SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | नवमो भवः बहुमूल्यतपोरत्नं, विक्रीतं काकिणीकृते । पौर्वापर्यविचारार्हा, कोपान्धानां कुतो मतिः ? ॥५३२॥ जातेर्मदेन मृत्वाऽथ, जातो दासीतनूद्भवः । कुर्वन् मदादिकं प्राणी, विपरीतं तदनुते ॥ ५३३ ॥ इयं दासीसुतो राजं-स्तव राज्यं करिष्यते । नहि नैदानिकं कर्म, शक्यते कर्तुमन्यथा ॥ ५३४ ॥ श्रुत्वेत्यघटसम्भूतं, चरितं जगतीपतिः । नत्वा केवलिनं प्राप, पुनः खाऽऽवासमुत्तमम् ।। ५३५ ॥ यद्यमुं न नृपं कुर्वे, तथापि भविता नृपः । आगतोऽभ्यागतो हन्त !, हसतां रुदतामपि ॥ ५३६ ॥ ध्यात्वेति भूपती राजा - ऽऽदेशं प्रेष्य तदा मुदा । अघटोऽथ समाहूतः, प्रभूतसुकृताऽऽदृतः॥५३७॥ स स्वागः क्षामयामास, वासनापूतमानसः । विज्ञातजिनधर्माणां, क्षामणा मूलसाधनम् ॥ ५३८ ॥ तस्मै राज्यं ददौ स्वागः, प्रायश्चित्तविशुद्धये । राजाऽपि जगृहे दीक्षा, केवलज्ञानिनोऽन्तिके ॥ ५३९ ।। सुदुश्चरं तपस्तत्वा, ततः प्रकृतिदुस्तपम् । देवभूयमगादेष, तस्मानिर्वाणमेष्यति ॥ ५४० ॥ भुजिष्यामालिकश्रेष्ठि-प्रभृतीनां यथाविधि । सच्चक्रेऽघटभूपालः कृतेः प्रतिकृतिः शुभा ॥ ५४१ ॥ सुचिरं रत्नमञ्जर्या, भुञ्जानस्याऽघटेशितुः । अभवनन्दनः सोम-श्चन्दनो नागरीदृशाम् ॥ ५४२ ॥ तस्मिन् राज्यं निवेश्योः , प्राप्ततीर्थङ्करवतः। सुदुष्करतपाः प्राप, देवलोकं महाव्रती ॥५४३ ॥ नैकाचितानां तमसां निहन्ता, निःशेषपद्मोदयमाविधाता । विवेकपूर्वाचलमौलिमाली, जीयात्तपोभानुरनूनतेजाः ॥ ५४४ ।। इति अघटभूपालस्य तपःकथानकं तृतीयम् ॥ जिनदेशनाया तपोधर्मे भघटकुमारकथानकम् For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy