SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६३ ॥ १६४ ॥ रत्नादनल्पतेजस्कः पावकाल्लोकपावकः । एवं मन्ये महीपेन्द्रो !, भाविनस्तनुजन्मनः ॥ १५९ ॥ इति सुखमसामर्थ्यात्तव सूनुर्भविष्यति । सुरासुरशिरःश्रेणि- वेणीसम्मार्जितक्रमः ॥ १६० ॥ ॥ पञ्चभिः कुलकम् ॥ परितुष्टोऽथ भूनाथ - स्तद्वचःश्रवणाद् भृशम् । ददौ ग्रामाकराद्युच्चै - वसोऽलङ्करणानि च ॥ १६१ ॥ वस्त्रालङ्करणैरेते, कल्पद्रुमदलैरिव । राजमाना ययुर्गेहं श्रिया श्रीदविडम्बकाः ॥ १६२ ॥ देवानुभावसम्पूर्ण - मनोरथतया भृशम् । मुदिताया सुखेनैव, गर्भस्तस्या व्यवर्धत ॥ सार्द्धाष्टमदिने मास - नवके गतवत्यथ । ज्येष्ठमाससिताष्टम्यां श्रवणस्ये निशाकरे ॥ ग्रहेषूच्चस्थितेषूच्चै - स्तजन्मौको दिदृक्षया । कूर्माङ्कं श्यामलच्छायं, विंशमर्हन्तमाऽऽत्मजम् ॥ १६५ ॥ प्रभाप्राग्भाररोचिष्णुं, जात्यरत्नमिवाऽमलम् । पद्यावती प्रसूते स्म, मरुदेवेय नाभिजम् ॥ १६६ ॥ ॥ त्रिभिर्विशेषकम् ॥ अनुकूला ववुर्वाता - स्तजन्मसुखिता इव । सुप्रसन्ना दिशोऽभूवन् कृतकृत्या प्रजा इव ।। १६७ ।। अरिष्टानि क्षयं जग्मुः, शुभात्मकमभूञ्जगत् । नारकाणामपि सुख - माकस्मिकमजायत ॥ १६८ ॥ दिकुमार्यो विदित्वाऽथ, तज्जन्माऽऽसनकम्पतः । अधोलोकात् समाजम्मु-रष्टौ देव्यः ससम्भ्रमम् ॥ १६९॥ ( ताश्चेमा : - ) भोगङ्करा भोगवती, सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा व पुष्पमाला त्वनिन्दिता ॥ १७० ॥ For Private and Personal Use Only नवमो भक जिक्जन्म
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy