________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो भवः
अथ कृत्वाऽस्य सामग्रीमाऽऽश्वास्सैनां सुलोचनाम् । स नर्मदानदी प्राप-दविखण्डैः प्रयाणकैः ॥३९४॥ सहस्रार्जुनवच्चके, नर्मदायाः स नर्मवित् । अवीडो मजनक्रीडां, भार्यया सह सस्मयः॥ ३९५ ॥ संपूर्णे दोहदे तस्या, नर्मदापुरसज्ञिकम् । पुरं निर्माय तत्रैवा - कारयद्देवमन्दिरम् ॥ ३९६ ।। याताऽऽयातैर्नृणां साफ-सद्भिर्धनिनां गणैः । प्रख्याति महतीमगात् , काव्यैरिव महाकविः ॥३९७॥ प्रेयसी सहदेवस्य, पूर्णसर्वमनोरथा । सुखेन सुषुवे पुत्री, सर्वलक्षणलक्षिताम् ।। ३९८ ॥ सहदेवो व्यधात्तस्याः, सुतवत्कन्यकोत्सवम् । नर्मदासुन्दरीत्यस्या, नाम चक्रे च साऽन्वयम् ॥३९९॥ सा क्रमाद्ववृधे बाला, कलाकौशल्यशालिनी । अभूदतीव विदुपी, समग्रेश्वरमण्डले ॥४०॥ विलासकुसुमारामां, लोकनेत्राऽध्वगप्रपाम् । लावण्यपण्यविपणी, सा यौवनमशिश्रियत् ।। ४०१॥ रूपमप्रतिमं तस्याः, श्रुत्वा श्रोत्रप्रमोदकृत् । ऋषिदत्ता ध्यातवती, सर्वः स्वहितवाञ्छकः॥ ४०२॥ कथं मे भविता सूनोः, सा कान्ता करमङ्गलात् । अथवा क्व शुभं मेऽस्ति, त्यक्तायाः सुजनैः समम् ॥४०३।। अर्हद्धर्मोऽपि मिथ्यात्वा-सक्तया मदमत्तया। चिन्तामणिरिख त्यक्तः, कुलक्रमसमागतः ॥ ४०४ ॥ समं मया विमुक्तं यै-इरालापाद्यपि वैरिवत् । ते दास्यन्ति कथं पुत्रीं, मत्सूनोर्नर्मदां शुभाम् ॥४०५॥ ध्यात्वेति साऽरुदत्कामं, दृष्ट्वा तामुक्तवान्पतिः । मयि प्रिये ! त्वदधीने, दुःखं विर्षि किं हृदि ? ॥४०६॥ दुःसाध्यं साधयाम्युच्चै-स्तदहं क्षणमात्रतः। दुष्प्रापं तत्पूरयामि, बहुभिद्रविणव्ययैः ॥ ४०७॥ ब्रूहि सुभ्र ! भ्रमं मुक्त्वा, ततः सा न्यगदत्स्फुटम् । टीकते कार्यकोटी हि प्रस्तावे भाषितं वचः॥४०८॥
FoXXXXXXXXXXX
प्रशंसादोपे कविदत्ताकथानकम्
For Private and Personal Use Only