________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ताम्बूलरसमक्षेप्सी- त्सोऽपतन् मुनिमस्तके । ततः प्रकुपितः स्माऽऽह, साधुर्मुकुटिभीषणः॥ ४२४॥ याच्छोटयति मां पापा, सा भूयात्प्रियवर्जिता । ममाऽभक्तिफलं प्राप्य, खाद्यतां शोकजो रसः ॥४२५।।
[युग्मम् ] तच्छ्रुत्वा वचनं क्रूरं दुःसहं चक्रपातवत् । उत्तीर्य जालकादाशु, वस्त्रैर्मुनिममार्जयत् ॥ ४२६ ॥ अपतत्पादयोस्तस्य, निन्दन्ती बहुशः कृतम् । दैन्येन विनयेनापि, क्षमय खेदमाख्यत ॥ ४२७ ।। अक्षिपं दुःखपाथोधौ, चात्मानं त्वदभक्तितः । अमुच भोगसौख्यानि, मुक्तताम्बूलदम्भतः ॥४२८।। निन्द्येभ्योऽपि निन्याऽहं, पापेभ्योऽपि हि पापिनी । यन्मया चक्षुषा साधु-वीक्षितो न हितेच्छया ॥४२९।। कुरु कारुण्यपाथोधे! मम शापादनुग्रहम् । अशनेरमृतस्यापि, योनयो वशिनोऽब्दवत् ॥ ४३० ॥ श्रत्वेति नर्मदावाक्य, मुनिनोदीरितं वचः । साम्प्रतं मम कोपाहि-निर्ववौ विनयाऽम्भसा ॥ ४३१ ।। अनाभोगादपि मया, वचः शापोपमं त्वयि । उदीरितं परं कर्म-विपाको भविता तथा ॥ ४३२॥ त्वयाऽनुभाव्य तत्कर्म, भवान्तरनिकाचितम् । हेतुकतेसमोऽभूर्व, नान्यथा भवितव्यता॥ ४३३॥ (यत:-) अदान्तैरिन्द्रियहये-श्चलेरपथगामिभिः । हसद्भिः क्रियते कर्म, रुदगिरनुभूयते ॥४३४॥ भाव्यर्थ सा ततो ज्ञात्वा, प्रणम्य व्यसृजन मुनिम् । अथाऽऽख्यदुदती पत्यु-स्तां कथां दुःसहव्यथाम् ॥४३५।। सोऽप्यूचे दयिते! नित्यं, कुरु पूजां जिनेशितुः। जिनाऽर्चासु निलीनानां, प्रत्यूहः शान्तिमृच्छति ॥४३६॥ स्वप्नोपदेशवत्तस्य, तदङ्गीकृत्य कृत्यवित् । भेजे जैनेश्वरं धर्म, सविशेष सुलोचना ।। ४३७॥ सुहृद्भिः सुहृदां गोष्ठी, गतोऽज्येधुरभाष्यत । नराणां यौवनं भद्र!, विभवोपार्जनक्षणः ॥ ४३८॥
नवमो भवः प्रशंसादोपे ऋषिदत्ताकथानकम्
श्रीमु०२१
For Private and Personal Use Only