SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IKEKO aXaXXXXXXXXXX कान्तेऽयं कामिनीद्वीप-स्तदुत्तीर्य निरीक्ष्यते । ओमित्युवाच सा पोता-दुत्ततार सुखादिव ॥ ४५४ ॥ वनाद्वनं भ्रमन्ती सा, पिबन्ती सारसं पयः। जलकेलिं वितन्वन्ती, लतागारमथैक्षत ।। ४५५ ॥ ततः पल्लवपल्यङ्के, प्रसुप्तौ दम्पती क्षणम् । निद्राणायां नर्मदायां, स वैरीव व्यचिन्तयत् ॥ ४५६ ॥ असतीत्वं पतेदस्या, मुक्त्वा चेन्नियते खयम् । राक्षसैर्भक्ष्यते चेद्वा, क्षुधया च विडम्ब्यते ॥ ४५७॥ चिन्ताऽनुरूपोऽप्यर्थः स्या-दिति ध्यात्वा महेश्वरः। शनैरपससाराऽथ, न विचारो विरागिणि॥४५८॥ उपपोतमथाऽयासी-ट्ठरोदासाविति स्फुटम् । हा प्रिया भक्षितेदानी, राक्षसेन दुरात्मना ।। ४५९ ॥ परित्रातुमशक्तस्ता, कातराणां शिरोमणिः । पूरयध्वमतः पोतान् , माऽमो रक्षसोऽस्त्विह ॥४६०॥ भयभीतैस्ततः पोताः, पूरितास्तैः क्षणादपि । मायया वश्यते लोकः, शब्दैः कूटतरात्मकैः॥४६॥ नाऽऽहारमेष जग्राह, विललाप दिवानिशम् । विलुलोठ महीपीठे, परप्रत्ययतापरः॥ ४६२ ॥ प्रबोध्य पौतिकैरेष, महाकष्टेन भोजितः । मायावी तनुते पाप-मपवादं च रक्षते ॥ ४६३ ॥ गतोऽथ यवनद्वीपं, प्राप्य पण्यानि कोटिशः । तथैवाऽगानिजपुरं, लाभोऽभूद्वाञ्छिताऽधिकः ॥४६४॥ मातापित्रोनर्मदाया रुदन वृत्तान्तमाख्यत । मायाऽमुष्यदुराशस्य, रामाभ्योऽपि गरीयसी ॥४६५।। दुःखातौं पितरौ तस्या-श्चक्राते कृत्यमन्त्यगम् । सोऽपि वित्तव्ययश्चके, सदृशे सहशः शठः॥४६६॥ इतश्चनिनिद्रा नर्मदादेवी नाऽपश्यन्ती परं प्रियम् । उवाच नर्मणा नाथ!, क लीनोऽसि लतान्तरे १ ॥४६७॥ नवमो भवः प्रशंसादोरे ऋषिदत्ताकथानकम् XOXOXOXOXXXX For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy