________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनि सुव्रतखामिचरितम्
॥ ९१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतश्च समवासार्थी - दुद्याने केवली मुनिः । तं प्रणीतुमगादेष, आर्त्ता भक्तिपरा यतः ॥ ५१७ ॥ नत्वा केवलिनं साधुं नरदेवो यथोचिते । आसने निषसादाऽधः तन्मुखप्रहितेक्षणः ॥ ५१८ ॥ विज्ञाय केवली साधु - स्तदाऽऽशयम संशयम् । मुश्च खेदं विवेकित्वं, पुषाण क्षितिवल्लभ ! ॥ ५१९ ॥ त्वया पुरा विराद्धोऽय-मघटः सम्पदां पदम् । पदं तव गृहीता स, श्रूयतां कारणं हि तत् ॥ ५२० ॥ ( तथाहि — ) अस्यामेव महापुर्यां धनदो नाम वित्तवान् । स्वज्ञातिमदराजिष्णु-र्न किश्चिदपि मन्यते ॥५२१॥ स्तोकैरपि दिनैस्तस्य चञ्चला श्रीर्मृगीयिता । तन्मदद्वीपमीत्येव, दूरं दूरं पलायिता ।। ५२२ ।। न कोऽपि मन्यते तस्य वाक्यं ग्रहिलवाक्यवत् । न तं निरीक्षते कोऽपि, गोहत्याकारकोपमम् ||५२३|| ततो वैराग्यमापन्नः, सम्वेगाम्भः पवित्रितः । जग्राह तीर्थकृदीक्षा - मसौ विशदवासनः ॥ ५२४ ॥ अभ्यसन् स द्विधा शिक्षा मधीतश्रुतपावनः । पारणानि महासत्त्व, आवर्षाद् द्वादश व्यधात् ॥ ५२५|| मन कलिताङ्गोऽयं, जीर्णशीर्णष्टताम्बरः । तपसा क्षीणदेहोऽभूद्, दृश्यमानशिरावलिः ॥५२६॥ अन्येद्युः पारणे राजन् ! स प्रविशन् पुरीं तव । सन्मुखिनः त्वया दृष्टो, द्रष्टव्यानां शिरोमणिः || ५२७॥ त्वया व्यामोहमूढेन, मार्गेऽपशकुनीकृतः । अथ तस्य मनःकुण्डे, क्रोधवह्निरदीप्यत ।। ५२८ ।। उत्तमाऽन्वयजातोऽहं, दीक्षावानुत्तमागुरोः । उत्तमः सर्वसाधूना - मुत्तमव्रतधार्यहम् ॥ ५२९ ॥ कथमेतेन पापेन, कृताऽपशकुनोऽस्म्यहम् । तदस्य दर्शयिष्यामि, कोपद्रुममहाफलम् ॥। ५३० ॥ तपस्तप्तं मया यच्च तत्प्रभावादसंशयम् । एतस्मिन् जीवति क्षोणी- नाथः स्यां भावि जन्मनि ॥ ५३१ ॥
For Private and Personal Use Only
चतुर्थः सर्गः
नवमो भवः
जिनदेशनायां तपोधर्मे मघटकुमारवृत्तान्तम्
॥ ९१ ॥