________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्थं गच्छति काले च, दुष्कृतोदयसङ्गमात् । धनं चैत्यस्य तेनापि, बुभुजे निजवित्तवत् ॥ २७२ ॥ तावत्कलाकलापज्ञस्तावद्धर्मपरायणः । तावच्चैत्यधनत्यागी, यावन स्थाद्विगोष्टिकः ।। २७३ ।। मुहुराक्रुश्यमाणोऽपि, गालीभिः श्रावकैः किल । नानुतापमसौ चक्रे लुब्धो हि सहतेऽखिलम् ॥२७॥ राजाज्ञाविधृतोऽप्येष, लङ्घनं विदधेतराम् । न पुनर्भक्षितं देव - द्रव्यमर्पयति स्फुटम् ।। २७५ ॥ न च गहाँ चकारैष, न तद्दातुं मनो व्यधात् । सङ्काशोजनि निःशङ्को, हि लोभः कर्मबन्धकृत् ॥२७६॥ तद्वोधयितुमाया - भूरिभिर्गणभृद्वरैः । अन्वशिक्ष्यत सिद्धान्त-वचनैः पेशलैरिति ।। २७७ ॥ भोक्ता चैत्यधनस्यो-चैर्गन्ता दुर्गतिपत्तने । वृद्धिकृच्चैत्यवित्तस्य, निर्वाणपदजाचिकः ॥ २७८ ॥ चैत्यवित्तविनाशेन, साध्व्या अभिगमेन च । कृतेन मुनिघातेन, बोधिलाभः सुदुर्लभः ॥ २७९ ॥ इति शिक्षां वृथा कृत्वा, बद्धा दुष्कर्म भूरिशः। मृत्वा सङ्ख्यातिकान् जन्म-पुञ्जान् बभ्राम दुर्गतौ ॥२८॥ (तथाहि-) नरकेसौ समुत्पन्नो, लघुद्वारघटीतटे । परमाधार्मिकैर्वङ्ग- शलाकावदकृष्यत ॥ २८१ ॥ कदाचिदेष यत्रेषु तिलेावदपीड्यत । रजकेनेव वसनं, प्रास्फाल्यत शिलातले ॥ २८२ ॥ वह्निज्वालाकरालेऽसौ रथे लोहमयेऽनिशम् । स्फुलिङ्गवालुकामागे, योजयित्वाप्यवाह्यत ॥ २८३ ॥ अकार्यत प्रतप्तायाः कामिन्याः परिरम्भणम् । भटिव्यक्रियत ज्वाला-मालासु पशुमांसवत् ॥ २८४ ॥ तियेक्ष्वेष समुत्पन्नः, कर्णपुच्छादिभेदनम् । सहते स्म कसाघात-बन्धने दमनाङ्कने ॥ २८५॥ १ धावकः । २ रङ्गशलाकावत् । ३ भडयो' इति भाषायाम् ।
द्वितीयो भवः सङ्काशकथा
For Private and Personal Use Only