SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः सर्गः श्रीमुनिसुव्रतस्वामिचरितम् ॥ २३ ॥ पञ्चमो अव: विज्ञप्तस्तेन विनया-दागतो गजपृष्टिकः । सोऽथ भूमीश्वरादेशा-द्वयोलमालानितं व्यधात् ।। ८७ ।। अथ भूपतिसामीप्य -माप्यैष प्रणतिं व्यधात् । आलिलिङ्गाथ राजापि, चिरागतवयस्यवत् ॥ ८८॥ अथोचे भूपतिर्भद्र, लोकम्प्रीणा गुणास्तव । रूपं स्वरूपं कामस्य, वाणी पीयूषवर्षिणी ।। ८९ ॥ गजशिक्षासु कौशल्या-त्कला बुबुधिरे मया । ज्ञायते तं सुसिद्धं- यदेकसिक्थावलोकनात् ॥९॥ एवं हर्षपरो राजा, यावत्तिष्ठति तुष्टधीः । तावन्महाजनो लोको, निखिलोऽपि समाययौ ॥९१ ॥ प्राभृतं पुरतो न्यस्तं, मुक्तामणिगणोज्वलम् । कुमाराय ददावेष, नान्यथा प्रीतिरेधते ॥ ९२॥ अवोचत्काश्यपीनाथः, कार्यज्ञैः कार्यमुच्यताम् । तेषां मुख्योऽवदद्वाग्मी, सधैरं गिरमुज्ज्वलाम् ॥ ९३ ।। सद्रव्योऽपि तव द्रङ्गो, मुषितः पश्यतः सतः। सुधाभुग्मथिताम्भोधि-साम्यमश्चति साम्प्रतम् ॥ ९४ ॥ श्रुत्वेदं भूपतिः क्रुद्धो, रे रे नगररक्षक! । अनाथमिव मे मुष्टं, पश्यतस्तव पत्तनम् ॥ ९५ ॥ तलारक्षोऽप्यभाषिष्ट, स्वामिस्तस्य ग्रहे मया । उपायाश्चक्रिरेऽनेके, दृष्टो नात्मेव याननु ।। ९६॥ चौरस्य निग्रहं कर्तु-मसमर्थोऽसि भृपते! । मनिग्रहो दस्युरिव, पूज्यपादैविधीयते ॥ ९७ ॥ विहस्योचे महाराजः, किमेतद्भवतोदितम् । नान्यस्य वारकेऽप्यन्य-स्कृतान्तेनापि नीयते? ॥९८॥ अत्रान्तरेऽगडः प्रोचे, ससौष्ठवमनिष्ठुरम् । आदेशं देहि तं चौरं, त्वत्पादान्तमुपानये ॥ ९९ ॥ मध्ये सप्तदिनानां तं, न लेभे यदि देवतः । प्रज्वल ज्वलने देव ! तत्पतामि पतङ्गवत् ।। १०० ।। सप्रतिज्ञं वचः श्रुत्वा, कौमारं शक्तिभासुरम् । अचिरेण तवाभीष्ट, सिद्ध्येदित्यूचिवान्नृपः ।। १०१॥ १ हस्तिनम् । अमबदच्कया ॥२३॥ For Private and Personal Use Only
SR No.020488
Book TitleMunisuvratswami Charitam
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Vikramvijay, Bhaskarvijay, Jayantvijay
PublisherLabdhisuri Jain Granthmala
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy