________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमात्योऽपि प्रगे गत्वा, पूचकार नृपाग्रतः । देव! दैवेन मुष्टोऽस्मि, दुर्जयो हि विविधिः॥१५०॥ पृथिवीशक! मत्पुत्रः, तब जामातृतां गतः । तप्पिष्यतीति मे वाञ्छा-द्रुमं दैवानलोऽदहत् ॥१५॥ त्वत्सुताकरयोगेन, कुष्ठी मे नन्दनोजनि । पूर्णेन्दुसुन्दरं वासो, नीली मलिनयेन किम् ? ॥१५२॥ गुरुरप्यष्टमीयुक्त-स्त्यज्यते शुभकर्मणि । मन्दोऽपि शस्यते तज्ज्ञै-श्चतुर्दश्यामुपागतः ॥ १५३ ॥ वरमिन्द्रियहीनत्वं, वरं दारिद्रयसेवनम् । वरं बन्धो वरं मृत्यु-ने पुनः कुष्ठसङ्गमः ॥ १५४ ।। भूमानाऽऽकर्ण्य तद्वाक्यं, कर्णयोर्विषभोजनम् । उवाच गोचरं नेया, न दृशोर्मम पापिनी ॥ १५५ ॥ राजाऽऽदेशाजनन्याऽपि, साऽवज्ञाता व्यचिन्तयत् । उदियाय हहा ! दैवात् , क कलङ्कनवाङ्करः ॥१५६॥ प्रियो लब्धोऽप्यलब्धोऽभून्मम भाग्यविपर्ययात् । दरिद्रस्य करे चिन्ता-रत्नं तिष्ठेत् कियचिरम् ॥१५७॥ पूर्वजन्मनि कस्यापि, कलङ्कः कोऽपि निर्ममे । अधुना तत्फलं प्राप्त, परिपाकेन सुन्दरम् ॥ १५८ ॥ इति चिन्तामरुद्धान्ता, जाता त्रैलोक्यसुन्दरी । मोदकायुक्तमस्मार्षीत् , पत्युरिष्टोपदेशवत् ॥१५९॥ ध्यात्वेति मातरं प्रोचे, मातः कारय दर्शनम् । पित्रा सह यथा वक्ष्ये, किश्चिदीप्सितमात्मनः ॥१६०॥ अनाकयेति तद्वाक्यं, जाता मातापि मौनिनी । अर्जितानां दुरन्तानां, कर्मणामीदृशी गतिः॥१६१।। साऽऽख्यन्न दीनवदना, जनन्येत्यपमानिता । अपमानं हि सोत, किं पित्रोः प्रेमशालिनोः ॥१६२।। आख्यया सिंहनामानं, राजमानं मनीषिणम् । नत्वाऽसावग्रतस्तस्थौ, योजिताञ्जलिकुमला ॥१६॥ सेत्यूचे सिंहनृपति, प्रीतिपात्रं पितुर्मम । मदर्थ पृथिवीनाथं, विज्ञ! विज्ञपय द्रुतम् ॥ १६४ ॥
KOKeXOXOXOXOXO-KO-KOKOK
नवमो भवः
जिनदेशनाया
दानधर्म मङ्गलकलशकथानकम्
श्रीमु०१४
For Private and Personal Use Only