SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KOK वज्रकायः स्फुरत्कान्तिः, कमनीयोऽपनीय सः । देवयं विमानं ख-मुपविष्टो मुदैक्षत ॥ २४५ ॥ 1 [विभिर्विशेषकम् ] इतो मङ्गलतूर्याणां, नादैर्जयजयैरिव । तद्विमानं जगर्जाशु, किन्न स्यात् खामिसङ्गमे ॥ २४६ ॥ किमेतदिति सम्भ्रान्तं, तं वीक्ष्य त्रिदशोत्तमम् । एवं विज्ञपयामासुर्देव्यः प्रमदमेदुराः ॥ २४७॥ प्रभोजय जगद्भद्र! जगद्रक्ष ! चिरं जय | अजितं विजयखोच्चैर्जितं पालय पालय ॥ २४८॥ खामिन् ! सौधर्मकल्पोऽयमनल्पसुरसमभाक् । अस्मिन्नाम्ना द्रुमावत, विमानमिदमुत्तमम् ॥ २४९ ।। त्वत्सभाभूषणं चैते देवाः सेवाविधायिनः । अमूनि देवरत्नानि, निरीक्ष्यन्तां त्वया प्रभो! ॥ २५० ॥ सिद्धायतनमेतच्च, सुधर्मेयं सभोत्तमा । इदं मजनवेश्मालङ्कुरुष्व त्रिदशाग्रणीः! ॥ २५१ ॥ ततो दत्तोपयोगोऽसा- ववधिज्ञानवैभवात् । दिवेव ह्यस्तनं जन्म, स्मरति स्म पुरातनम् ॥ २५२ ॥ शिवकेतुरहं साधु-जिनधर्मे कृतोद्यमः । श्रामण्यस्य प्रभावेणाऽऽदिमं कल्पं समासदम् ॥ २५३ ॥ एवं स्मृत्वा समुत्थाय, गत्वाऽसौ मअनौकसि। स्फूजेजयजयाऽरावं, सिंहासनमथाऽऽसदत् ।। २५४ ।। अथाभ्यषिच्यत स्वर्ण - कुम्भाम्भोभिः सुगन्धिभिः । तालतत्रीततोदाम, स गन्धर्वैरगीयत ।। २५५ ।। देवदृष्ये ततो रम्ये, परिधाय स वाससी । अङ्गरागं न्यधादङ्गे, क्रमशो भूषणानि च ॥ २५६ ।। व्यवसायसभां प्राप्या-वाचयत् पुस्तकं ततः । स्वयं पुष्पाद्यमादाय, सिद्धागाराहतोऽनमत् ॥ २५७ ।। अथ श्वेतातपत्रेण, भ्राजिष्णुः सेवितः सुरैः । अगात्सुधर्मामास्थानी, नानारत्नविनिर्मिताम् ।। २५८ ॥ द्वितीयो भवः KOXOXOXOXOXOXO For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy