SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः सर्गः श्रीमुनि सुव्रतस्वामि चरितम् ॥१० ॥ नवमो भवः राजवेश्म विना चौर्य, सांप्रतं मे न सांप्रतम् । उपशाम्यति दीपैः किं, विना सूर्य जगत्तमः ॥१७८॥ ध्यात्वेति पल्लिपः प्राप राजवेश्म महानिशि । रजोरालम्बनात् प्राप, तृतीयां भूमिकां ततः ॥१७९॥ इतः प्रणयकोपेन, बहिःस्थाऽऽवासवेश्मनः । विचारधवलक्षोणी-स्वामिनः प्राणवल्लभा ॥ १८ ॥ नाम्ना वसन्तसेनाऽख्या,राजन्त्याऽऽभरणद्युता। एतस्य पुरतस्तस्थौ, पुरो देवीव जङ्गमा ॥१८१॥ तदर्शनात्समुद्भूत-मन्मथाऽऽवेशधारिणी । सामिलाफ पप्रच्छामुं, कोऽसि कौतस्कुतोऽनय! ॥१८२॥ स निःशङ्कमिदं प्राह, योरात्रौ परवेश्मगः। नरो भवति सोऽस्म्यत्र, सत्या गीःसत्त्वशालिनाम् ॥१८३ ॥ अथोवाच प्रिया राज्ञ-स्त्वं प्रेयान् भव मेऽधुना । यथा करोमि भूपत्वे, त्वां सात्त्विकमतल्लिकम् ॥ १८४ ।। अहं विचारभूपस्य, देव्यस्मि स्मितसुन्दर !। मा मे वाचाऽन्यथा कार्या, विचार्य नाऽपरं हृदि ॥ १८५ ॥ ततः प्रोवाच पल्लीशो, न युक्तं गदितं त्वया । राजा पितेव तत्पनी, मातेव गुरुणोदिता ॥ १८६ ॥ मावादीरीदृशं प्रेम-सुभगानां शिरोमणे!। वीणायां वाद्यमानायां, वेदोद्गारो न शोभते॥१८७॥ अयमेड इवामुष्या, न शुश्रावतरां वचः । प्रत्युत्तरं ददावु-नाप्यन्यस्थमना इव ॥ १८८ ।। रे रे चौर ! दुराचार ! क्षान्तोऽसि तावती भुवम् । इदानी कोपबहौ मे, भविता हुतिरद्भुते ॥ १८९॥ अथोचे पल्लिपो मात-स्त्वत्तो मे निधनं कुतः । दुर्जातं जायतेऽपत्यं, जनन्यजननी तु किम् ? ॥ १९ ॥ नाहं मृत्योर्बिभेम्युच्चैः, चौर्यतो मरणं ध्रुवम् । न पुनः कामयामि त्वं, मानयामि स्वजामिवत् ।। १९१ ॥ इत्यमुष्य वचः श्रुत्वा, विलक्षा क्षितिपप्रिया । पूत्कारमकरोकामं, हिरामा कपटे पटुः॥ १९२ ॥ जिनदेशनायां वकचूलकथा ॥१०॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy