________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिखित्वेति ततो यक्ष-स्तिरोऽभूद्गगनाङ्गणे । घटकस्फोटकानांतु, नालमित्यस्ति यच्छृतिः ॥ ५०२॥ विक्रमसिंहसामीप्य -मथ प्राप्तोऽघटस्ततः । प्राप्तश्चरणचारेण, सलेखो लेखवाहकः ॥ ५०३॥ उत्थाय विक्रमेणाऽय, लेखो राजप्रसादवत् । आदाय पाणिपद्माभ्यां, न्यस्तः शेषेव मस्तके ।। ५०४ ॥ पूजितो विविधैः पुष्पै-र्वाचितः स्वयमादरात् । गुर्वागम इव ज्ञेयो, लेखो गुरुजनाऽऽतः॥ ५०५॥ लेखार्थमवगम्योचै- दृष्ट्वा सुघटिताऽऽकृतिम् । अघटञ्च मदोत्कर्षे -रभ्यपूर्यत भूभुजः॥ ५०६ ॥ आजूहवद्वेत्रिणा स, गणकं गणकोत्तमम् । स समागत्य वेगेन, निविष्टः खोचिताऽऽसने ।। ५०७ ॥ विज्ञ! दैवज्ञ ! मजामः, शुद्धिं वैवाहिका शुभाम् । निरीक्षस्व यथाशास्त्रं, किञ्चिन्नाऽज्ञातमस्ति वः ॥५०८॥ समस्तग्रहसञ्चारं, शुद्धबुद्ध्या विचार्य सः । ऊचे शृणु महीपाल - सूनो ! मम वचो नृतम् ॥ ५०९॥ अद्यैव शुद्धिरेतस्या, उपयाममहोत्सवे । अन्यथा हायनाऽतीता, साऽपि नोत्सर्गिका परम् ॥ ५१० ॥ श्रुत्वेति विक्रमो दध्यौ, राजाऽऽदेशो यथार्थवान् । नरदेवा विभाषन्ते, ह्यविचार्य वचो नहि ॥५११॥ सङ्ग्रेपेण दिने तस्मिन् , विवाहः समभूत्तयोः। अन्यथा चिन्तितं कार्य-मन्यथा दैवतो भवेत् ॥ ५१२॥ रात्रेर्जागरणादस्य, विक्रमस्य विशूचिका । वात्ययैव तया तस्यो-न्मूलितो जीवितद्रुमः॥ ५१३ ॥ और्ध्वदेहिकमेतस्य, चकाराऽसौ सुदुःखितः । ज्ञापितश्च महीभर्ता, कथाशेषश्च विक्रमम् ॥ ५१४॥ लेखार्थ पुत्रमृत्युश्च, ज्ञात्वा सुघटितो नृपः। एवं पपाठ पदुधी-देवोपालम्भकोविदः॥५१५॥ अघटितघटितानि,घटयति,सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि जनयति,यानि पुमानैव चिन्तयति५१६
नक्मो मया जिनदेशनायो
तपोच अघटकुमार
श्रीमु०१६
For Private and Personal Use Only