________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो भवः
एतां श्वेताम्बरधरां, वीक्ष्य तां देवतामिव । अवाप परमानन्दं, मिथिलानगरीश्वरः॥ ६६५॥ धर्मलाभाशिषं दत्त्वा, सर्वाशीर्वादमण्डनाम् । अनुशासितुमुशिं, समारेभे प्रशान्तगीः॥ ६६६ ।। संसारकारणं क्रोधः क्रोधो धर्मद्रुमानलः । क्रोधः प्रीतिलताग्रीष्मः, क्रोधः शाम्ययनानिलः ॥६६७॥ विरोधः सह केनापि, क्रियमाणः सुखाय न । विशेषाञ्चन्द्रयशसा, भ्रात्रा ज्येष्ठेन सन्मते ! ॥६६८॥ अथोवाच नमिः श्रुत्वा श्रुतपूर्व च न क्वचित् । सत्यवादिनि ! साधि! त्वं, कथमीदग्विभाषसे? ॥६६९।। ततः सा कथयामास, निःशेषं चरितं नमः। सोऽपि धात्रीमुवाचाऽथ, मातः ! ब्रूत यथातथम् ॥६७०॥ साऽथ श्रीयुगबाह्वाङ्क - मुद्रारत्नं समार्पयत् । स एनां संयतीं नत्वा, सप्रणामं व्यजिज्ञपत् ॥ ६७१ ॥ एतावन्तमहं कृत्वा, समराऽऽरम्भमुग्रकम् । निवृत्तोऽथ दिवारूढ-पतितोऽस्मीति चिन्त्यताम् ॥ ६७२ ॥ भ्रातुर्येष्ठस्य मत्पार्श्व-मायातुर्लाघवो न हि । अनुजानुनये हन्त ! प्रकर्षों हि गरीयसः॥६७३।।
एवं तद्वचनं श्रुत्वा, सुव्रता व्रतधारिणी । ततः प्रच्छन्नरच्याया अगाचन्द्रयशोगृहम् ।। ६७४ ॥ अथ प्रविष्टमात्रैव, विज्ञाता सकलैर्जनः । हा देवि! कीदृशी जज्ञे, तवाऽवस्था विसंस्थुला ॥ ६७५ ।। कथमेतेन देहेन, मृदुलेन तपःक्रिया ? । कथं भ्राम्यसि पादाभ्यां, क्क स्थितासि गतासि किम् ? ॥६७६॥ एवं क्रन्दन्महीपालः पतितः तत्क्रमद्वये । इष्टे दृष्टे पुनदुःखं, नवीभवति देहिनाम् ॥ ६७७॥ नृपदत्तासने स्थित्वा दत्त्वाऽऽशीर्वादमुत्तमम् । राज्ञा भगवती पृष्टा, स्वचरित्रं जगाद सा ॥ ६७८ ॥ नमिरेप तव भ्राता, युगवाहुतनू द्रवः । मत्कुक्षीसरसीहंसः, प्राप्तशंसः करान्तरैः॥ ६७९ ॥
युगबाहुनिदर्शनम्
For Private and Personal Use Only