________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो भवः
एवं विकल्पजालानि, कल्पयन्यावदस्ति सः। गंजाजीवैः परित्यक्तो, भिषग्भिः कालरोगिवत् ॥७३॥ भञ्जयन्पुरवृक्षौघान्, वरण्डानपि खण्डयन् । आलानस्तम्भमुन्मूल्य, तावत्कुम्भी समाययो ।। ७४ ॥
॥ युगलम् ।। कुमारेणाऽथ तेनाशु, परित्यज्य तुरङ्गमम् । करीश्वरः समाहूतः, प्रत्यक्ष इव दण्डवत् ।। ७५ ।। कुमाररवमाकर्ण्य, क्रुद्धः कुम्भी भयङ्करः । झरन्मदसरित्तूर्ण, दधावे तं प्रति क्रुधा ।। ७६ ॥ स संवेष्ट्योत्तरपटी, भूतले कटुकाकृतिम् । विमुच्यानुस्थपुच्छेना-सरोहैप महागजम् ।। ७७ ।। प्रज्वलन्नथ कोपेन, दवेनारण्यवृक्षवत् । पटीमुल्लालयामास, पुरस्थापणवस्तुवत् ॥ ७८ ॥ कुम्भीकुम्भस्थले तेन, मुष्टिनाऽऽहत्य दुष्टधीः । निर्दयं भ्रमितश्चक्र - भ्रमेण भ्रमहारिणा ॥ ७९ ॥ वशीकृतः कुमारेण, गजेन्द्रो गजशिक्षया । गृहीतावलिभिडिं, कूदते स्थविरेव यत् ॥ ८॥ दर्श दर्शमिमां शिक्षा, कुञ्जरस्य नृकुञ्जरः। विसिस्मिये गवाक्षस्थः, सर्वोऽप्याश्चय विस्मयी ॥ ८१ ॥ राजोचे मत्रिणं कोऽय - मथासावुक्तवानिति । कलाचार्यसमीपेऽसौ, पठन्नालोक्यते मया ॥ ८२ ॥ वेनि नातः परं नाथ ! स समाकार्य पृच्छयताम् । नृपाऽऽदेशादसौ प्राप्तो, यथातथमुवाच सः ॥ ८३॥ देवायं सुन्दरक्षोणी-पालसूनुरनूनधीः । अगडो नाम रोषित्वा, मम पार्श्वमुपागतः ॥ ८४ ॥ पृथग्मार्गा अपि गुणा, यस्मिन्नेकत्र संस्थिताः । नानाविभावविभवे, नटीरूपे यथा दृशः॥८५॥ इदं वाराणसीनाथः, श्रुत्वाऽस्य चरितं वरम् । प्रीत्या कुमारमाह्वातुं, प्रतीहारं व्यसर्जयत् ।। ८६ ॥ , हस्तिपकैः । २ सानुतविस्मयवान् ।
FoXXXXXXXXXXX
अगडदत्तकमा
For Private and Personal Use Only