________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतस्वामि
प्रथम: सगे:
चरितम्
॥१०॥
नानविधाभिः क्रीडाभि- नानाव्यविलोकनैः। एवं देवश्रियं रम्या, भुञ्जानः शिवनाकसत् ॥२५९॥ अन्येयुः सुहृदा साकं, द्वीपे नन्दीश्वरेऽगमत् । धर्मकार्येषु देवा हि त्वरन्ते दर्शनप्रियाः ॥२६०॥
[युग्मम् ] शिवस्य सुहृदा देव-प्रतिमायाः करस्थितम् । जगृहे परिपाकेणा-तीवरम्यं फलं महत् ।। २६१ ॥ शिवकेतुसुरोऽवादीद् , भृकुटीभङ्गभीषणः । कथमेतत् त्वया मूढ !, गृह्यते देवतार्पितम् ॥ २६२ ॥ तस प्रबोधमाधातुं, शिवकेतुर्महासुरः । केवलज्ञानिनं धर्म-शेखरं मुनिमानमत् ।। २६३ ॥ उवाच केवली भद्र ! यः स्तोकं देवताधनम् । गृह्णाति हन्त भुते च, तस्य स्यादुर्गतिस्थितिः ॥२६४॥ स्तोकचैत्यधनेन स्या-दपारो भवसागरः। भवे भवे च दारिद्यं, संकाशस्येव जायते ॥ २६५ ॥ तथाहि भरतक्षेत्रे, नगरी गन्धिलावती । सङ्काशः काशसङ्काश-यशस्वी तत्र भावुकः ॥२६६ ॥ त्रिसन्ध्यं पूजयामास, जिनेशप्रतिमा त्रिधा । षडावश्यककर्माणि, यश्चकार तपःपरः॥ २६७ ॥ तत्र शक्रावताराख्यं, चैत्यं शैत्यकरं दृशाम् । प्रसिद्धं सिद्धायतनं, देवलोकादिव च्युतम् ॥ २६८ ॥ तत्राऽऽहतजनो नन्तु-मेति स्म प्रतिवासरम् । अक्षताद्यैर्धनं प्राज्यं, तस्मिन्नुत्पद्यतेतराम् ॥ २६९ ॥ संकाशस्तत्र सोऑप्ति, चकार परमाशयः । अवर्द्धयद्धनं जैन, सकलं च कलान्तरैः॥ २७०॥ स्वयमेव चकारोचै-लेख्यकानि निरन्तरम् । विश्वासात् श्रावकास्त्वन्ये, वार्तामपि न कुर्वते ॥ २७१ ।। १ शिवनामा देवः।
द्वितीयोः भवः सकाशकथा
| ॥१०॥
For Private and Personal Use Only