________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ना
मनमो भवः
वाकिस्त्रीस्तथा चक्र, छत्र चर्म मणी असिः। कौकिणी दण्डै इत्येकेन्द्रियपश्चेद्रियाण्यपि ॥ २०४॥ समस्तवस्तुजातीनां, भक्तीनाञ्च पृथक् पृथक् । गन्धधातुभिदानाञ्च, महापद्मात्समुद्भवः ॥ २०५ ।। कालात्कालस्य विज्ञानं, भूत-भावि-भविष्यतः। महाकालाद्रव्यविधिः, युद्धभेदास्तु माणवात् ॥२०६॥ शङ्गात्संगीतभृत्यादि-विधयः सर्वसम्मताः। तेषामेकैकशोऽधिष्ठा-यका देवा भवन्ति च ॥ २०७॥ पल्योपमायुषो नित्य - वास्तव्या यामिका इव । ते देवा निधयथापि, महापद्ममुपागताः ॥ २०८ ॥ कृत्वेति भरतक्षेत्रे, पट्खण्ड विजयं जयी । दृष्टपूर्वां वधूरनं, स स्मरन्मदनावलीम् ।। २०९॥ स्त्रीरत्नेन विनाऽमुष्य, चक्रित्वर्द्धिरपूर्यत । तथाऽऽश्रमपदं पद्म-स्ततोगात्सपरिच्छदः ॥ २१ ॥ तापसाश्चक्रूरातिथ्य - मस्मै चक्रधराय ते । जयमेजयभूपोऽपि, दत्तवान्मदनावलीम् ॥ २११॥ सजाताऽशेषरलर्द्धिः, स ययौ हस्तिनापुरम् । नेमतुः पितरौ भक्क्या, विनयो राजपुत्रतः॥ २१२ ॥ विज्ञाय चरितं सूनो-र्लोकोत्तरपराक्रमम् । सोल्लासौ पितरौ स्तः स्म, रससिक्ती लताद्रुमौ ।। २१३ ॥ तदाऽस्माकं निरोपेण, सुव्रतो गणभृत्तमः। विहरन् परिरुयाने, सशिष्यः समवासरत् ॥ २१४ ॥ तं ज्ञात्वा समवसृतं, ततः पद्मोत्तरो नृपः । अगाद्विवदिषुः धर्मे, सत्वराः कृतिनो यतः॥२१५॥ नत्वा सूरिक्रमौ राजा, यथास्थानमुपाविशत् । चकार देशनामित्थं, वैराग्यरसजाह्ववीम् ।। २१६ ॥ अहिंसा धर्मकल्पद्रोः, सुमेरुगिरिकन्दरा । अहिंसा जिनतत्वेषु, सारं परमतत्त्ववत् ।। २१७॥ एकांशेनापि हिंसा स्यात् , पाप्मनि विहिता जनैः । दामनकोदाहरण-मत्र शृणुत भावतः ॥ २१८॥
भूकम्पकारणे विष्णुकुमार
वृतान्ता
For Private and Personal Use Only