SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुव्रतस्वामिचरितम् द्वितीया सर्गः ॥२९॥ XOXOXOXOXOXOXOKeX6K6 XXE इतश्चागात्कुमारोऽपि वसिमादाय सत्वरम् । प्रससर्पत्कथं दीपो-योतोऽयमिति सोऽवदत् ।। २६१॥ तदा चेलाञ्चलाक्षेपा-द्धरणीधरबन्धुना । निर्वापितः प्रदीपोऽयं, कृतान्तेनेव देहभृत् ॥ २६२ ।। साऽभ्यधादथ त्वद्बह्वेः प्रद्योतः प्रससर्प सः । प्रायस्तेजस्विनां तेजः पूर एव प्रसर्पति ॥ २६३ ।। तरवारिं प्रियापाणी, समर्प्य नृपनन्दनः । वहिर्देध्मीयते यावन् , मुखवाते विमुञ्चति ।। २६४ ।। तावत्तिमिरसाहाय्या-त्कोशादाकृष्य तं सितम् । मुष्णातिप्रेमसन्दर्भात् , प्रहारं दातुमुद्यता ॥ २६५ ॥ अर्थतेन दयाइँण, कृपाणः पातितः क्षिती । करभोरोः स्वकरभा-दाहत्य करभं तदा ॥ २६६ ॥ ततस्तस्माद्विनिर्गत्य भ्रातॄणां भयवर्जितः । स्त्रीचरित्रं विवऽऽथ शमिनामुपकारकम् ॥ २६७ ।। (यतः-) वनमृगवधूमुग्धाः प्रौढाः परं परवञ्चने तनुवितरणे सक्ताः पुंसां हरन्ति च जीवितम् । विदधति भयं पुष्पापाते विशन्ति च पावकम् , सरलकुटिला न ज्ञायन्ते विचारशतैः स्त्रियः ।। २६८ ।। यो मूर्ध्नि विधृतः कुम्भः, पाशस्तस्यापि योषिता । विधीयते कण्ठपीठे, जलार्थ ही मृगीदृशा ॥ २६९ ॥ ध्यात्वेत्यदः समागच्छ -नेते सर्वे मदन्तिके । संसारकभयभ्रान्ता, जिनं शरणमन्वगुः ॥ २७० ॥ निशम्येदं मुनेरुक्तं, चरित्रं च प्रियाकृतम् । कुमारः सर्तुमारब्धो, धिक् चरित्रं मृगीदृशः॥ २७१ ॥ क्षणादेव विरज्यन्ते, रज्यन्ते च क्षणादपि । चलस्वभावाः सुदृशो, हरिद्वारागसन्निभाः ।। २७२ ।। हृदये निष्ठुराः कामं, दृश्यमाना मनोहराः । वनिता नमिताः कान्त्या, सुवर्णक्षुरिकोपमाः॥२७३ ।। इन्दोरप्युवलं हन्त ! यत्कृते दूषितं कुलम् । तस्येदृशी क्रिया घोरा, नाहं वैरङ्गिकोऽभवम् ।। २७४ ।। (पञ्चमो भवा EKOREKOKeXOXKO-KO-KOKEKOKI अगडदत्तकमा ॥२९॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy