________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोऽपि तस्याऽऽमं श्रुत्वा, नक्तं नष्टः सगोधनः। तत्रैत्य पल्लिपोव्यर्थ-प्रयत्नोजनि दैवतः॥ १०४॥ निवृत्तोऽयं ततो मन्द-चेतस्कस्तस्करैः समम् । इतो भीष्मोजनि ग्रीष्मो, नखंपचरजो भृशम् ॥ १०५॥ क्रूरसूरकराऽऽक्रान्त - शुष्को गिरिनदीचयः । जवासका प्रवर्द्धन्ते, चौरा इव सकण्टकाः ॥ १०६ ॥ स्मरकिंशुकपुष्पौष- छाना वनदेवताः । विदधुः पाणिग्रहणे, शिखितप्तान्कुटानिव ॥ १०७ ॥ शोणपल्लवदम्भेन, ग्रीष्मतापकरालिताः। जिह्वा इव स्फुटी कुर्व-न्तस्ते विरेजुरंहिपाः॥१०८॥ वल्लभा अपि पमिन्य -स्तुहिनेन कदर्थिताः । इत्यदो हन्तुमुष्णांशु-रभ्यप्राप-दिशोत्तराम् ॥ १०९ ॥ इति प्रभवति ग्रीष्मे, क्रूरलूकारुणाऽऽकृतौ । स्पृहयालुर्जलं शीतं, शयालुः सलिलाशये ॥११० ॥ ग्रहयालुरसावन्नं, भटानिति समादिशत् । भद्रा ! वीक्षत पाथांसि, पक्कानि च फलान्यपि ॥१११॥ [युग्मम् ] न मेऽस्ति मृगयाशक्ति-रस्ता तापेन भूयसा । श्वापदोघोपि लूताया, भीतेः क्वापि न्यलीयते ॥११२॥ ततस्ते दस्यवो नीर - फलादिकाऽवलोकनम् । कुर्वाणा ददृशुर्वृक्षं, किम्पाकं फलभङ्गुरम् ॥ ११३॥ जहृषुर्दस्यवो दृष्ट्वा, किम्पाकश्च फलेग्रहिम् । फलानि त्रोटयामासु-रायूंषीवाऽत्मनः क्षणात् ॥११४॥ दर्शितानि पुरोऽमुष्य, नेत्राऽऽनन्दकराण्यपि । नियमः स्मृतिमायातो, यः प्रदत्तो महात्मभिः ॥११५॥ पृष्टास्तेनाऽखिलाश्चौराः, संज्ञाऽमीषां समस्ति का । तेऽप्यूचुनहि जानीमो, न दृष्टानि श्रुतान्यपि ॥११६॥ सोऽप्यूचे नाहमेतानि, भुजे गुरुनिषेधतः । पालनं ग्रहणाच्छ्यो , नियमानामहोऽङ्गिनाम् ॥११७॥ तेऽप्यूचुस्त्वयि पल्लीशे, क्षुधार्ने भोजनं कुतः? । एकयोगप्रवृत्तानां, दृश्यते हि समा स्थितिः॥११८॥
नवमो भवः जिनदेशनायो
For Private and Personal Use Only