SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चामरैर्वाररामाणा - मवीज्यत कृतादरैः । नवसङ्गकृतोल्लासै: राज्यश्रीरिव तैरिव ॥ ७२३ ॥ विशाले श्रीसुरज्येष्ठ - स्तद्भाले लैटभभुवि । तिलकं रचयामास, राज्यश्रीन्यासमण्डलम् ।। ७२४ ॥ वारांनिधिजलोत्पत्तेरिव नीचत्वगामिनी । नैकत्र स्थायिनी वेला, सङ्क्रान्तव्यसनादिव ॥ २२५ ॥ द्विपेनेव सहोत्पन्ना - दुर्द्दमा, मदधारिणी । लक्ष्मीदेवी दुराराधा वत्स ! राधापतेरपि ॥ ७२६ ॥ एतस्या रक्षणे वत्स ! यामिक इव विक्रमः । जागरूकस्त्वया कार्यः, प्रदत्तन्यायवृत्तवान् ॥ ७२७ ॥ नरो विक्रमवान्वत्स ! सत्त्वेन परिभ्रष्यते । तदेव यत्नतो रक्ष्यं, स्वामिदत्तप्रसादवत् ॥ ७२८ ॥ ससच्वेनाऽपि नाssधेयं, प्रचण्डकरताण्डवम् । पश्य चण्डकरं लोको, न दृशाऽपि विलोकते ।। ७२९ ॥ प्रचण्डकरचातुर्ये, जायते व्यसनोदयः । तस्माद्भाम्यति संसारे रघटीयो वृषो यथा ।। ७३० ॥ सप्तभिर्व्यसनैः सप्त - नरकाह्वयकैरिव । अन्तरङ्गारिषद्र्गो, जागर्ति जगतीपते ! ।। ७३१ ।। एवं शिक्षां नृपो दत्त्वा कृतस्नानादिमङ्गलः । सहस्रवाह्यां शिविका - मारुरोह प्रमोदवान् ॥ ७३२ ॥ ददानो विधिवद्दानं, भावशुद्ध्या विशुद्धधीः । उपेत्योपवनं तस्या, उत्ततार भवादिव ॥ ७३३ ॥ उज्झांचकार निःशेषं नेपथ्यादि स्वमोहवत् । श्रीनन्दनपदाम्भोजं, ववन्दे मोदमेदुरः ॥ ७३४ ॥ सामायिक महामत्रं, सत्रं निर्वाणसम्पदाम् । राजर्षिर्गुरुवकेणो चचार प्रकटाक्षरम् ।। ७३५ ।। विविधाऽभिग्रहग्राही निगृहीतकुवासनः । अनगारः शमागारं निर्निदानतपः परः ॥ ७३६ ॥ १ सुन्दरश्रुवि । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir xxxxxxxxxxax सप्तमो भवः युगबाहुनिदर्शनम्
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy