SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमुनिसुबतखामि चतुर्थः सर्गः चरितम् | ॥८३ ॥ FoXXXXXXXXXXX चम्पां प्राप्तोऽथ दम्भेन, श्रमणोपासकोजनि। रागाथै रागिणः किंन?, वितन्वन्ति खसिद्धये ॥२८॥ ॥ चतुर्भिः कलापकम् ।। वन्दना-पूजनाऽऽयेषु, कृत्यकृत्येषु कोविदः । गुणसङ्क्रामिको नैसर्गिकान्नरो विशिष्यते ॥ २८१ ।। सर्वत्र ख्यातकीर्तिः स, बभूव श्रावकत्वतः । वाहीकोऽपि हि कर्पूर-वाहका शस्यते न किम् ?॥२८२।। वाणिज्यव्यपदेशेन, सुभद्रा-रूपमोहितः । भूयश्चम्पामसौ प्राप्तः, स्थितश्च श्रेष्ठिनोऽन्तिके ॥ २८३ ॥ श्रेष्ठिना जिनदत्तेन, भुक्तयेऽसौ निमत्रितः । अर्थ साधयतोऽमुष्य, कालक्षेपोऽभवद्बहुः ॥ २८४ ॥ निष्पन्ना रसवतीयं, गृह्यतां श्रेष्ठमासनम् । इत्युक्तः श्रेष्ठिना चम्पा-धिवासीदमुदालपत् ॥ २८५ ।। नवमो भवः दिने दिने जनैरन्नं, प्राप्यते न जिनार्चना । जिना रहितो घस्रो, घस्मरः शिवशर्मणाम् ॥ २८६ ॥ जिनदेशनाया कल्पद्रुरिव वृक्षेषु, गुणेष्विव विवेकिता । ग्रहेष्विव दिवानाथो, ब्रह्मचर्य व्रतेष्विव ॥ २८७ ।। शीलधर्मे धर्मेष्विव दयाधर्मों, यथा विद्यासु लक्षणम् । सारा श्रावकधर्मेषु, देवपूजा विवेकिनाम् ॥ २८८॥[युग्मम्]X सुभद्रासतीउक्त्वेति विहितस्त्रानो, गृहे विम्बमपूजयत् । अगाद्देवालये तीर्थ - नाथं पूजितवानपि ॥ २८९ ।। कथानकम् तत्र त्रिदशकोपेतं, स चक्रे जिनवन्दनम् । श्रेष्ठिनो जिनदत्तस्य, मनः कुर्वन् प्रमोदभाक् ॥ २९० ॥ ननाम सुगुरोः पादौ, सिद्धान्तस्य गरीयसः। पृच्छतस्तु रहस्यानि, न श्रुतान्यमुना क्वचित् ।। २९१ ॥ 18॥८३॥ वेश्मन्युपागतः सैप साधुना व्याहृतश्च यत् । तदनुभुक्तविशिष्टान्न, प्रत्याख्यानश्चकार च ।। २९२ ।। क्रियां तस्य विलोक्यनां, जिनदत्तोऽवदत्सुधीः । कदेदृक् तीर्थकृद्धर्मः, सम्पन्नो जात्यरत्नवत् ॥२९३।। aXXXXXXXXXXX For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy