________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
स्वामिन् ! मङ्गलकुम्भस्य, वाजिनो दिव्यरूपिणः । अमुना सममायाता -श्चंपापुर्या महात्मना ॥१८॥ श्रुत्वेदं स पुनः प्रैपीत्, शुद्धये तान्स्मरोद्धुरः । तदादेशात्तदा गत्वा, समाचख्युः सविस्तरम् ॥१८॥ धनदत्तसुतः स्वामिन् !, मङ्गलो मङ्गलालयः। कलाभ्यासं दधानोऽस्ति, मध्यगच्छात्रपर्षदि ॥१८२।। श्रुत्वेति सिंहमूचे सा, तात ! केया महाहयाः । त्वया निमभ्यतामत्र, स गुरुः पाठकाग्रणीः ॥१८३।। ततो ज्ञात्वा मनोभावं, याच्यन्ते वाजिनो मया । मनोभावाऽपरिज्ञाने, प्रार्थना हि पावती ॥१८४॥ सिंहेनापि प्रगे गत्वो-पाध्यायः सन्निमत्रितः । सोऽप्याजगमिवांस्तत्र, छात्रवर्गसमन्वितः ॥१८५॥ नृपभूर्मङ्गलं वीक्ष्य, सशरीरमिव स्मरम् । सुधाभुगिव सञ्जज्ञे, निर्निमेषविलोचनः॥१८६ ॥ नररूपधरश्चछात्रान्, भक्तिपूर्वममानयत् । मुक्त्वैकं मङ्गलं नेत्र-मङ्गलानां निकेतनम् ।। १८७ ॥ राजाहरासनस्थालैः, प्रेमपारिवोदितैः । मङ्गलं मानयामास, वीक्षामासे मुहुर्दशा ॥ १८८ ।। वीक्ष्य सन्मानमेतस्य, दुःख्यभूत्पाठकवजः । क्षमन्ते हन्त सोढं न, खेक एव प्रभाववान् ॥ १८९॥ अथाऽध्यापकमूचे स, कथां छात्रेण केनचित् । आख्यापयत निःशेप-रसनिष्पन्दसुन्दराम् ।। १९०॥ छात्रैरथोचिरे स्मित्वा, यस्य सन्मान ईदृशः। स सकर्णः श्रवःपेयां, कथयिष्यति वः कथाम् ।। १९१॥ अभाषिष्ट बुधादिष्टो, मङ्गलो मङ्गलं गिरा । कल्पिताकल्पिताभ्यां तु, राजपुत्र ! कथा द्विधा ॥१९२॥ किं कथा कल्पिता कथ्या, किश्चान्या रसहारिणी। अथोचे राजमः स्मित्वा - ऽनुभूतां कथ्यतां कथाम् ॥१९३।। अथोचे मङ्गलः स्फीतं, स्वकीयं चरितं ततम् । विशालाजलयोगेन, स्वादिष्टैर्मोदकैर्वरम् ॥ १९४ ॥
जिनदेशनायां
दानधर्मे मङ्गलकलशकथानकम्
For Private and Personal Use Only