________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतस्वामि-X चरितम्
सः
भक्तितो विशमर्हन्त-मम्बाश्च त्रिजगत्पतेः । अनुप्रदक्षिणीकृत्य, नत्वा भक्त्येत्थमूचिरे ॥ १७१ ॥
तृतीय: समुद्दयोतितभुवने !, जगन्नाथैकजन्मना । जगद्वन्द्यगुणागारे !, जगन्मातर्नमोऽस्तु ते ॥ १७२ ॥ अधोलोकनिवासिन्यो, वयमष्टौ यशखिनि! । तीर्थकृजन्ममहिमा-ऽऽकर्तुकामा इहाऽऽगताः ।। १७३ ॥x अस्मत्तस्तन्न भेतव्य- मुक्त्वा पूर्वोत्तरस्थिताः । प्रामुखं सूतिकौकस्ता-चक्रुः स्तम्भसहस्रभाक् ।। १७४ ॥1 अभितः सूतिकाधाम, ततः संवर्तवायुना । तृणकण्टककाष्ठाद्य-मायोजनमपाहरन् ॥ १७५ ॥ अथ संहृत्य पवन, प्रणम्य जिननायकम् । आसन्नासनमासीना गायन्ति स्म यथाविधि ॥ १७६ ॥
नक्मो मक सुवर्णाद्रिकृतावासा-स्तद्वदासनकम्पतः। ऊर्ध्वलोकात् समाजग्मु-रष्टौ देव्यस्तथाऽपराः ॥ १७७॥ मेघा मेघङ्करावती, सुमेघा मेघमालिनी । तोयधारा विचित्राच, वारिषेणा बलाहिका ॥१७८॥ दिकुमारीविकृत्य जलदं कृत्वा, प्रशान्तरजसं महीम् । विधाय पुष्पवृष्टिञ्च, सा गायन्त्यवतस्थिरे ॥ १७९ ॥ कृतोत्सवा पौरस्त्यरुचकादष्टी, पूर्वस्या आगता दिशः । हस्तस्थदर्पणा देव्यो, जगुस्तत्राऽहेतो गुणान् ।। १८०॥
ताश्च नन्दोत्तरा नन्दा, सुनन्दा नन्दवर्द्धिनी ।
विजया वैजयन्ती च, जयन्ती चाऽपराजिता ॥ १८१ ॥ अपाच्यरुचकाद्रिस्था, दक्षिणस्या दिशोऽपराः । अष्टावेत्य खदिग्भागे, गायन् भृङ्गारपाणयः ॥ १८२ ॥ ६५॥ (ताश्चमाः-) समाहारा सुप्रदत्ता, सुप्रवद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ॥१८॥
For Private and Personal Use Only