ते भवसंस्त्याये, महामोहकृशानुना ॥ 219 ॥ मां निक्षिप्य क्षमागार! स्वयं नष्टोऽसि सत्वरम् । प्रवृष्टोऽसि परिव्रज्या-मयसौधे मनोहरे ॥ 220 ॥ तस्मादाकृष राजर्षे !, पिता चेदसि वत्सलः । भवेदपत्यं दुर्जातं, पितरौ हि प्रियङ्करौ ॥ 221 ॥ सुकोशक कथानकम् For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImuni - sutratakhAmi caritam // 153 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tato विज्ञातवृत्तान्ता, भटी चेटी- परीवृता । समागात्प्रेयसी तस्य, हारिणी हारकारिणी । / 222 ॥ पतित्वा पादयोराज्ञः, तुदती रुदती भृशम् । ऊचे खामिननाथां मां, कुरुषे पृथिवीमिव ॥ 223 ॥ तवाऽपि वार्द्धके श्रेयो, भूयाच्चारित्रपालनम् । समये क्रियमाणं हि शस्यते घनवृष्टिवत् ॥ 224 ॥ वैरङ्गिको भवागारे, ततः प्रोचे सुकोशलः । तवाऽपि विद्यते गर्भ - स्ततः पुत्रो भविष्यति ॥ 225 ॥ पितुः समक्षं स मया''-भिषिक्तः सुकुलोद्भवे ! / इत्युक्त्वा मुकुटादींश्च, प्रियायाः सममार्पयत् ॥ 226 ॥ प्रवव्राज स्वयं राजा, सन्त एकाग्रहा शुभे । रत्नमुक्तावलीवर्ग - भद्रादिकं महातपः ॥ 227 ॥ पाक्षिकं मासिकं पञ्च मासिकं विविधं तपः । कुर्वाणौ सहमानौ च द्वाविंशतिपरीषहान् ॥ 228 ॥ संयमेन पवित्राङ्गौ, तपःक्षामवपुर्धरौ । विहारञ्चक्रतुर्भूमि-चक्रे चक्रत्ववर्जितौ । / 229 ॥ सहदेवी तु विज्ञाय, सुतं संयममालिनम् । आर्त्त - रौद्र - ध्यानपरा, मृत्वा व्याघ्री गिरावभूत् ॥ 230 ॥ अन्यदाऽजनि वर्ष तु, गर्जितं च घनाघनैः । नर्तितं केकिभिः कामं, मुदितं कर्षकजैः ॥ 231 ॥ बद्धेन्दीवरपूञ्जेव, प्रोद्धिभनवकन्दला । रक्ताम्बरं वसानेव, भूरभूद्रक्तजन्तुभिः ॥ 232 ॥ तत एतौ महाटव्यां, शैलमौलौ समाहितौ । चतुर्मासीञ्चक्रतुश्च स्थण्डिले जन्तुवर्जिते ॥ 233 ॥ पर्यङ्क- वीर-वज्रान- गोदोहकासनानि च । कुर्वाणौ कर्मसङ्घातं हतवन्तौ तपोधनौ ॥ 234 ॥ पूर्णीकृत्य चतुर्मासीं विहृतौ पारणादिने । इतो दृष्टौं च तौ व्याघ्या, सधीच्या नरकस्थितेः ॥ 235 ॥ व्यस्तारयन्मुखं व्याघ्री, संसारमिव दूरतः । निजनादवितानेन भाषमाणेत्र तौ मुनी ॥ 236 ॥ For Private and Personal Use Only अष्टमः सर्गः नवमो भवः सुकोशल कथानकम् ॥ 153 ॥ Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः सुकोशलः साधु-निर्भीकः शमवल्पितः । चक्रे चतुर्विधाहार -प्रत्याख्यानं स्माहित्ः॥ 237 ॥ यदि मे स्यात्तनोरस्य, प्रमादः प्राणसंहृतेः । मया त्यक्तस्तदा देह, उच्छ्वासेनान्तिमेन च ॥ 238 ॥ मया विरोधिता पूर्व, प्रतिकरोति तन्मम । तस्मात्कुष्यामहे स्वस्मै, विदित्वा जिनशासनम् ॥ 239 ॥ ध्यात्वेति तच्चमापूर्य, ctuHshrnnmaashritH| एतस्याः सम्मुखं कायो-त्सर्गचक्रे महामुनिः ॥ 240 ॥ दंष्ट्राकराललपना, पुच्छाग्रेण महीतटम् । ताडयन्ती नखात्रैश्च, त्रोटयन्ती मुनेस्तनुम् ॥ 241 / / उत्पत्य मस्तकेऽमुष्य, बजदण्ड इवापतत् । मुनिश्च पातयामास, धात्र्यां तृणनरोपमम् । / 242 ॥ बभञ्जाऽस्थीनि दन्तायै-भृष्टपर्पटवच्च सा । जघास कोमलं मांस, पपी व्याघी रसासवम् । / 243 ॥ सुकोशलो महासत्वः सत्त्वौषक्षामणापरः । अन्तकृत्केवलीभूय जगाम परमं पदम् । / 244 / / यावत्तस्याऽऽनने दन्तान , कुन्देन्दुकुमुदत्विषः । करौ च कमलाकारी, नानालक्षणलक्षितौ । / 245 ॥ श्रीवत्सलाञ्छनं वक्षो, मुखं प्रबललोचनम् । जानुदनं भुजायुग्म-मूरू च कदलीकलौ ॥ 246 ॥ पश्यति स्नेहसम्पूर्ण-दृशा भुक्ताऽशना भृशम् । तावदस्याः समुत्पेदे, जातिस्मरणमञ्जसा ॥ 247 ॥ AH पातकवती पुत्र-मांसमधि दुराशया । अथवा बद्धनरका-युष्काणां भवतीदृशम् ॥ 248 ॥ यन्मया नगरात्कीर्ति-धरो निर्वासितः पुरा । तत्समं सद्गतेरात्मा, स्वयं कलुषचेतसा । / 249 ॥ संसारवासरक्तानां, जन्तूनां दुःखसम्भवः । ममैव जायते नूनं, व्याघ्रीत्वेन विडम्बितः । / 250 / / अपासरन्मुनेदेहात, पातकादिव सन्मतिः । रुरोद करुणं व्याघ्री, वीक्ष्यते स्म दयापरम् ॥ 251 ॥ नवमो भवा सुकोशल कथानकम् For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImunisuvratasvAmicaritam // 154 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इतः कीर्तिधरस्याऽभूत्, केवलश्रीः समुज्वला । व्याघ्रीदर्शनभीतैर्वा कर्मभिस्तु पलायितम् ॥ 252 ॥ आगतास्त्रिदशाश्चक्रुः, सौवर्ण तत्र विष्टरम् । तत्र कीर्तिधरस्तस्थौ, मराल इव पङ्कजे ॥ 253 ॥ ततः कीर्तिधरं प्रेक्ष्य, व्याघ्री सदयमानसा । स्वगिरा प्रणिपत्योचे, निस्तारय भवाम्बुधेः ॥ 254 ॥ ततः कीर्तिधरः प्राह, कोपः संसारकारणम् । कोपः कल्याणकन्दल्या, भेदने परशुः शितः ॥ 255 ॥ कोपचण्ड क्रियामल्लः, कोपः शल्यं शमश्रियः । कोपो ज्ञानलतावह्निः, कोपो निरयवर्त्मनीः ॥ 256 ॥ विज्ञाताऽऽगमतत्त्वस्य जन्तोः प्रशमशालिनः । कोपमुक्तेर्भवेद्भद्र - मचंकारित भट्टिवत् ॥ 257 ॥ ( तथाहि -) उज्जयिन्यामुज्जयिन्यां सौराज्यस्थितितः पुरि । धनप्रवरनामाऽभून्, माहाजनिकभूषणम् ॥ 258 ॥ कमलश्रीः प्रिया तस्य, विस्मेरकमलानना । तयोः सुताऽष्टकं जातं, नवमी भट्टिकाङ्गजा ॥ 259 ॥ अतिस्नेहलचित्तेन, श्रेष्ठिनोचे जनानभि । न च चङ्कारिता सेयं, केनाऽप्यागसि भूयसि ॥ 260 ॥ तदाद्यभिदधे लोकै- रचंकारित भट्टिका । सा प्राप यौवनं काम महेभस्य महावनम् । / 261 / / अथ पौरा अयाचन्त, नैतामेष प्रदत्तवान् । अभाणीदिति यो नाज्ञा-मस्याः सन्धास्यतेऽन्यथा ॥ 262 ॥ तस्याऽहमेनां दास्यामि, भविष्यामि कृतार्थकृत् । को नाम गौरवं दत्ते, खकीयस्था न वस्तुनः ॥ 263॥ सवयोभिर्वयस्याभिः, खेलती साऽथ मन्दिरे । सुबुद्धिमत्रिणा दृष्टा, खेचरीव महीचरी ॥ 264 ॥ चित्रं बाणैरनङ्गस्य, स विद्धो हृदयस्थले । कुतस्त्योऽस्मि कुतोऽप्यागा - मिति न स्म विवेद सः ॥ 265 ॥ स्वस्थीभूय स्वयं गत्वा, धनप्रवरमन्दिरम् । नत्वैनं रहसि स्माह, प्रीत्या विनयवामनः ॥ 266 ॥ For Private and Personal Use Only अष्टमः सर्गः नवमो भवः सुकोशल कथानकम् ॥ 154 ॥ Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhanapravara! पुत्री मे, विवाहाय प्रदीयताम् । सुबुद्धिसचिवं विद्धि, राज्यभारधुरन्धरम् ॥ 267 ॥ अवश्यमेव कस्येदं, दातव्या रूपबत्यपि । अहं याचे खयं विद्वन् !, कन्या परधनं यतः ॥ 268 ॥ ततः पूर्वोदितं श्रेष्ठी, यथातथमुवाच सः । सोऽप्याख्यदेवमस्तूचइ-स्ततोऽसौ परिणायितः ॥ 269 ॥ गुरुवाक्यमिवाऽमंस्त, तस्याः वाक्यं स धीसखा । व्यतिचक्राम नाऽप्याऽजा, तुष्टदेवोपदेशवत् ॥ 27 ॥ अथ मन्त्र्यपि तद्भीत्या-जारतं राजमन्दिरात् । सायमेति महीपाल-मापृच्छ्य निजमन्दिरम् ॥ 27 ॥ अन्येधुर्भूभुजा पृष्टः, प्रष्टबुद्धे कुतो द्रुतम् । गमिष्यसि प्रदोषेऽपि, निदानमिति गद्यताम् ॥ 272 / / ततः सद्भावनो मत्री, यथातथमुवाच सः । सुचिरं विधृतो राज्ञा, सर्वो हि परकौतुकी ॥ 273 ॥ अथ मुक्तो नृपेणाऽगाव, स्वागारं भूरिसाध्वसः । तस्मिन् क्षणेऽस्या जज्वाल, कोपवहिरनर्गलः ॥ 27 ॥ पिधाय सुदृढं द्वारं, शेते स्म श्रेष्ठिनन्दिनी । कोपत्रासादिवैतस्या, दूरं निद्रा पलायिता ॥ 275 ॥ ततो बहिरसौ स्थित्वा, तेनाऽऽभाणि नतेन सा । उद्घाटय द्रुतं द्वार - मङ्कितस्तेऽस्मि kingkrH॥276॥ राजाग्रहान्मम कोस-द्वारा राजीवलोचने! / राजाग्रहादिभिर्भद्रे ! व्रतभङ्गोऽपि नो भवेत् ॥ 277 ॥ न भूयोऽपीदृशं कुर्वे, मन्तुमेकं क्षमख मे । प्रसीद पतितस्तेऽस्मि, पादयोः पत्तिलीलया ॥ 278 ॥ इत्यादि तद्वचोवीची-वात्यया दूरया तया । एतस्याः कोपर्वलोऽथ, प्रससार समन्ततः ॥ 279 / / ही! अस्माभिर्विजानद्भिः, कीदृक् पापमनुष्ठितम् ? / आत्मा परवशश्चक्रे, भूपालप्रिययोरपि ॥ 280 ॥ एतदाकण्य तद्वाक्यं, हृदि निर्वेददीपकम् । गिरिदाहसमः कोप-स्तस्या ऐधत विग्रहे ॥ 281 ॥ नवमो भवा sukoza to SEXCOM For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमः सर्गः श्रीमुनिसुबतखामि चरितम् ॥ 155 ॥ सहसा साहसाविष्टा, saa'shckaaritbhttttinii| निर्ययौ वासवेश्मान्त-रि प्रोद्धाट्य पश्चिमम् ॥ 282 ॥ तामनु प्रागमत्प्रेयान्दीनदीनो रुरुत्स्या। मां विहाय व याताऽसि ?, त्वत्परायत्तमानसम् । / 283 / / वश्चयित्वाऽनुयान्तं तं, साऽशोकवनिकां ययौ । एषोऽपि तस्थावति हि, व्याकृष्टं त्रुट्यति स्फुटम् ॥ 284 ॥ यावद्गन्तुं प्रवृत्तापि, पितृवेश्म mhaanishi। असौ तावद्धृता चौरै- हन्त! कोप्दुर्न्त्ता॥ 285 ॥ इमां पलायमानाच, क्रन्दन्ती कुररीमिव । अरुन्धन्दस्यवो वेगात् , सापायं रात्रिसप्र्पणम् ॥ 286 / / पूत्करिष्यसि चेत्पापे!, छेत्स्यामस्ते शिरोधराम् । इत्युक्तवन्तो गृह्णन्ते, पाणिनाऽजामिव स्वयम् ॥ 287॥ अरे! दारिद्यमुद्रां नो, विद्रोष्यति विभूषणैः । भविता प्राभृतमियं, पल्लीभर्तुरसंशयम् ॥ 288 ॥ इत्युक्त्वा तैरथाऽऽनीता, निजपल्ली सुलोचना । न भवेदन्यथाभावः, कृतं कर्मैव वेद्यते ॥ 289 ॥ तत्राऽऽसीद्विजयो नाम, दस्युसेनाधिनायकः । त एनां प्राभृतीचक्रुः, खीरत्नमितिवादिनः ॥ 290 / / एनां रूपश्रिया हृद्या, पुरुहूतप्रियामिव । वीक्ष्य वित्तं ददौ तेभ्यो, विजयः पल्लिनायकः ॥ 291 ॥ एतान्विसृज्य रागान्धो, मातुरपितवानिमाम् । अम्ब ! बन्दीमिवेमां मे, प्रियां कारयत द्रुतम् । / 292 ॥ एकान्ते तां प्रविश्योच्चै-स्तया प्रीतितरङ्गितम् । अभाष्यत विशेषेण, माता पुत्रार्थकारिणी ॥ 293 ॥ अयं भद्रे ! मम सुतो, विजयः पल्लिनायकः । सूर्यवद्यो विराजिष्णुर्दुर्जयो स परैरपि ॥ 294 ॥ तुष्टो यस्यैष सुभगे, तुष्टस्तस्य धनाधिपः । क्रुद्धो यस्योपरि प्रायः, कृतान्तस्य स गोचरः ॥ 295 / / एतद्भयाद्विलीयन्ते, गर्भा अपि मृगीदृशाम् । म्रियन्ते किमुतोत्पना, नास्त्येष सदृशःक्षितौ । / 296 / / नवमो भवः sukozala ॥ 155 // For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pratipadyasva पत्नीत्वमस्य निःशङ्किताशया । भुङ्क्ष्व भोगांव साम्राज्यं, पल्यैश्वर्य यदृच्छया ॥ 297 ॥ ष्तर्सि माह चाम्बैतत्, घटकोटिं प्रयाति किम् 1 / वचस्तासामिदं युक्तं कुलं यासां मलीमसम् ॥ 298 ॥ ( यतः - ) पद्मिनी न निशानाथं, दिनेशं न कुमुद्व्ती। आकाङ्क्षति लताऽप्येवं, किं पुनः कुलयोषितः 1 ॥ 299 ॥ कुलं यातु बलं यातु, यातु वित्तश्च सर्वथा । एकं शीलं तु मा यातु, मूलं सुगतिशाखिनः । / 300 ॥ ऊचे पल्लिपमाताऽथ, सत्यमुक्तं त्वयेदृशम् । किञ्चित्कालं परं भद्रे !, अनुवर्तस्व ममात्मजम् ॥ 301 ॥ प्रायश्चित्तादिना शुद्धिं भद्रे ! भूयो विधास्यसि । जीवन्प्राणी लभेतोचइ - वञ्छितार्थसमर्थनम् ॥302॥ अथावादि तया भूयः, किं वाचोभिस्तवोदितैः 1 / प्राणापहारतो दण्डो, भविता नाऽधिकः क्वचित् ॥ 303 ॥ सुशीलपावनामेना - मञ्चकारित भट्टिकाम् । ज्ञात्वा पल्लिपतेर्माता, स्वपुत्राय न्यवेदयत् ॥ 304 ॥ तच्छ्रुत्वा भ्रुकुटीभङ्ग भङ्गुरो नतकोटरः । एतस्या नाशयाम्यद्य, चिरोपाचं सतीव्रतम् ॥ 305 ॥ ब्रूवन्निति कशाघातै- स्ताडयामास निर्दयम् । सा पपात महीपीठे, च्छिन्नवल्ली मूलतः ॥ 306 ॥ ततो रुधिरसेकार्त्ता, रेणुकामण्डितामिव । विलोक्य जननी तस्य, जगादेति मिताक्षरम् ॥ 307 ॥ AH पाप ! पापिनामद्य, किमीदृक्षं विधास्यसि ? | नही दीनेषु हीनेषु, प्रहरन्ति मनीषिणः ॥ 308 ॥ इति ब्रुवाणया तस्य, कराभ्यां चर्मयष्टिका । एतया सा समाकृष्य, दूरतो विहिता क्षणात् ॥ 309 ॥ वीजिता व्यजनेनैषा, सीकरासारवर्षिणा । लब्धोच्छ्रासाऽभवद् वल्ली, शुष्काऽपि मधुना यथा ॥ 310 ॥ ततः पल्लिपतिर्भूयो, मात्राऽवाचि सुविस्मितम् । सतीनां सुत ! सामर्थ्य, देशघाताय जायते । / 311 / / For Private and Personal Use Only navamo bhavaH sukozala kathAnakam Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामि चरितम् ॥ 156 ॥ सच्चरित्रमतः पुत्र !, यदि सत्यं जिजीविषुः । कदर्थनीया नैवैषा, रेखा योषित्सु शीलतः ॥ 312 ॥ XaSTamaH सर्गः इत्युक्तो मातृवाभत्रै-मुक्तरागविषोऽभवत् । अदान्मूल्येन कस्मैचित्, सार्थनाथाय गच्छते ॥ 313 ॥ तेनापि तद्वदूचे सा, रागान्धीकृतचेतसा । नानुमेने वचस्तस्य, यावदेषा सतीतमा ॥ 314 ॥ तावत्सा ताडिता तद्वत्, कसाघातैर्मुहुर्मुहुः । यत्र वा तत्र वा यातु, वेदनीयं तु वेद्यते ॥ 315 ॥ तयाऽप्यूचे गुणज्ञोऽसि, विरुद्धं किं प्रजल्पसि ? / लोकद्वयविरुद्धं हि, किं कुर्वन्ति विवेकिनः ? ॥ 316 ॥ (यतः-) आदरः परदारेषु, खदाराणां विवर्जनम् । भवेत्पिपतिपोर्जन्तो-नरके नर ! केवलम् ॥ 317 ॥ वचस्तस्य तया सद्यः, किश्चिन्न प्रत्यपद्यत । ततो गौरिव तेनायं, नीता दीपान्तरं निजम् ॥ 318 ॥ नवमो भवः तस्मिन् कम्बलरत्नाख्य-वणिजा द्रविणादहो । विक्रीता सोऽपि तां दृष्ट्वा, विद्धो मन्मथमार्गणैः ॥ 319 ॥ सुकोमल अभाणि तेन तद्वत्सा, ही शीलं दुःखपालनम् । व्रतेषु शीलभूपालः, सच्चामात्यपरिस्कृतः ॥ 320 ॥ कथानकम् तया कम्बलरत्नस्य, वचने वितथीकृते । व्यसनं यदभृदस्या-स्तद्वाचामप्यगोचरम् ॥ 321 ॥ आकृष्याकृष्य तद्देहा-द्रक्तमेष नराधमः । अपूरिष्ट सदा कुण्डं कृमिरागविधित्सया ॥ 322 ॥ सखीं नरकदुःखस्य, स्मारिणीं क्रोध्र्क्स्स्स्ः। सारिणीं मानकन्दल्या, सा पीडामन्वभूच्चिरम् ॥ 323 ॥ सातत्यं रुधिरस्रावात् , सञ्जाततनुपाण्डिमा । कौसुम्भशाटिकेवेयं, चउतरागाऽभवद् भृशम् ॥ 324 ॥ ॥ 156 // ततः कथानियोगेन, तद्धाता राजशासनात् । कूलं तत्पारसं नाम, प्रेमनुन्न इवाऽऽआमत् । / 325 / / काकतालीययोगेन, मलक्लिन्नकलेवराम् । एनामेष चकाराऽथ, बलाल्लोचनगोचराम् ॥ 326 ॥ For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrImu0 27 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किमियं ललना कास्पि दृष्टपूर्वेव वर्तते । आमोदयति मामेषा, स्वमेव प्रीतिवीचिभिः ॥ 327 ॥ क्व सा स्वसा मम मत्ता, क्केदं कूलं भयङ्करम् । अथवा विधिवैवस्या - दुर्घटा घटना नहि ॥ 328 ॥ क्व सा कोपग्रहग्रस्ता, चिरं जीवति भूतले । यमभूपनिघातेसु, सत्सु कूपादिषु क्षितौ । / 329 ॥ विधिरेव प्रगल्भोऽस्ति, वियोगघटनाकृते । सुघटं यो विघटये दघटं घटयेदपि ॥ 330 ॥ किमेभिर्दुःखसाङ्गत्यै - विकल्पैः कल्पितैर्मम । इमामेव हि पृच्छामि, कङ्कणे दर्पणेन किम् ? ॥ 331 ॥ विचिन्त्येति जगादेनां, भद्रे ! का त्वं कुतः कृशा । कस्मादिदं विवर्ण्यन्ते, वपुस्तद् ब्रूहि मेऽखिलम् ॥ 332 ॥ ततो मन्युसरोत्पीडा, साश्रुपूर्णविलोचना । सङ्क्षेपात्कथयामास, चरित्रं सा सगद्द्रदम् । / 333 ॥ श्रुत्वैप व्याजहारोच्चै - र्बाष्पपूर्णविलोचनः । उज्जयिन्यामिह प्राप्तो, जामे ! भ्रताऽस्म्यहं तव ॥334॥ हा जामे ! किमिदं जातं, यन्न स्वप्नेऽपि वीक्षितम् । अथाऽऽपदः सम्पदश्चाऽरघट्टभ्रमवल्गितः ॥ 335 ॥ ( यतः - ) समाहतं यस्य करैर्विसपिभि स्तमो दिगन्तेष्वपि नावतिष्ठते । स एव सूर्यस्तमसाऽभिभूयते, स्पृशन्ति कं कालवशेन नापदाः 1 ॥ 336 ॥ विलाप्येवं मोचयित्वा, वणिजो बहुभिर्धनैः । आनयित्वान्तिके जामि महो ! कर्मविचित्रता ! ॥337॥ क्रमादवन्तीं सम्प्राप्ता, पितृभ्यां मिलिताऽसकौ । अवादीत्पूर्ववृत्तान्तं दुःखोगिरणपूर्वकम् ॥ 338 ॥ तदिदं कोपमाहात्म्यं विज्ञाय भवभीतया । एतया सुगुरूपान्ते, श्राद्धधर्मोऽथ सुश्रुवे ॥ 339 ॥ तदिदं कोपमाहात्म्यं, विज्ञाय व्याघ्र ! भावतः । कोपं त्यज भज क्षान्ति, क्षान्तिः सर्वार्थसाधिनी ॥ 340 ॥ For Private and Personal Use Only navamo bhavaH sukozala kathAnakam Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि *अष्टमः सर्गः सुव्रतखामि-* चरितम् ॥ 157 ॥ नवमो भवः अथ खभाषया व्याघ्री, कोपत्यागं विधाय च । उवाचाऽऽराधनां नाथ!, ब्रूहि मे पापहारिणीम् ॥ 34 ॥ अथ कीर्तिधरः साधु-स्तस्या भावविवृद्धये । उवाचैनं मृदु ध्यानं, मोहपङ्कदिवाकरः । / 342 ॥ ऋषिपुत्रकभूहत्या, पापमत्या कृता त्वया । तां शुभभावतीर्थस्था, मोचयाऽचलमानसे! ॥ 343 / / यत्वया लिगिनो जैनाः, पुरानिर्वासिता पुरा । तदालोचय दुष्कर्म, दुष्कर्महननोद्यते ! ॥ 344 ॥ क्रूरतीर्यक्त्वसम्प्राप्तेः, सम्प्राप्या नरका गतिः । यथा दारिद्यविस्फूर्तेः, सुलभं स्वावमाननम् ॥ 345 ॥ यत्वया निहता जीवा, नित्यं माण्स्जिघाण्स्या। तत्पापं पिशितत्यागात् , समुत्सृजतरां त्रिधा ॥ 346 ॥ ततो मुनिगिराऽऽकार्षी-दाहारत्यागमञ्जसा । दिनानि त्रीणि यावत्सा, जिजीवाऽद्भुतभावना ॥ 347 ॥ केवलज्ञानिवदना-दाप्य पश्चनमस्कृतिम् । मृत्वा व्याघी सुरो जज्ञे, सौधर्मे प्रणिधानतः ॥ 348 ॥ केवली कीर्तिराजर्षिः, प्रतिबोध्य महीतलम् । महानन्दपदं प्राप, पुत्रसङ्गमवाञ्छया ॥ 349 ॥ श्रुत्वेदं विभुनोदीर्ण, जीर्णसंसारवासनम् । पुरन्दरयशादेवी, तीर्थनार्थ व्यजिज्ञपत् ॥ 350 / / भावि नाथ! कथावस्त्व-तीतकाले प्रकाशितम् । केवलज्ञानमाहात्म्य, सर्वकालेषु गोचरम् ॥ 351 ॥ स्वामिन् ! सुकोशलः साधुः, श्लाघ्यः-स्तुत्यो दिवाऽनिशम् । येनाऽऽत्मा साधितो वेगा- दुपसर्गेऽपि दुस्तरे ॥ 352 / / एके एवम्विधा नाथ !, समुत्तीर्णभवाब्धयः । एकेऽस्मद्भातृसदृशा, लोकद्वयविरोधकाः ॥ 353 ॥ अचङ्कारितभहायाः, श्रावं श्रावं निदर्शनम् । कोपस्त्यक्तो मया नाथ !, कपाया अपरे पुनः ॥ 354 ॥ खामिन् ! प्रसादमाधाय, चारित्रं देहि मेधुना । येन संसारदुःखेभ्यो, मोक्षो मम भवेत्तराम् ॥ 355 ॥ सुकोशलकथानकम् ॥ 157 ॥ For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवमुक्तवतीं साध्वीं, नारीपञ्चशतीयुताम् । प्रात्राजयद नाथो, जिनाः परहिते रताः । / 356 / / शत्रुञ्जयमहातीर्था-दुत्ततार जगद्गुरुः । विजहाराऽपि भूपीठं, बोधयामास देहिनः ॥ 357 ॥ आकेवलाजगद्भर्तु-विहारं कुर्वतः सतः । एकादशमासन्यूना'-ष्टिमाब्दसहस्यभूत् ॥ 358 / / त्रिंशत्सहस्राण्यभव-निग्रन्थानां महात्मनाम् । सहस्राण्यपि पञ्चाशत् , साध्वीनां च समस्पृशाम् ॥ 359 / / सहस्राधं प्रभोजज्ञे, द्विनासप्तकपूर्विणाम् । अष्टादशशता जाता, अवधिज्ञानवेदिनाम् । / 360 / / पञ्चदशशतान्यासन् , मनःपर्यायधारिणाम् । केवलज्ञानिसाधूनामष्टादशशतान्यपि ॥ 361 ॥ सहस्रद्वितयं जातं, वैक्रियलब्धिशालिनाम् । उत्पन्नवादलब्धीनां सहस्रं द्विशतान्वितम् ॥ 362 ॥ लक्षमेकं श्रावकाणां, द्वासप्ततिसहस्रयुक् । त्रिलक्षी श्राविकाणां च, सार्द्धा विहरते विभौ । / 363 ॥ ज्ञात्वा निर्वाणकल्याण-मासन्नं ज्ग्ताम्प्तेः। साकं मुनिसहस्रेण, सम्मेतगिरिमभ्यगात् । / 364 ॥ ज्येष्ठकृष्णनवभ्यां च, श्रवणस्थे निशाकरे । त्रैलोक्यवन्द्यपादाब्जो, लोकालोकप्रकाशकः ॥ 365 ॥ वाग्योगं बादरं सम्यग, मनोयोगश्च बादरम् । रुरोध द्वितयं स्वामी, सारथिधुर्ययुग्मवत् ॥ 366 ॥ बादरं काययोगश्च, सूक्ष्मकायनिरोधनात् । अरौत्सीद्योगवान्नाथः, श्वासप्रश्वासवारणात् । / 367 ॥ अथ सूक्ष्मानयोगस्थः, सूक्स्स्म्वाचित्त्योग्योः। रोधं स्वामी च तन्वानः, सूक्ष्मध्यानरतोऽभवत् ॥ 368 ॥ अथोत्सनक्रियं नाम, तुर्यध्यानमशिश्रियत् । पञ्चहखाक्षरोचार-प्रमाणं परमेश्वरः ॥ 369 ॥ क्षीणार्थो विगतकर्मा, सिद्धानन्तचतुष्टयः । सर्वक्लेशविनिर्मुक्तः, केवलज्ञानदर्शनः ॥ 370 ॥ ऊर्ध्वगामी जगन्नाथो, लेपाभावादलाबुवत् । खभावाजुमार्गेण, लोकानमुपजग्मिवान् । / 371 ॥युग्म्म्॥ नवमो भवा सुकोशलकथानकम् For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि अष्टमः सर्गः सुव्रतस्वामि चरितम् ॥ 158 ॥ निर्नष्टशर्मणां शर्म, नारकाणामपि क्षणम् । प्रभोर्निर्वाणकालेऽस्मि -नपूर्व समजायत । / 372 ॥ मुनयोऽपि महासत्त्वा, vihitaa'nshnkriyaaH| सर्वकर्मविनिर्मुक्ता, लेभिरे पदमव्ययम् ॥ 373 ॥ क्षीराम्भोधिजलैर्गात्र-मिन्द्रोऽनपयदर्हतः । अङ्गरागेण दिव्येन, विलिलेप सुगन्धिना ॥ 374 ॥ परिधाय सिते वस्त्रे, शिविकायां विमानवत् । स्वयं न्यधात् प्रभोर्देह, वासवः साश्रुलोचनः । / 375 / / मूर्ध्नि मालामिवाऽधात्सी-बुरिशक्रस्ततोऽथ ताम् । धूपमुद्गाहयामास, पुरस्तस्या दिवौकसा ॥ 376 ॥ श्रावक-श्राविकौघेषु, शोकः शोकेष्विवाधिकम् । श्रीसुव्रतरवौ प्राप्ते, नयनानामगोचरम् ॥ 377 ॥ भणन्त्यो रासकान्देव्यः, प्रस्खलन्ति पदे पदे । स्मरन्त्यः स्वामिनः सौम्यान् , गुणग्रामाननेकधा ॥ 378 ॥ खामिनोऽङ्ग चितामध्ये, विदधेऽथ पुरन्दरः । अग्नीनग्निकुमाराच, विचक्रुस्तत्र वेगतः ॥ 379 ॥ वायुं वायुकुमाराश्च, तद्दीपनकृते व्य्धुः। गोशीर्षचन्दनैधोभिः, ज्वालयामासुराशु ताम् ॥ 380 ॥ गन्धधूपान्बहून्प्राज्य -घृतकुम्भांश्च नाकिनः । ज्वलन्त्यामथ चितायां, चिक्षिपुर्वहुमानतः । / 381 ॥ मांसादिकेषु दग्धेषु, जलैः क्षीरार्णवाहृतैः । स्तनितास्त्रिदशा विध्या-पयामासुश्चितां ततः ॥ 382 / / अन्येषामपि साधूनां, शरीराणि sureshvraaH। प्रतीचीनि चितामध्ये, निदधुः प्रथमेन्द्रवत् ॥ 383 ॥ दक्षिणादक्षिणे ऊर्ध्व-दंष्ट्रे त्रिज्ग्ताम्प्तेः। अगृहीतांतरां भक्त्या, सौधर्मशानवासवौ ॥ 384 ॥ शक्रौ चमरबल्लयाख्या-वधो दंष्ट्रे जिनेशितुः । इन्द्रास्त्वन्ये सुराधान्ये, दन्तानस्थीनि च खयम् ॥ 385 ॥ प्रभोश्चित्योद्भवं भस्म, पुमांसो जगृहुस्ततः । पवित्रवन्धसार्वाणां, सर्वमेवाऽर्हतां शुचि । / 386 ॥ नवमो भवः सुकोशलकथानकम् ॥ 158 ॥ For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चितास्थाने प्रभोस्स्तूप - मकुर्वन्तो दिवौकसः । नानारत्नमयं रत्नाञ्चलशृङ्गसहोदरम् । / 387 ॥ निर्वाणमहिमामेवं, कृत्वा shriisuvrteshituH| ययुनन्दीश्वरद्वीपे, कर्तुमष्टाहिकोत्सवम् ॥ 388 ॥ गत्वा स्वमथ स्थानं ते, माणवस्तम्भमूर्धनि । स्वामिदंष्ट्रां न्यधुः शक्रा, भक्तिं मृर्वामित्र प्रभोः ॥ 389 / / सार्द्धाः सप्ताब्दसहस्राः, कौमारव्रतयोः पृथक् । राज्ये पञ्चदशत्रिंश-दित्यायुः सुव्रतेशितुः ॥ 390 ॥ निर्वाणान्मल्लिनाथस्य, निवृतिः सुव्र्त्प्र्भोः। चतुःपञ्चाशति समालक्षेष्वतिगतष्यभूत् । / 391 ॥ प्रशमविमलनेत्रं कर्णपीयूषसत्रं, नवनवरसपात्रं सर्वसौख्यैकमित्रम् । / नवभवसुपवित्रं सुव्रतस्यातिमात्रं, भवजलनिधिपात्रं नन्दतात्सच्चरित्रम् । / 392 ॥ माद्यन्मुक्तिनितम्बिनीकुचयुगालङ्कारतारस्फुरत्कस्तूरीतिलको नवीनजलदच्छायं स्वकार्य वहन् । स्वच्छश्रीभृगुकच्छपत्तनसरःशृङ्गारनीलोत्पलः कल्याणानि चिराय नः प्रथयतु श्रीसुव्रतः सुव्रतः ॥ 393 / / श्रीमत्सुव्रततीर्थनाथचरितं कल्याणमालावृतं, ये भव्या विनयेन नम्रशिरसः शृण्वन्ति shuddhaashyaaH। तेषां बोधिलता फलत्यविरतं सम्यक्त्वपुष्पा फलैः, कल्याणैः शुभकर्मपाकसरसैः सौहित्यभद्रङ्करैः ॥ 394॥ नवमो भवः वास्तुपादिकरण आ ग्रन्यसमाप्तिः इत्याचार्य-श्रीविनयचन्द्रविरचिते श्रीमुनिसुव्रत-स्वामिचरिते महाकाव्ये विनयाङ्के कार्तिक श्रेष्ठि- स्कन्दकाचार्य-सुकोशलकीर्तिधरा-चकारितभट्रिका कथानकगर्भितो निर्वाण___ भवव्यावर्णनो नामाऽष्टमः सर्गः समाप्तः ॥ch॥ शुभम् । / प्रन्थानम् 4552 / / For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LAVANANA 565sakalasmasmasmaka mamama mamamama mamaWA SSSSSSSSSSSSSSSSSSSORI इति श्रीविनयचन्द्रसूरिविरचितम् * मुनिसुव्रतखामिचरितम् समाप्तम् । SSSSSSSBISRORSEESORSEEG PHASSESS 50- HiddREER MAAVATARNAMANANVI A For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SSD For Private and Personal use only