________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतस्वामि
द्वितीयः सगे:
चरितम्
॥४४॥
ततः कण्टकितं तत्र, प्रसृतं प्रमदाऽश्रुभिः । अहंकारेण गलितं, श्रीमच्चन्द्रमहीपतेः॥ ६८० ॥ ततः परिवृतः पौरै-रात्तप्राभृतसन्ततिः। राजा चन्द्रयशाः साध्वीं प्रणम्य निरगात्पुरात् ॥ ६८१ ॥ आगच्छन्तं नमिः श्रुत्वा, ज्यायांसं भ्रातरं निजम् । सम्मुखीनोऽभवत्प्रीत्या, बलैर्हर्षमयैरिव ॥६८२।। पताकामालिकाप्रेड-दट्टश्रेणीविराजिनि । प्रावीविशद्विशामीशः, पुरे पौरहृदीव सः॥ ६८३ ।। सुव्रतादर्शनेनाऽथ, प्रबुद्धा बहवो जनाः । संसाराऽसारतां ज्ञात्वा, सारतां च शिवश्रियः॥ ६८४ ॥ निर्द्वन्द्वत्वपदं दीक्षां, परिभाव्य खचेतसा । प्रादायि नमये राज्यं, तदानीं कर्मलाघवात् ॥ ६८५ ॥ वैराग्यरङ्गितोऽगृह्णा -न्मुदा चन्द्रयशाः व्रतम् । गीतां गीतार्थतां प्राप्य, विजहाराऽवनीतले॥६८६॥ [युग्मम्] राज्यद्वयश्रियं भेजे नमिः प्रबलविक्रमः । सुव्रताऽपि चन्द्रयशा, देवभुवं तु जग्मतुः॥ ६८७ ॥
अथोचे नन्दनः साधु-र्जय! श्रावकपुङ्गव! । अयं मदनरेखायाः, दृष्टान्तः कथितो मया ॥ ६८८॥ अवन्दिष्ट यथा देवो, गृहवेषधरां सतीम् । तथा दत्तोऽपि भावेन, जिनदासमुपासकम् ॥ ६८९ ॥ गुरोरपि गरीयांस्तु धर्माचार्यः प्रकीर्तितः । स वन्दनीयः प्रथम, पूजनीयच भावतः॥ ६९० ।। अथोवाच सुरज्येष्ठो, मद्भाग्योपचयो महान् । युगबाहुकथा नाथ! शुश्रुवे भवतारिणी ॥ ६९१ ॥ अपरं पूज्यवक्रान-मरन्दकणवर्षकम् । सत्या मदनरेखाया, यद् दृष्टान्तो मया श्रुतः॥ ६९२ ॥ मुने! नन्दन! राज्येऽहं, यावन्यस्यामि नन्दनम् । तावत्स्थातव्यमत्रैव, विधाय करुणां मयि ॥६९३॥ अथ प्रोवाच भगवान् , मुनिहृदयनन्दनः। परमाहत ! मा कार्षीः, प्रमादं श्रेयसः कृते ।। ६९४ ॥
सप्तमो भवः
XOXOXOXOXOXOXEXOXOXOXOK
युगबाहुनिदर्शनम्
॥४४॥
For Private and Personal Use Only