________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमुनिसुव्रतस्वामि
पञ्चमः सर्ग:
चरितम्
॥१०
॥
नवमो मका
XOXOXOXOXOXOXOXOXOXOX
सुस्थाऽवस्थासु पल्लीश!, पाल्यतां नियमो निजः । कृच्छ्रे हि सर्व कर्त्तव्यं, देहः सुकृतसाधनम् ॥११९॥ सोऽप्यूचे लभ्यते, शुद्धिः, परीक्षाकृत्प्रयोगतः। करिणः करिसंफेटे, स्वर्णस्य कपपट्टके ।। १२० ॥ श्रुत्वेति भोक्तुमारब्धाः, फलानि धनहारिणः । व्याख्यानयन्तस्तेषां तु, रसस्वादेन सुन्दरम् ॥ १२१ ॥ अहो! परिमलः कोऽपि, परिपाकोऽपि नूतनः । आखादः पेशलः कोऽपि ते व्याख्यामिति तेनिरे ॥१२२। (ततश्च ) मीलन्नेत्रपुटा-श्चौरास्तेऽस्वपन सुखनिद्रया । फलाऽनुभावतो दैवा-दीघनिद्रां प्रपेदिरे ॥१२३॥ पल्लीशस्य पुनर्निद्रा, क्षुधयाऽऽर्तस्य नागमत् । विकालवेलाकुलोऽभूत्, पल्लीवनविहारकः ॥१२४॥ अद्याऽप्येते स्वपन्त्युच्चै-श्चिन्तासन्तानवर्जिताः । उत्थास्यन्ति कथममी, प्रमीला गर्दभा इव ॥ १२५ ॥ ध्यात्वेति पल्लीपो दस्यू-नुत्थापयितुमुत्थितः। प्रत्येकं धीरनादेनाऽऽहृयामास नामतः ॥ १२६ ॥ मुष्टा इव धृष्टा इव, पृष्टाः पाशैरिवाऽन्तकैः । कृतमौना इव शुचो, नो ददुः किश्चिदुत्तरम् ।। १२७ ॥ वीक्षामास घनोच्छासं, निःश्वासं पल्लिनायकः । अबोधि निधनं प्राप्ता-नेकाऽऽलोचपरानिव ॥ १२८ ॥ जीयासुगुरवस्तेऽपि, ज्ञानाऽऽविर्भूतमत्प्रियाः । यर्मे नियमदानेन, प्रदत्तं जीवितं वने ॥ १२९ ॥ अहो! गरलवृक्षोऽपि, यज्ज्ञानसुधयोक्षितः । कल्पपादपवजज्ञे, मम प्राणफलप्रदः ॥१३० ॥ नियमस्य प्रभावेण, प्राप्तहर्षोऽधुनाऽभवम् । चौरमृत्योर्म्यषीदत्तु, चित्रं तुल्यमिह क्षणे ॥ १३१ ।। इतस्तस्मिन्नपि दिने, समाऽऽगादीन्द्रजालिकः । याचितोऽवसरस्तेन, गेयरंगे हि जीविका ॥ १३२ ।। मा ज्ञासीत्कोऽपि मे पल्ली वङ्कचूलविवर्जिताम् । ध्यात्वेति नरवेषाभूत् , पुष्पचूला निशाऽऽगमे ॥१३॥
जिनदेशनायां वकचूलकथा
॥१०॥
For Private and Personal Use Only