________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षतः सर्गः
श्रीमुनिसुव्रतखामि
चरितम् ॥११८॥
XOXOXOXOXOX
इतः प्रभातकालोऽभू-दुदियाय नभोमणिः । सलोनः स वणिग्लब्धो, बद्धश्चौरधिया भटैः ॥३४९॥ स भटै रासभे न्यस्य, निम्बादिकविडम्बितः । वध्यभूमिमुपानिन्ये, भूमिपालनिदेशतः ॥ ३५०॥ इतश्च तस्करोआक्षी-निजां विद्याधिदेवताम् । प्रदत्तश्रावकत्वो मे, किं गुरुः कुरुतेतराम् ॥३५१॥ ज्ञानाद्विज्ञाय तद्रूपं, यथातथमुवाच सा । कृतज्ञः समगात्तत्र, रभसा नभसासको ।। ३५२ ॥ विधाय वधकांस्तत्र, ततश्चित्रमयानिव । पुर्याः पिधानवच्चक्रे, उपरिष्टान्महाशिलाम् ॥ ३५३ ॥ पुरद्वाराणि सोऽवना-नागराश्च चकम्पिरे । आर्तनादैर्नभोऽव्यापि,-वज्रपातसहोदरैः ।। ३५४॥ द्विपाः स्तंभान् समुन्मूल्य, भ्रमुरूवंकराः पुरे । धतुकामा महास्थामा, निपतन्तीं शिलामिव ॥३५५॥ आत्रोट्य मन्दुराः कामं, चेलुः प्रजविनो हयाः । फेलाभिरुल्लचयितुं, शिलामिव महौजसा ॥३५६॥ शिलां व्योम्नि समालोक्य, कल्पकालसखीमिव । चक्रन्दुः पुरवास्तव्याः प्रादुर्भूतगलग्रहाः ॥३५७॥ वाटकक्षिप्ततैरश्च्य-साधर्म्य पुरवासिनि । प्रतोलीवन्धतो जातं, भयभ्रान्तो नृपोजनि ॥ ३५८ ।। ततोऽद्धशाटकं भूपः, परिधाय स दैन्यधीः । आकाशाऽभिमुखं पाणि-मुत्क्षिप्यैवमवोचत ॥३५९।। देवो वा दानवो वाऽपि, यः कोऽपि कुपितः पुरः । स मे प्रसादमाधाय, वदेत्तस्याऽस्मि किङ्करः ॥३६०॥ सिद्धविद्योऽप्यवाक् हृद्यं, नभस्थो जगतीपतिम् । विमन्तुस्तु वणिग् योऽस्ति, स भटैः संयतः प्रगे ॥३६॥ तं प्रसादय गत्वाऽऽशु, रक्षामि क्ष्मापते! यथा । अन्यथा भस्मसात्कुर्वे, त्वत्पुरं निखिलं खलु ॥३६२॥ ततस्तत्र नृपो गत्वा, सपौरः सपरिच्छदः । पतितः पादयोरस्य, सद्भक्त्येदमवोचत ॥ ३६३ ॥
भवमो भक विचिकित्सायो
धर्मदेवकथानकम्
॥११८॥
For Private and Personal Use Only