SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra •@xaxaxoxoxoxoxoxoxoxox www.kobatirth.org अन्येद्युर्भोजनं कर्तुं, सस्नेहं स निमंत्रितः । आगतो मन्दिरेऽद्राक्षीत् सुभद्रां नेत्रवागुराम् ॥ २६५ ॥ किमु देवी दिवः प्राप्ता १, किमु वा नागकन्यका १ । किमु वा ब्रह्मणः सृष्टे - लेखा मूर्तिमती भुवि ॥ २६६ ॥ इन्द्रियेषु यथा दृष्टिः, सुमनस्वित्र मालती । पतिव्रतासु सीतेव, नदीष्विव सुरापगा ।। २६७ ।। वीणेव सर्ववाद्येषु, गोषु गौरिव कामधुक् । सर्वधातुष्विव स्वर्ण, तथा स्त्रीषु पराऽसकौ ।। २६८ ।। [ युग्मम् ] यदीयं प्राप्यते बाला, पन्थाः सुकृतसत्कृतेः । तदाहं कामिषु श्रेष्ठो भवेयं भववर्त्मनि ॥ २६९ ॥ प्रमोदस्य कुलाssगारं, वेलेव स्मरवारिधेः । पदवीव विलासस्य कृतेयं विधिना नवा ।। २७० ॥ विमृश्येति विधायाऽथ, भोजनं जनलञ्जया श्रेष्ठपुत्रीमयाचिष्ट, परकीयमुखेन सः ॥ २७९ ॥ श्रेष्ठी प्रोवाच वैशिष्ट्यं कन्या परधनं यतः । कृपणर्द्धिरिवाऽवश्यं, परार्थ परिपाल्यते ।। २७२ ॥ परं मम कुले देवो, जिनेशः पर्युपास्यते । गतदम्भा निरारम्भा, गुरवोऽचित्तभिक्षवः ।। २७३ ।। अमुष्याsपि कुलदेवः, सुगतः सेव्यतेतराम् । आराध्यन्ते गुरोर्बुद्ध्या, भिक्षवो रक्तचीवराः ॥ २७४ ॥ समानकुलशीलानां शस्यो वैवाहिकक्षणः । अन्यथा नरनारीणां काचपिच्यं पदे पदे ॥ २७५ ॥ श्रुत्वेति श्रेष्ठिनो वाक्यं तेनोक्तं सार्थशालिनः । सविलक्षो बभूवाथ, सिद्धेऽर्थे वर्द्धते हि मुत् ॥२७६॥ सलकीमिव मत्तेभः सत्क्रियामिव संयमी । योगीव निर्वृतिं स्मेर मालतीमिव षट्पदः ।। २७७ ॥ जयलक्ष्मीमिव क्ष्मापः, श्रीपतिः कमलामिव । सुभद्रां हृदये ध्यायन्, हृदयानन्ददायिनीम् ॥२७८॥ जपन्निव महाविद्यां सुधामाखादयन्निव । प्रत्यहं हृदि विभ्राणः, सुमनो मालिकामिव ॥ २७९ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir XXX-X------- नवमो भवः जिनदेशनायां शीलधर्मे सुभासतीकथानकम्
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy