________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनि सुव्रतस्वामिचरितम्
॥ ८२ ॥
www.kobatirth.org
अशनमखिलं खायं खाद्यं भवेदथ पानकम्, यतिजन हितं वस्त्रं पात्रं, सकम्बलप्रोञ्छनम् ॥ वसतिफलकप्रख्यं मुख्यं चरित्रविवर्धनम्, निजकमनसः प्रीत्याधायि, प्रदेयमुपासकैः ॥ २५३ ॥ इति मङ्गलकलशस्य दानकथानकं प्रथमम् |
पर्वतानां यथा मेरुः यथेन्द्रः स्वर्गवासिनाम् । सर्वेषामपि धर्माणां तथा दानमनुत्तरम् ॥ २५४ ॥ अथोवाच महीपालः सुव्रतो मुनिसुव्रतम् । भगवन् ! वः प्रसादेन, दानधर्मकथा श्रुता ॥ २५५ ॥ इदानीं शीलमाहात्म्यं श्रोतुमस्मि समुत्सुकः । युष्मद्देशनया नाथ ! किं तृप्यन्ति मनीषिणः १ ॥ २५६ ॥ उक्त्वा दानस्य माहात्म्यं माहात्म्यानां महानिधिः । शीलव्याख्यामथाऽऽरेभे, भगवान् मुनिसुव्रतः ॥ २५७ ॥ अहार्य भूषणं शीलं शीलं मूलं शिश्रियः । सुभद्रेवाऽथ संसेव्यं, शासनोन्नतिकारणम् ॥ २५८ ॥ ( तथाहि )
Acharya Shri Kailassagarsuri Gyanmandir
वसन्तपुरनामाऽस्ति, वसन्तसदृशं पुरम् । अशोका नागरा यत्र, दानवल्लीफलाऽऽश्रया ।। २५९ ॥ जितशत्रुनृपस्तत्र विभ्राणः पाणिपङ्कजम् । सिन्दूरपूरवैरीभ - कुम्भस्पर्शादिवाऽरुणम् || २६० ॥ तत्र श्रेष्ठमनाः श्रेष्ठी, श्रेष्ठवाइ शुभकर्मणि । जिनदत्ताऽऽभिधो धीरो, महेभ्यः परमार्हतः ॥ २६१ ॥ बालत्वादपि विज्ञात-धर्मकर्मा कलावती । धीमती विनयवती, सुभद्रानाम तत्सुता ॥ २६२ ॥ हरन्ती जनचेतांसि, पुण्यलावण्यवीचिभिः । सा क्रमाद्यौवनं प्राप, कलावलीव जङ्गमा ।। २६३ ॥ इतचम्पापुरीप्राप्तस्तरुणः कोऽपि सार्थपः । जिनदत्तेन तस्याऽभूत्, मैत्र्यं व्यवहृतेः क्वचित् ॥ २६४॥
For Private and Personal Use Only
toxoxoxoxx xxxxxx
चतुर्थः सर्गः
| नवमो भवः
जिनदेशनायां शीलध
सुभद्रासनीकथानकम्
॥ ८२ ॥