________________
Shri Mahavir Jain Aradhana Kendra
XXXXXXXXX@
www.kobatirth.org
हन्त श्रेष्ठिन् ! महाभाग ! प्राणभिक्षां प्रयच्छ नः । अविचारितमेतन्मे, कृतं दुष्कृतमद्भुतम् ॥ ३६४ ॥ एवं प्रसाद्य वासांसि दिव्यानि परिधाप्य सः । विभ्रूष्य भूषणैर्नव्यै- रधिरोप्य करीश्वरे ।। ३६५ ।। निःशेषपुर मध्येन, निनायैनं नृपो गृहम् । आसाश्चक्रे च तस्याऽग्रे, पदातिरिव भक्तितः ।। ३६६ ।। युग्मम् ॥ इतोऽपहृत्य तां गुर्वी, शिलां सोऽपि मलिम्लुचः । तत्राऽऽगात्स्खविमानेन यत्राssसीनो नरेश्वरः || ३६७|| असह्यतेजा मध्याह्ने, पूषेवाऽऽभरणद्युता । नत्वाऽमुं चोरवृत्तं खं, नरेन्द्राय न्यवेदयत् ।। ३६८ ।। तदाssकर्ण्य महीशोऽपि परमं विस्मयं गतः । प्रपेदे श्रावकत्वं त निजधाम जगाम च ।। ३६९ ॥ अथ नत्वाऽगमचौरो, विमानेन नभलस्तम् । गच्छतोत्तम्भितास्तेऽपि, वधकाः सघृणी यतः ॥ ३७० ॥ विद्या यदत्र नाऽसिद्ध्यद्व - णिजोऽस्य विचिकित्सया । दस्योरकृतशङ्कस्य, सिद्धिसौधमुपेयुषी ॥ ३७१ ॥ तथा सम्यक्त्वमेवास्य, दूषितव्यं न शङ्कया । निःशङ्कितैः पालनीयं, साधुभिः श्रावकैस्तथा ॥ ३७२ ॥ मिध्यादृशां प्रशंसा न, विधेया मोक्षमिच्छुना । ऋषिदत्ता यथा चक्रे, प्रत्यहं मोहदूषिता ॥ ३७३ ॥ ( तथा हि-) अस्त्यत्र भरतक्षेत्रे, वर्द्धमानजिनोदितम् । श्रीवर्द्धमानपाराहं वर्द्धमानाऽभिधं पुरम् || ३७४ || संप्रतिभूपतिस्तत्र, त्रिखण्डभरताऽधिपः । तस्मिन् वृषभसेनाऽऽख्यः, सार्थवाहो महर्द्धिकः ॥ ३७५ ॥ प्रिया वीरमती तस्य धीमती परमाईती । सहदेव - वीरदासौ, ऋषिदत्ता च पुत्रिका ।। ३७६ ॥ तया गुणैः समाऽऽकृष्टा, आजग्मुस्तत्कृते वराः । तेषां मिथ्यादृशामेष, नादत्त परमार्हतः ॥ ३७७ ॥ परमश्रावकस्याऽपि देया नाऽन्यस्य भूभुजः । अयमर्थः प्रसिद्धोऽभूत्, ख्यातिर्वात्येव सर्वगा ॥ ३७८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नवो भवः
विचिकित्सायां धर्मदेवकथानकम्