________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनि
चतुर्थः
सुव्रतखामि
सर्गः
चरितम्
॥ ७८ ॥
श्रेष्ठिसूर्योजयामास, चतुरस्तुरगान् रथे । पञ्चमं पृष्ठिभागे चा- पृच्छद् प्रामादिनाम च ॥ १३५ ॥ तान्सन्तुष्य धनदि, गिरा सम्भाष्य धीरया । स चचाल स्वयं स्वीयां, नगरी प्रति सप्रभः॥ १३६ ॥ एत्याऽवन्तीं ततो वेगाद्, वाजिभिर्वायुवाजिभिः । खधाम प्रविशन्नेष, पितृभ्यामिति भाषितः ॥ १३७ ॥ कथमैपि परागारे, नास्ति मार्गस्य निसृतिः । अमुं वणिग्जनागारं, राजपुत्र! न वेत्सि किम् ? ॥ १३८॥ पित्रोस्त्युिक्तिमाकर्ण्य, मुदितो धनदत्तसूः । उत्तीर्य स्पन्दनात्पादौ, ववन्दे भक्तिमेदुरः॥ १३९ । अथोत्थाय पितुः कण्ठ-मवलम्ब्याब्रवीदिति । न जानासि कथं तात !, खं पुत्रं मङ्गलाभिधम् ।। १४० ॥ तौ मत्वा सुतमानन्द-कन्दं रुरुदतुस्ततः । ताभ्यां पृष्टः स्ववृत्तान्तं, मूलादारभ्य सोऽभ्यधात् ॥ १४१ ॥! समाकर्ण्य वणिग् मेने, सुतं सर्वश्रियां पदम् । अगोपयद् गृहस्यान्तः, पश्चाश्चीमपि दूरतः॥१४२॥ अगारं कारयाञ्चक्रे, सप्राकारं सतोरणम् । तया रथस्थया लक्ष्म्या, लब्ध्यया मत्रिभूभुजोः॥ १४३ ॥ एषोऽन्येधुरनुज्ञाप्य, मङ्गलो मङ्गलाशयः । अपाठीत्सकला विद्या, विद्याहीनः पशुर्यतः॥१४४ ॥ इतश्च मत्रिणाऽनेन, तनयोऽस्तनयेन सः। कृतमङ्गलनेपथ्यः, प्रेषितो वासवेश्मनि ॥ १४५ ॥ तं पल्यङ्कसमारूढं, प्रेक्ष्य प्रोचे नृपाङ्गजा । हहा! क मे प्रियश्चारु-श्चलत्कर्पूरपादपः ॥ १४६ ॥ क्वायं मृतकदुर्गन्धि-रित्युक्त्वा तल्पमत्यजत् । तेनोचैर्धार्यमाणापि, बलागीता सहस्रधा ॥ १४७॥ बहिर्गत्वा स्ववृत्तान्तं, तं सखीनां पुरोज्गदत् । ताः प्रोचुर्नाऽविशत्कोऽपि, किन्तु तेऽस्ति सखि! भ्रमः ॥१४८॥ साख्यद् भ्रान्ता भवन्त्योऽपि, स्थाताऽस्म्यत्रैव सर्वथा। तदुक्तं तथ्यमज्ञायि, तं दृष्ट्वा ताभिरादरात् ॥ १४९ ॥
नवमो भवः जिनदेशनायां
दानधर्मे मङ्गलकलशकथानकम्
॥ ७८॥
For Private and Personal Use Only