________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीया सर्गः
श्रीमुनि सुव्रतस्वामिचरितम् ॥४६॥
सप्तमो भवः
अन्येद्युतिनामीश-मनुज्ञाप्य महामुनिः। चम्पापुर्यां समायातः, सुरज्येष्ठस्तपोनिधिः ॥७३७॥ [युग्मम्] सुरज्येष्ठमुनि तत्र, समायातं निशम्य सः। जगाम वन्दितुममुं, पूज्या हि गुरवो हि मे ॥७३८॥ समागम्य मुनि नत्वा, यथास्थानमुपाविशत् । अपृच्छञ्जिनभक्तेः स, फलं सुगुरुसन्निधौ ॥ ७३९ ॥ (तथाहि) सुरज्येष्ठोजगादाथ, येऽर्हतां भक्तितत्पराः। तेलभन्ते श्रियं रम्यां, यथाऽऽरामनितम्बिनी ॥७४०॥
अस्मिन्नेव महाद्वीपे, क्षेत्रे भरतसज्ञिके । कुसद्मविषयो ग्राम-नगरैः परिमण्डितः ॥ ७४१ ।। उपाचलतटं ग्रामो, नाम्ना ख्यातस्थलाशयः। कौटुम्बिकजनाऽऽकीर्णः, पूर्णो विविधगोधनैः॥७४२।। आयोजनमुपग्राम, वनखण्डं न विद्यते । मरुदेश इवाऽऽयातः, तद्देशस्य दिदृक्षया ।। ७४३॥ तृणान्यपि चतुर्दिक्षु न भवन्ति कदाचन । ऊपरक्षेत्रसादृश्यं ग्राम एष दधीतराम् ।। ७४४ ॥ अग्निशर्माभिधस्तत्र, द्विजो वेदविदांवरः । प्रिया ज्वलनशिखाख्या, खाहेवाऽस्य हविर्भुजः ॥७४५॥ तयोविद्युत्मभानाम- नन्दिनी नेत्रनन्दिनी । रूपहपितकन्दर्प- प्रिया प्रियगिरां खनिः॥ ७४६ ॥ अष्टवर्षप्रमाणाया,-अस्या माता विधेर्वशात् ! अगात्परभवं मृत्युः, सर्वदैव सनातनः ।। ७४७ ॥ सा बाला सुकुमालाङ्गी, प्रगे गोदोहनं व्यधात् । ममार्ज प्राङ्गणं भक्त-पात्रीः प्राक्षालयजलैः ॥ ७४८ ॥ जनकं भोजयामास, गृहकर्माणि चाकरोत् । ततश्वारयितुं गाव, ययौ द्विजतनूद्भवा ।। ७४९ ॥ गाः समानीय मध्याह्ने, गोपेन्द्र विन्यवेशयत् । स्वयं च भोजनं चक्रे, कुतःशं गृहम्मिणाम् ।।७५०॥ ततश्चारयितुं याति, गाश्च सायं समेति च । एवं कर्मकृतोऽमुष्या, - दिनं वर्षमिवाऽजनि ॥ ७५१ ॥
भारामशोभा
कथा
॥४६॥
For Private and Personal Use Only