________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्बोध्येति महामात्यं, भूपतिर्दधिवाहनम् । राज्ये निवेश्य कोशञ्च, देशश्च निखिलं ददौ ॥ ४४१॥
ततोऽभयङ्करो राजाऽनुगान्पौरानिवर्त्य च । अमात्यादीनपि कृच्छ्रात् , पादचारेण निर्गतः ॥४४२॥ अन्यदा काननं काला-ननं भ्राम्यन् महानिशि । शुश्राव करुणध्वानं, दैन्यनाट्यविभूषकम् ॥ ४४३ ॥ शब्दानुसारतो गच्छन् विवेश गिरिगह्वरम् । प्रज्वलत्खदिराङ्गार-प्रचण्डं कुण्डमैक्षत ।। ४४४ ॥ तदन्ते वनितामेकां, नवीनाधिकयौवनाम् । भूचरी रूपलावण्यैः, शापभ्रष्टामिवामरीम् ॥ ४४५ ॥ लम्बितालकजालेन, पिहिताननपङ्कजाम् । भयलोलदृशं चिल्ली, श्येनचञ्चुगतामिव ॥ ४४६ ॥ करवीरारुणस्रग्भि-रर्चिताञ्चितयाश्चिताम् । असौ ददर्श लोलाक्षी, पुरस्थमपि योगिनम् ॥ ४४७॥
॥ त्रिभिर्विशेषकम् ।। ब्राह्मणीमिव माम-स्मान्निषादादिव दारुणात् । कोपि गोपायते वीरः, परोपकृतिकर्मठः ॥ ४४८॥ मृतिर्भूयाद्यतो देही, कालधर्मवशंवदः । परमीदृक्प्रकारेण, मा भूयान्मृतिरङ्गिनाम् ॥ ४४९ ॥ अहो ! मे क्षीणपुण्याया, वीरः कोऽपि क्षमातले । अद्यापि नैव जागर्ति, वीरवन्ध्या किमु क्षमा ? ॥४५०॥ विलपन्तीमिति श्रुत्वा, वनितां करुणस्वनैः । अथासौ योगिनं प्रोचे, विश्वरक्षणदीक्षितः ॥ ४५१ ॥ सुमते ! तव सन्मूर्तिः लक्षणानि शुभान्यहो!। राजेव भाति धत्से किं निन्दितां योगिमात्रताम् ? ॥४५२॥ प्रेत्यामुत्र विरुद्धोऽय -मर्थः किं क्रियते त्वया ? । सन्तो भवन्ति सर्वेषां मार्गामार्गकदेशिनः ॥४५॥ वायुस्तिष्ठेद्वजेन्मेरुः कम्पतां हन्त वात्यया । तथापि सत्त्ववान्नैवं, विमुखो जीवरक्षणे ॥ ४५४ ॥ : वायूनां समूहेन ।
तृतीयो भवः ममयक्रकथानकम्
For Private and Personal Use Only