SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुत्रतखामि चरितम् ।। १२१ ॥ (XCXCXXOX www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पितुर्लक्ष्मीपरिभोगो, बालत्वे किल युज्यते । स्तन्यपानमिवाऽऽवयो यौवने तु श्रपाकरः ॥ ४३९ ॥ नर्मदा सुन्दरीजाने !, धनमर्जय कोटिशः । व्रज त्वं यवनद्वीपं शिक्षितां दर्शयन् कलाम् ॥ ४४० ॥ ओमित्युक्त्वा ततः सोऽपि प्रबोध्य पितरौ भृशम् । तद्वीपयायी सद्भाण्ड -मग्रहीन्मित्रमण्डितः ॥४४१ ॥ सस्नेहं नर्मदामूचे, स्थेयं मातुस्त्वयाऽन्तिके । पारे गन्ताऽस्मि पाथोधे- स्तव खेदाऽसहं वपुः ॥ ४४२ ॥ अथोचे नर्मदा स्वामिन्!, मावादीभेदृशम् । जीमूतं स्वपतिं त्यक्त्वा, किं खेलति तडिल्लता १ ||४४३ ॥ अथैनां सममादाय, पुरान्निर्गत्य सार्थपः । उपरत्नाकरं पोते-ध्वारुरोह तथा समम् ।। ४४४ ॥ agar गच्छतां रात्रौ केनापि मधुरस्वरम् । गीतं गातुं समारेभे, मन्द्रमध्यादिभेदवत् ॥ ४४५ ॥ तच्छ्रुत्वा नर्मदावादी- त्स्वरलक्षणपण्डिता । प्रियाऽसौ गाथकः पाथः पूर्णमेघतनुच्छविः ॥४४६ ॥ परं वर्चरकेशोऽयं, रणरङ्गी तु साहसी । द्वात्रिंशदब्दकः स्थूल - पाणिश्चिपिटनासकः ॥ ४४७ ।। अमुष्याsस्ति मषो गुह्ये, प्राणनाथ ! तिलाकृतिः । तन्निशम्य प्रियो दध्यौ, मत्प्रियाऽनेन सङ्गता ॥४४८॥ एतावन्तं क्षणं यावत् अभूदेषा महासती । इदानीं तु निराधारं, शीलरत्नं विनङ्क्ष्यसि ॥ ४४९ ॥ तत्किञ्चाsaat क्षिपाम्येनां, मोटयामि कृकाटिकाम्। किं हन्मि शातशस्त्रेण, किम्वा नासां छिनद्म्यहम् ४५० एवं मिध्याविकल्पेन, यावत्तस्थौ विसंस्थुलः । तावत्कूपाग्रगोऽवादी -द्धत्त पोतान् महाधियः ! ॥४५१ ॥ प्राप्तोऽयं राक्षसद्वीपो, गृह्णीताऽमुत्र सत्पयः । पोता पोता इव धृतास्ततस्तस्य गिराऽखिलाः ।। ४५२ ।। यावञ्जलेन्धने लोके, द्वीपाद् गृह्णन्ति सर्वतः । तावत्तां मायया साह, नरः कूटशते पटुः ।। ४५३ ।। For Private and Personal Use Only -*-*-****♚X XXX षष्ठः सर्गः नवमो भवः प्रशंसादोषे ऋषिदत्ताकथानकम् ॥ १२१ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy