SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमो भवः सोऽप्यवादीदिति क्षमापं, यदिदं देव ! सुन्दरम् । पञ्चवल्लभवाजिभ्यो, वाजिपञ्चकमर्पय ॥ १२० ॥ तथा कृते नरेन्द्रेण, महेन सुमहीयसा । चचाल श्रेष्ठिमूः साकं, तया राजीवनेत्रया ।। १२१ ॥ गच्छन्नभिमुखं मत्रि-मन्दिरं धनदत्तसूः। गिरं सुधाकिर पौरी शुश्राव श्रुतिहारिणीम् ॥ १२२ ॥ कृष्णः कृष्णः सुराधीशः, सर्वाङ्गीणविलोचनः । पुराणपुरुषो ब्रह्मा, शङ्करोऽमटवाहनः ॥ १२३ ॥ अयं चम्पकपुष्पाभो, विस्मेरनयनद्वयः । नवीनो गजमारूढः, किमेभिरुपमीयते ? ॥ १२४ ॥ इति शृण्वन्वचः प्राप-दालयं मङ्गलो वरः । जायाफ्ती अभूतां च, क्रमात्पल्यङ्कसङ्गिनौ ॥ १२५ ॥ इतो मत्रिनरैरन्त-रगिरनविचेष्टितैः। सञ्जितःखं वचः पाहि, याहि याहि निजाऽऽश्रयम् ॥ १२६ ॥ तनूचिन्तामिषं कृत्वा, यावद्यात्येष मन्दिरात् । तावदात्तपयःपात्रा-ज्वयात् कुलवधूर्नवा ।।१२७॥ कृताङ्गचिन्तचिन्तार्च-मालोक्य प्रियमभ्यधात् । क्षुधातृड्भ्यां किं कान्तावं, बाध्यसे स तथाऽवदत् ।।१२८॥ दास्या मातृगृहानीतान्, मोदकान्वारि हारि च । भुञ्जानः प्रियया साकं कलश: च्छन्नमाख्यत ॥१२९।। मोदकानां यद्यमीषां, स्यादवन्त्यम्बुसङ्गमः । तदा मोदकता काचित्, परिस्फुरति नूतना ॥ १३०॥ एवं राजाङ्गजा श्रुत्वा, सहास्यं हृद्यचिन्तयत् । दूरे पुरी च सा कान्तः, कथं संस्मृतवानिह ॥१३॥ यत्तन्मातृकुलं तत्र, तदा सम्भाव्यते ह्यदः । ध्वात्वेति भूपतेः पुत्री, ताम्बूलं प्रेयसे ददौ ॥ १३२ ॥ पौनःपुन्येन धनभूः, सज्ञितो नेत्रसज्ञया । मुहुर्विवलितग्रीव, निर्ययौ वासवेश्मनः ॥ १३३ ॥ नीत्वावन्तीपथं गूढं, तत्तथा दर्शितं नरैः। तुरङ्गादिकमुत्प्रेक्ष्य, स तुतोष सविस्मयः॥१३४ ॥ जिनदेशनायां दानधर्मे मङ्गलकलशकथानकम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy