SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनि 48* षष्ठः सर्गः सुव्रतस्वामि * चरितम् ॥११९॥ * * * इममाकर्ण्य वृत्तान्तं चन्द्रकूपाऽऽख्यपत्तनात् । तदर्थी रुद्रदत्ताख्यः, समागात्तत्र सार्थपः ॥३७९॥ गृहे कुवेरदत्तस्य, सख्युर्भाण्डं निधाय सः । यावत्तस्या पणे तस्थौ, वीक्षमाणः पुरश्रियम् ॥३८०॥ असौ तावदिमां यान्ती, ऋषिदत्तां निरीक्ष्य ताम् । मित्रं पप्रच्छ स च्छन्नं, किमियं वृषभात्मजा ? ॥३८१॥ सोऽवक् सेयं परं नाप्या, विना श्राद्धत्वमुच्चकैः । तल्लिप्सुः श्रावकीभूतो, रागान्धाः किं न कुर्वते? ॥३८२।। सप्तक्षेत्र्यां धनं दत्ते, शृणोत्याऽर्हतशासनम् । वन्दते सुगुरुं शश्व- दृषिदत्ताजिघृक्षया ॥ ३८३ ।। तद्वृत्तमथ सद्वीक्ष्य, वृषभो रञ्जितो गुणैः। आत्मनैव ददौ पुत्री, छद्मना वश्यते जगत् ॥३८४ ।। परिणीय चिरं स्थित्वाऽपृच्छत् श्वशुरमात्मनः । पितृलेखाऽऽगमात् प्राप, स्वपुरं प्रियया समम् ॥३८५।। गलद्रागोऽभवद्धमें, ह्युपाधिस्स्तोककालिकः । ऋषिदत्तापि मिथ्यादृक्, सर्वः संस्तवगोचरः ॥३८६॥ (यतः-) स्तौति मिथ्यादृशः प्रीते-वन्दते च दिवाऽनिशम् । दानं ददाति भावेन, विस्मृतं दर्शनं वरम् ॥३८७॥ तयोः स्वरूपमाकर्ण्य, सन्देशस्थितिरेव न। पितृभ्यां रचिता धर्म-विकलाद्धि मृतो वरः ॥ ३८८ ॥ ऋषिदत्ताऽन्यदाऽमूत, सुतं द्यौरिव भाःपतिम् । स महेश्वरदत्ताऽऽख्यो, ववृधे कल्पवृक्षवत् ॥३८९॥ इतोऽस्ति बर्द्धमानाऽऽख्ये, नगरे तस्य मातुलः । सहदेवः प्रिया तस्य, सुन्दरी नाम सुन्दरी ॥३९०॥ तस्या आपन्नसत्वत्वा -दोहदो दुर्लभोजनि । सा क्रमाञ्चन्द्रलेखेव, कृशा श्यामलपक्षगा ॥ ३९१ ।। सहदेवस्तथाभूतां, प्रियां पप्रच्छ वत्सलः । साऽवदद्दोहदानाथ !, दौर्बल्यं मम वर्तते ॥ ३९२ ।। सोऽप्यूचे दोहदः कस्ते ?, दोहदं शंस तन्मम । साऽवदन्नर्मदातीरे, गन्तुं मम मनोरथः ॥ ३९३ ।। नवमो भवः प्रशंसादोपे कविदत्ताकथानकम् * * * * ॥११९॥ * * For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy