SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः श्रीमुनिसुव्रतस्वामिचरितम् ॥ ७९ ॥ यदेव ! भवतां पुत्री, दैवतो दोषभूरभूत् । सैकां विज्ञप्तिकां नाथ ! करिष्यति विनिश्चितम् ॥ १६५ ॥ आमेत्युक्तेऽथ तेनोच्चै-विज्ञप्तः, पृथिवीपतिः। तामाहूय नृपोवादीत् , पुत्रि ! ब्रूहि यथारुचि ॥१६६॥ वसुधानाथ ! मे देहि, नरवेषमिति स्फुटम् । निगद्य विररामोच्चै- पिता नाधिकं वदेत् ॥१६७ ॥ श्रुत्वेति नृपतिर्दध्यौ, गुरुकार्येण केनचित् । भवितव्यं विचार्येति, तथेत्यूचे सुतां प्रति ॥ १६८ ॥ तस्या रक्षाकृते सिंह नृसिंहोऽथ समादिशत् । यथाऽसौ लक्ष्मभूर्न था- दुरुच्छेद्या कलङ्किता ॥१६९।। नारी नियमिता तावद् भवेन्नेत्रप्रियङ्करी । चैत्यस्य स्वकुलस्यैव, पताकेव विभूषणम् ॥ १७० ॥ भूयोऽपि न्यगदद्राजा, वत्से! स्वच्छाशये! तव । मानसे भासते यच्च, तद् ब्रूहि त्वमनाकुला ॥१७१।। प्रस्तावज्ञा जगाद ज्ञा, सपा रेखा महाधियाम् । अनुज्ञाता त्वया यामि, विशाला नगरी वराम् ।।१७२।। अथोवाच नृपो वत्से !, भव शीलवती परम् । शाश्वतं मण्डनं शीलं, कीर्तेर्मूलं निकेतनम् ॥ १७३ ॥ अथ प्रणम्य भूपाल - पादास्त्रलोक्सुन्दरी। वेगादगादवन्ती च नरवेषमनोहरा ॥ १७४ ॥ त्रैलोक्यसुन्दरं ज्ञात्वा, पुत्रं चम्पाधिपोद्भवम् । भूत्याऽभ्येत्य महापुरू, प्रावेशयदिलापतिः ॥१७५॥ चापाऽसिधेनुप्रमुखं, बिभ्राणं करपङ्कजे । त्रैलोक्यसुन्दरं दृष्ट्वा, राजा मेनेऽमरं भुवि ॥ १७६ ॥ सन्मानपूर्वकं साधं, समर्पयदिलापतिः। तत्राऽस्थात्सोऽपि जालस्थो, वीक्षमाणः पुरश्रियम् ॥ १७७॥ अन्येधुर्भूपभूः पाथः- पानार्थ पथि गच्छतः । हयांस्ताानिव प्रेक्ष्यो-पालक्षयदसौ सुधीः॥ १७८ ।। अथाऽऽदिक्षनरानैकान्, कस्यैते वरवाजिनः । इति ज्ञात्वा समायाता -स्ते गत्वा पुनरूचिरे ॥१७९॥ | नवमो भवः जिनशानायां दानधर्मे मङ्गलकलशकथानकम् ॥७९॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy