SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीमुनिसुव्रतस्वामि चरितम् ॥ १२२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहि मे दर्शनं नाथ !, वनेऽमुत्र विभेम्यहम् । परिहासेन पर्याप्तमिदानीं प्रियदर्शन ! ॥ ४६८ ॥ गतोऽस्ति वल्लभः क्वापि, मुखप्रक्षालनाकृते । मद्योग्यं नीरमानेतुं कथं त्यजति मां वने १ ॥ ४६९ ॥ हा नाथ ! त्वां विना भीमे, कान्तारेऽत्र म्रियेतराम् । देहि प्रतिवचस्तूर्ण मबला सान्वया वने ||४७० ॥ अथोत्तस्थौ च साक्षेपं, कण्टकैः पीडिता क्रमे । उपाविशदथाऽचालीत्, स्खाली भूतमनोरथा ।। ४७१ ॥ अमुष्यास्तादृशीं वीक्ष्य, दशां दशदिशाम्पतिः । अनीश्वरः परित्रातुं, ममज सरिताम्पतौ ॥ ४७२ ॥ प्रससार रसापीठे, तमस्तोमस्य विस्तरः । महतामापदि प्रायः, खलः खेलति हेलया ॥ ४७३ ॥ तस्मिन्नेव लतागारे, रुदती बिभ्यती सती । सुष्वाप तरुपल्यङ्के, निद्रां तत्याज वेगतः ॥ ४७४ ॥ सस्मार पितुरागार - सुखं पत्युः सुखं ततः । मुमूर्च्छ च पपातोच, रुरोद करुणारवैः ।। ४७५ ।। एकाकिनी न जानामि, बहिर्गन्तुं गुणाकर ! । कथमेवम्विधे भीमे, कान्तारेऽत्र भ्रमाम्यहम् ॥ ४७६ ॥ इति चिन्तानिशाचर्या, ग्रस्ता तद्धृतिरङ्गना । चतुर्युगोपमां दैवा - च्चातुर्यामीमवाहयत् ॥ ४७७ ॥ अथोत्थाय प्रगे देवं, स्मरन्ती ध्यातवत्यदः । रे रे जीव ! कथङ्कारं वने विलपसि स्फुटम् १ ॥ ४७८ ॥ एवं दैन्यपरा निन्ये, दिनानां पञ्चकं सती । निराशा दिवसे पष्ठे, पोतस्थानमुपागमत् ।। ४७९ ॥ आलोक्य वहनस्थानं, मुक्तकण्ठं रुरोद सा । रोदनान्नापरं भीरो-रौषधं हृदि शल्यहृत् ||४८० ॥ सप्तमे दिवसे प्राप्ते, प्रक्षाल्य चरणद्वयम् । जैनविम्बं व्यधान्मृत्स्ना - मयं पुष्पैरपूजयत् ॥ ४८१ ॥ फलैर्गिरिभवेरेषा, प्राणवृत्तिमथ व्यधात् । व्यचिन्तयदिमं वाद्धिं, लङ्घयिष्याम्यहं कथम् ? ।। ४८२ ।। For Private and Personal Use Only षष्ठः सर्गः नवमो भवः प्रशंसादोवे ऋषिदत्ताकथानकम् ॥ १२२ ॥
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy