________________
Shri Mahavir Jain Aradhana Kendra
श्रीमु० १२
X-X-BY-G
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुत्वेदं त्रिदशाधीश - स्तस्मिन् दुश्चिन्तिते निजे । मिथ्यादुष्कृतमवद - भिन्दन्नात्मप्रमादिताम् ॥२११॥ अथोत्थायाssसनादिन्द्रः सप्ताऽष्टौ च पदान्यदात् । सम्मुखं जिननाथस्य, ततः स्तोतुं प्रचक्रमे ॥ २१२ ॥ सम्पूर्णस्त्वं त्रिभिर्ज्ञानैः, गर्भवासादपि प्रभो ! । अतोऽपि यो गुणोच्छ्रायः, स भवेत्कस्य गोचरः १ ॥ २१३॥ एवं जिनस्तुतिं कृत्वा, सेनान्यं हरिणाननम् । आदिदेशेति सुत्रामा, गिरा धीरप्रशान्तया ॥ २१४॥ जम्बूद्वीपे राजगृहे, श्रीसुमित्रस्य भूपतेः । विंशस्तीर्थङ्करः पद्मावत्या अजनि साम्प्रतम् ॥ २१५ ॥ कर्तु तस्य जन्मना - माह्वयन्तां दिवौकसः । कल्याणकोत्सवविधेरधिकारो यतोऽस्ति नः ॥ २१६ ॥ अवादयदसौ घण्टां परिमण्डलयोजनाम् । सुघोषां तन्निनादेन, घोषः सर्वास्वजायत ।। २१७ ॥ द्वात्रिंशतिविमानानां, घण्टालक्षेष्वथ स्वनः । समकालं समुत्तस्ये, शब्दाऽद्वैतमभूत्तदा ॥ २९८ ॥ सम्भ्रान्तान् रणनैस्तासां दृष्ट्वा तानिति सोऽवदत् । जन्मस्त्रात्रे जिनेन्द्रस्य, सहेन्द्रेण प्रसर्पताम् ॥ २१९ ॥ केऽपि शक्राज्ञया चेलुः, केचिद्भक्त्या जिनं प्रति । विचित्र वाहनाऽऽरूढा - स्त्रिदशाः शक्रसन्निधौ ॥ २२०॥ पालको सदीशेना-ssभियोगिकशिरोमणिः । आदिष्टो विदधे वेगा - द्विमानं बहुमानतः ॥ २२९ ॥ भुजैरिव ध्वजैर्नृत्य - च्छत्रैर्हस दिवोज्वलैः । वीक्षमाणं यदुत्तुङ्गै - गवाक्षैर्नयनैरिव ॥ २२२ ॥ ततः प्रदक्षिणीकृत्य, प्राच्य सोपानवर्त्मना । सन्नाथो विमानं त दारुरोह समं सुरैः || २२३ ॥ युग्मम् ।। गन्धर्वनाथानी काभ्यां कौतुकाssक्षिप्तमानसः । अभि स्वयम्भूरमणं, तेनाञ्चालीत्पुरन्दरः ॥२२४॥ हस्तिवाहन ! मागास्त्वं, पुरः सिंहभृतो मम । अश्वसादिनितो याहि, महिषो मम वाहनम् ॥ २२५ ॥
For Private and Personal Use Only
नवमो भवः
जिनजन्मोत्सवे शक्रगमनम्