SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो भवः प्रभो! प्रमादः सुतरां तदानीं तत्यजे मया । यदेव भवतां वाणी, शुश्रुवे सत्त्वसारणी ॥ ६९५ ॥ ___ अथ नत्वा मुनिं गत्वा, चम्पां पौरमनोहराम् । भवे सञ्जातवैराग्य,-इति दध्यौ महीपतिः॥६९६।। अलं मे पुत्रमित्रादि-मुखैः क्षणविनश्वरैः । अलं मे सम्पदा कुम्भिकर्णतालविलोलया ।। ६९७ ॥ अलं मे भववासेन, पुरौघेनान्तरात्मनः । ध्यात्वेति सुतमाहृय, मत्रिणश्चाभ्यधादिदम् ।। ६९८ ॥ वयमत्रैव राजानो, यूयमन्वयमत्रिणः । अतो राज्यश्रियो भारो, युष्माखस्माखवस्थितः ।। ६९९ ।। ममेयं साधिता पृथ्वी, भवद्भिः कृतसन्निधैः । सुत्रता सौरभेयी य- त्तद्गोपालविशेषणम् ।। ७०० ॥ यद्भवन्तो मयैश्वर्या - खेदिताः शुभकर्मणि । यत्तु न्यायेतरं चक्रे, भूमिपीठे मदाऽऽन्ध्यतः ॥ ७०१ ॥ चालिता जययात्रायै, चलता ये निरागसः। उन्मूलिता महीपाला, वात्ययेव महाद्रुमाः ॥ ७०२॥ विहाय भस्मसाद्वामान, यल्लोका निर्धनीकृताः। नश्यद्भीरुकरक्रोडा-द्यच्च बाला वियोजिताः ॥७०३॥ तदर्घ क्षालयिष्यामि, मलक्लिन्नमिवाम्बरम् । गृहीत्वा नन्दनोपान्ते, संयमं यमिनां मतम् ॥ ७०४ ॥ [चतुर्भिः कलापकम्] सुते न्यस्यामि राज्यस्य, जरसा जर्जरो भरम् । प्रदोषकाले पूषेव, निजं तेजो हविर्भुजि ॥ ७०५ ।। अमुष्मिन् कवचहरे, मयीव नृपपर्षदि । वर्तितव्य महाभागा! युष्माभिर्मम शिक्षया ॥ ७०६ ॥ अथेत्थं मत्रिणोऽप्यूचुः, स्वामिन् ! जातो विरागवान् । अन्यथा कथमासन्न-मोक्षस्येव वचस्तब ? ॥७०७॥ यः श्रेयसि प्रवृत्ताना, निषेद्धा मोहतो भवेत् । स शालीनूषरक्षेत्रे-वारोपयति वप्रतः ॥ ७०८ ॥ XXXXXXXXXXXX युगबाहुनिदर्शनम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy